Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

īśvara uvāca |
svavāme caturasraṃ tu maṇḍalaṃ parikalpayet |
omityabhyarcya tasmiṃstu śaṃkhamastropaśobhitam || 1 ||
[Analyze grammar]

sthāpya sādhārakaṃ taṃ tu praṇavenārcayettataḥ |
āpūryya śuddhatoyena candanādisugaṃdhinā || 2 ||
[Analyze grammar]

abhyarcya gandhapuṣpādyaiḥ praṇavena ca saptadhā |
abhimaṃtrya tatastasmindhenumudrāṃ pradarśayet || 3 ||
[Analyze grammar]

śaṃkhamudrāṃ ca purataścaturasraṃ prakalpayet |
tadantarerddhacandraṃ ca trikoṇaṃ ca tadantare || 4 ||
[Analyze grammar]

ṣaṭkoṇaṃ vṛttamevedaṃ maṇḍalaṃ parikalpayet |
abhyarcya gaṃdhapuṣpādyaiḥ praṇavenātha madhyataḥ || 5 ||
[Analyze grammar]

sādhāramarghyapātraṃ ca sthāpya gaṃdhādinārcayet |
āpūryya śuddhatoyena tasminpātre viniḥkṣipet || 6 ||
[Analyze grammar]

kuśāgrāṇyakṣatāścaiva yavavrīhitilānapi |
ājyasiddhārtha puṣpāṇi bhasitaṃ ca varānane || 7 ||
[Analyze grammar]

sadyojātādibhirmaṃtraiḥ ṣaḍaṃgaiḥ praṇavena ca |
abhyarcya gaṃdhapuṣpādyairabhimaṃtrya ca varmaṇā || 8 ||
[Analyze grammar]

avaguṃṇṭhyāstramaṃtreṇa saṃrakṣārthaṃ pradarśayet |
dhenumudrāṃ ca tenaiva prokṣayedastramaṃtrataḥ || 9 ||
[Analyze grammar]

svātmānaṃ gaṃdhapuṣpādipūjopakaraṇānyapi |
padmasyeśānadikpadmaṃ praṇavoccārapūrvakam || 10 ||
[Analyze grammar]

gurvāsanāya nama ityāsanaṃ parikalpayet |
gurormūrtiṃ ca tatraiva kalpa yedupadeśataḥ || 11 ||
[Analyze grammar]

praṇavaṃ guṃ gurubhyonte namaḥ procyāpi deśikam |
samāvāhya tato dhyāyeddakṣiṇābhimukhaṃ sthitam || 12 ||
[Analyze grammar]

suprasannamukhaṃ saumyaṃ śuddhasphaṭikanirmalam |
varadābhayahastaṃ ca dvinetraṃ śivavigraham || 13 ||
[Analyze grammar]

evaṃ dhyātvā yajedgandhapuṣpādibhiranukramāt |
padmasya nairṛte padme gaṇapatyāsanopari || 14 ||
[Analyze grammar]

mūrtimprakalpya tatraiva gaṇānāṃ tveti maṃtrataḥ |
samāvāhya tato devaṃ dhyāyedekā gramānasaḥ || 15 ||
[Analyze grammar]

raktavarṇaṃ mahākāyaṃ sarvābharaṇabhūṣitam |
pāśāṃkuśeṣṭadaśanāndadhānaṅkarapaṅkajaiḥ || 16 ||
[Analyze grammar]

gajānanamprabhuṃ sarvavighnaughaghnamupāsituḥ |
evandhyātvā yajedgandhapuṣpādyairupacārakaiḥ || 17 ||
[Analyze grammar]

kadalīnārikelāmraphalalaḍḍukapūrvakam |
naivedyaṃ ca samarpyātha namaskuryādgajānanam || 18 ||
[Analyze grammar]

padmasya vāyudikpadme saṃkalpya skāndamāsanam |
skandamūrtimprakalpyātha skandamāvāhayedbudhaḥ || 19 ||
[Analyze grammar]

uccāryya skandagāyatrīṃ dhyāyedatha kumārakam |
udyadādityasaṃkāśaṃ mayūravaravāhanam || 20 ||
[Analyze grammar]

caturbhujamudārāṅgaṃ mukuṭādivibhūṣitam |
varadābhayahastaṃ ca śaktikukkuṭadhāriṇam || 21 ||
[Analyze grammar]

