Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
liṃge pratiṣṭhā ca kathaṃ śivaṃ hitvā pravartitā |
tatkathyatāṃ mahābhāga paraṃ śuśruṣatāṃ hi naḥ || 1 ||
[Analyze grammar]

lomaśa uvāca |
yadā dāruvane śaṃbhurbhikṣārthaṃ prācaratprabhuḥ || 2 ||
[Analyze grammar]

digaṃbaro muktajaṭākalāpo vedāṃtavedyo bhuvanaikabhartā |
sa īśvaro brahmakalāpadhāro yogīśvarāṇāṃ paramaḥ paraśca || 3 ||
[Analyze grammar]

aṇoraṇīyānmahato mahī yānmahānubhāvo bhuvanādhipo mahān |
sa īśvaro bhikṣurūpī mahātmā bhikṣāṭanaṃ dāruvane cakāra || 4 ||
[Analyze grammar]

madhyāhna ṛṣayo viprāstīrthaṃ jagmuḥ svakāśramāt |
tadānīmeva sarvāstā ṛṣībhāryāḥ samāgatāḥ || 5 ||
[Analyze grammar]

vilokayaṃtyaḥ śaṃbhuṃ tamācakhyuśca parasparam |
ko'sau bhikṣukarūpoyamāgato'pūrvadarśanaḥ || 6 ||
[Analyze grammar]

asmai bhikṣāṃ prayacchāmo vayaṃ ca sakhibhiḥ saha |
tatheti gatvā sarvāstā gṛhebhya ānayanmudā || 7 ||
[Analyze grammar]

bhikṣānnaṃ vividhaṃ ślakṣṇaṃ sopacāraṃ ca śaktitaḥ |
pradattaṃ bhikṣitaṃ tena devadevena śūlinā || 8 ||
[Analyze grammar]

kācitpriyatamaṃ śaṃbhuṃ babhāṣe vismayānvitā |
kosi tvaṃ bhikṣuko bhūtvā āgatotra mahāmate || 9 ||
[Analyze grammar]

ṛṣīṇāmāśramaṃ śuddhaṃ kimarthaṃ no niṣīdasi |
tayokto'pi tadā śaṃbhurbabhāṣe prahasanniva || 10 ||
[Analyze grammar]

īśvarohaṃ sukeśāṃte pāvanaṃ prāptavānimam |
īśvarasya vacaḥ śrutvā ṛṣibhāryā uvāca tam || 11 ||
[Analyze grammar]

īśvaro'si mahābhāga kailāsapatireva ca |
ekākinaḥ kathaṃ deva bhikṣārthamaṭanaṃ tava || 12 ||
[Analyze grammar]

evamuktastayā śaṃbhuḥ punastāmabravīdvacaḥ |
dākṣāyaṇyā virahito vicarāmi digaṃbaraḥ || 13 ||
[Analyze grammar]

bhikṣāṭanārthaṃ suśroṇi saṃkalparahitaḥ sadā |
tayā satyā vinā kiṃcitstrīmātraṃ mama bhāmini |
na rocate viśālākṣi satyaṃ prativadāmi te || 14 ||
[Analyze grammar]

tasyoktaṃ vacanaṃ śrutvā uvāca kamalekṣaṇā |
striyo hi sukhasaṃsparśāḥ puruṣasya na saṃśayaḥ || 15 ||
[Analyze grammar]

tāsstriyo varjitāḥ śaṃbho tvādṛśena vipaścitā || 16 ||
[Analyze grammar]

iti ca pramadāḥ sarvā militā yatra śaṃkaraḥ |
bhikṣāpātraṃ ca tacchaṃbhoḥ pūritaṃ ca mahāguṇaiḥ || 17 ||
[Analyze grammar]

annaiścaturvidhaiḥ ṣaḍbhī rasaiśca paripūritam |
yadā saṃbhurgaṃtukāmaḥ kailāsaṃ parvataṃ prati |
tadā sarvā viprapatnyo hyangacchanmudānvitāḥ || 18 ||
[Analyze grammar]

gṛhakāryaṃ parityajya cerustadgatamānasāḥ |
gatāsu tāsu sarvāsu patnīṣu ṛṣisattamāḥ || 19 ||
[Analyze grammar]

yāvadāśramamabhyetya tāvacchūnyaṃ vyalokayan |
parasparamathocuste patnyaḥ sarvāḥ kuto gatāḥ || 20 ||
[Analyze grammar]

na vidāmo'tha vai sarvāḥ kena naṣṭena cāhṛtāḥ |
evaṃ vimṛśyamānāste vicinvaṃtastatastataḥ || 21 ||
[Analyze grammar]

samapaśyaṃstataḥ sarve śivasyānugatāśca tāḥ |
śivaṃ dṛṣṭvā tu saṃprāptā ṛṣayaste ruṣānvitāḥ || 22 ||
[Analyze grammar]

śivasyāthāgrato bhūtvā ūcuḥ sarve tvarānvitāḥ |
kiṃ kṛtaṃ hi tvayā śaṃbho viraktena mahātmanā |
paradārāpaharttāsi tvamṛṣīṇāṃ na saṃśayaḥ || 23 ||
[Analyze grammar]

evaṃ kṣiptaḥ śivo maunī gacchamāno'pi parvatam |
tadā sa ṛṣibhiḥ prāpto mahādevo'vyayastathā |
yasmātkalatrahartā tvaṃ tasmātṣaṃḍho bhava tvaram || 24 ||
[Analyze grammar]

evaṃ śaptaḥ sa munibhirliṃgaṃ tasyāpatadbhuvi |
bhūmiprāptaṃ ca talliṃgaṃ vavṛdhe tarasā mahat || 25 ||
[Analyze grammar]

āvṛtya sapta pātālānkṣaṇālliṃgamadordhvataḥ |
vyāpya pṛthvīṃ samagrāṃ ca aṃtarikṣaṃ samāvṛṇot || 26 ||
[Analyze grammar]

svargāḥ samāvṛtāḥ sarve svargātītamathābhavat |
na mahī na ca dikcakraṃ na toyaṃ na ca pāvakaḥ || 27 ||
[Analyze grammar]

na ca vāyurna vākāśaṃ nāhaṃkāro na vā mahat |
na cāvyaktaṃ na kālaśca na mahāprakṛtistathā || 28 ||
[Analyze grammar]

nāsīddvavaitavibhāgaṃ ca sarvaṃ līnaṃ ca tatkṣaṇāt |
yasmāllīnaṃ jagatsarvaṃ tasmiṃllige mahātmanaḥ || 29 ||
[Analyze grammar]

layanālliṃgamityevaṃ pravadaṃti manīṣiṇaḥ |
tathābhūtaṃ varddhamānaṃ dṛṣṭvā te'pi surarṣayaḥ || 30 ||
[Analyze grammar]

brahmeṃdraviṣṇuvāyyagnilokapālāḥ sapannagāḥ |
vismayāviṣṭamanasaḥ parasparamathābruvan || 31 ||
[Analyze grammar]

kimāyāmaṃ ca vistāraṃ kva cāṃtaḥ kva ca pīṭhikā |
iti ciṃtānvitā viṣṇumūcuḥ sarve surāstadā || 32 ||
[Analyze grammar]

devā ūcuḥ |
asya mūlaṃ tvayā viṣṇo padmodbhava ca mastakam |
yuvābhyāṃ ca vilokyaṃ syātsthāne syātparipālakau || 33 ||
[Analyze grammar]

śrutvā tu tau mahābhāgau vaikuṃṭhakamalodbhavau |
viṣṇurgato hi pātālaṃ brahmā sarvargaṃ jagāma ha || 34 ||
[Analyze grammar]

svargaṃ gatastadā brahmā avalokanatatparaḥ |
nāpasyattatra liṃgasya mastakaṃ ca vicakṣamaḥ || 35 ||
[Analyze grammar]

tathā gatena mārgeṇa pratyāvṛttyābjasaṃbhavaḥ |
merupṛṣṭhamanuprāptaḥ surabhyā lakṣitastataḥ || 36 ||
[Analyze grammar]

sthitā yā ketakīcchāyāmuvāca madhuraṃ vacaḥ |
tasyā vacanamākarṇya sarvalokapitāmahaḥ |
uvāca prahasanvākyaṃ chaloktyā surabhiṃ prati || 37 ||
[Analyze grammar]

liṃgaṃ mahādbhutaṃ dṛṣṭaṃ yenavyāptaṃ jagattrayam |
darśanārthaṃ ca tasyāṃtaṃ devaiḥ saṃpreṣitosmayaham || 38 ||
[Analyze grammar]

na dṛṣṭaṃ mastakaṃ tasya vyāpakasya mahātmanaḥ |
kiṃ vakṣye'haṃ ca devāgre ciṃtā me cāti vartate || 39 ||
[Analyze grammar]

liṃgasya mastakaṃ dṛṣṭaṃ devānāṃ ca mṛṣā vadeḥ |
te sarve yadi vakṣyaṃti iṃdrādyā devatāgaṇāḥ || 40 ||
[Analyze grammar]

te saṃti sākṣimo devā asminnarthe vadatvaram |
arthe'sminbhava sākṣī tvaṃ ketakyā saha suvrate || 41 ||
[Analyze grammar]

tadvacaḥ śirasā gṛhya brahmaṇaḥ parameṣṭhinaḥ |
ketakīsahitā tatra surabhī tadamānayat || 42 ||
[Analyze grammar]

evaṃ samāgato brahma devāgre samuvāca ha || 43 ||
[Analyze grammar]

brahmovāca |
liṃgasya mastakaṃ devā dṛṣṭavānahamadbhutam |
samīcīnaṃ cārtitaṃ ca ketakīdala saṃyutam || 44 ||
[Analyze grammar]