evandhyātvā'tha gaṃdhādyairupacārairanukramāt |
saṃpūjya pūrvadvārasya dakṣaśākhāmupāśritam || 22 ||
[Analyze grammar]

antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet |
cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam || 23 ||
[Analyze grammar]

bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam |
dīptaśūlamṛgīṭaṃkahemavetradharaṃ vibhum || 24 ||
[Analyze grammar]

candrabimbābhavadanaṃ harivaktramathāpi vā |
uttarasyāntathā tasya bhāryāṃ ca marutāṃ sutām || 25 ||
[Analyze grammar]

suyaśāṃ suvratāmambāpādamaṇḍanatatparām |
saṃpūjya vidhivadgandhapuṣpādyairupacārakaiḥ || 26 ||
[Analyze grammar]

tatassaṃprokṣayetpadmaṃ sāstraśaṃ khodabindubhiḥ |
kalpayedāsanaṃ paścādādhārādi yathākramāt || 27 ||
[Analyze grammar]

ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi |
tasyāḥ purastādutkaṃṭhamanantaṃ kuṃḍalākṛtim || 28 ||
[Analyze grammar]

dhavalaṃ paṃcaphaṇinaṃ lelihānamivāmbaram |
tasyoparyāsanaṃ bhadraṃ kaṃṭhīravacatuṣpadam || 29 ||
[Analyze grammar]

dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca padāni vai |
āgneyādiśvetapītaraktaśyāmāni varṇataḥ || 30 ||
[Analyze grammar]

adharmādīni pūrvādīnyuttarāṃ tānyanukramāt |
rājāvartamaṇiprakhyānyasya gātrāṇi bhāvayet || 31 ||
[Analyze grammar]

adhorddhvacchadanaṃ paścātkaṃdaṃ nālaṃ ca kaṇṭakān |
dalādikaṃ karṇikāñca vibhāvya kramaśo'rcayet || 32 ||
[Analyze grammar]

daleṣu siddhayaścāṣṭau kesareṣu ca śaktikāḥ |
rudrā vāmādayastvaṣṭau pūrvādiparitaḥ kramāt || 33 ||
[Analyze grammar]

karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ |
vāmādyā eva pūrvādi tadantaśca manonmanī || 34 ||
[Analyze grammar]

kande śivātmako dharmo nāle jñānaṃ śivāśrayam |
karṇikopari vāhneyaṃ maṃḍalaṃ sauramaindavam || 35 ||
[Analyze grammar]

ātmavidyā śivākhyaṃ ca tattvatrayamataḥ param |
sarvāsanopari sukhaṃ vicitrakusumojjvalam || 36 ||
[Analyze grammar]

paravyomāvakāśākhyaṃ vidyayātīva bhāsvaram |
parikalpyāsanaṃ mūrtteḥ puṣpavinyāsa pūrvakam || 37 ||
[Analyze grammar]

ādhāraśaktimārabhya śuddhavidyāsanāvadhi |
oṃkārādicaturthyaṃtaṃ nāmamantraṃ namontakam || 38 ||
[Analyze grammar]

uccārya pūjayedvidvānsarvatraivaṃ vidhikramaḥ |
aṅgavaktrakalābhedātpaṃcabrahmāṇi pūrvavat || 39 ||
[Analyze grammar]

vinyasetkramaśo mūrttau tattanmudrāvicakṣaṇaḥ |
āvāhayettato devaṃ puṣpāñjalipuṭasthitaḥ || 40 ||
[Analyze grammar]

sadyojātamprapadyāmītyārabhyomantamuccaran |
ādhārotthitanādaṃ tu dvādaśagrandhibhedataḥ || 41 ||
[Analyze grammar]

brahmarandhāṃtamuccārya dhyāyedoṃkāragocaram |
śuddhasphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram || 42 ||
[Analyze grammar]

kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param |
antarbahiḥ sthitaṃ vyāpya hyaṇoralpaṃ mahattamam || 43 ||
[Analyze grammar]

bhaktānāmaprayatnena dṛśyamīśvaramavyayam |
brahmendraviṣṇurudrādyairapi devairagocaram || 44 ||
[Analyze grammar]

vedasārañca vidvadbhiragocaramiti śrutam |
āvirmadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām || 45 ||
[Analyze grammar