viśālaṃ vimalaṃ ślakṣṇaṃ prasannataramadbhutam |
ramyaṃ ca ramaṇīyaṃ ca darśanīyaṃ mahāprabham || 45 ||
[Analyze grammar]

etādṛśaṃ mayā dṛṣṭaṃ na dṛṣṭaṃ tadvinākvacit |
brahmaṇo hi vacaḥ śrutvā surā vismayamāyayuḥ || 46 ||
[Analyze grammar]

evaṃ vismayapūrṇāste iṃdrādyā devatāgaṇāḥ |
tiṣṭhaṃti tāvatsarveśo viṣṇuradhyātmadīpakaḥ || 47 ||
[Analyze grammar]

pātālādāgataḥ sadyaḥ sarveṣāmavadattvaram |
tasyāpyaṃto na dṛṣṭo me hyavalokanatatparaḥ || 48 ||
[Analyze grammar]

vismayo me mahāñjātaḥ pātālātparataścaran |
atalaṃ sutalaṃ cāpi nitalaṃ ca rasātalam || 49 ||
[Analyze grammar]

tathā gatastalaṃ caiva pātālaṃ ca tathātalam |
talātalāni tānyenaṃ śūnyavadyadvibhāvyate || 50 ||
[Analyze grammar]

śūnyādapi ca śūnyaṃ ca tatsarvaṃ sunirīkṣitam |
na mūlaṃ ca na madhyaṃ ca na cāṃto hyasya vidyate || 51 ||
[Analyze grammar]

liṃgarūpī mahādevo yenedaṃ dhāryate jagat |
yasya prasādādutpannā yūyaṃ ca ṛṣayastathā || 52 ||
[Analyze grammar]

śrutvā surāśca ṛṣayastasya vākyamapūjayan |
tadā viṣṇuruvācedaṃ brahmāṇaṃ prahasanniva || 53 ||
[Analyze grammar]

dṛṣṭaṃ hi cettvayā brahmanmastakaṃ paramārthataḥ |
sākṣiṇaḥ ke tvayā tatra asminnarthe prakalpitāḥ || 54 ||
[Analyze grammar]

ākarṇya vacanaṃ viṣṇorbrahmā lokapitāmahaḥ |
uvāca tvaritenaiva ketakī surabhīti ca || 55 ||
[Analyze grammar]

te devā mama sākṣitve jānīhi paramārthataḥ |
brahmaṇo hi vacaḥ śrutvā sarve devāstvarānvitāḥ || 56 ||
[Analyze grammar]

āhvānaṃ cakrire tasyāḥ surabhyāśca tayā saha |
āgate tatkṣamādeva kāryārthaṃ brahmaṇastadā || 57 ||
[Analyze grammar]

iṃdrādyaiśca tadā devairuktā ca surabhī tataḥ |
uvāca ketakīsārddhaṃ dṛṣṭo vai brahmaṇā surāḥ || 58 ||
[Analyze grammar]

liṃgasya mastako devāḥ ketakīdalapūjitaḥ |
tadā nabhogatā vāṇī sarveṣāṃ śrṛṇvatāmabhūt || 59 ||
[Analyze grammar]

surabhyā caiva yatproktaṃ ketakyā ca tathā surāḥ |
tanmṛṣoktaṃ ca jānīdhvaṃ na dṛṣṭo hyasya mastakaḥ || 60 ||
[Analyze grammar]

tadā sarve'tha vibudhāḥ seṃdrā vai viṣṇunā saha |
śepuśca surabhīṃ roṣānmṛṣāvādanatatparām || 61 ||
[Analyze grammar]

mukhenoktaṃ tvayādyaivamanṛtaṃ ca tathā śubhe |
apavitraṃ mukhaṃ te'stu sarvadharmabahiṣkṛtam || 62 ||
[Analyze grammar]

sugaṃdhaketakī cāpi ayogyā tvaṃ śivārcane |
bhaviṣyasi na saṃdeho anṛtā caiva bhāmini || 63 ||
[Analyze grammar]

tadā nabho gatā vāṇī brahmaṇaṃ ca śaśāpa vai |
mṛṣoktaṃ ca tvayā maṃda kimarthaṃ bāliśena hi || 64 ||
[Analyze grammar]

bhṛguṇā ṛṣibhiḥ sākaṃ tathaiva ca purodhasā |
tasmādyuyaṃ na pūjyāśca bhaveyuḥ kleśabhāginaḥ || 65 ||
[Analyze grammar]

ṛṣayo'pi ca dharmiṣṭhāstattvavākyabahiṣkṛtāḥ |
vivādaniratā mūḍhā atattvajñāḥ samatsarāḥ || 66 ||
[Analyze grammar]

yācakāścāvadānyāśca nityaṃ svajñānaghātakāḥ |
ātmasaṃbhāvitāḥ stabdhāḥ parasparaviniṃdakāḥ || 67 ||
[Analyze grammar]

evaṃ śaptāśca munayo brahmādyā devatāstathā |
śivena śaptāste sarve liṃgaṃ śaraṇamāyayuḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: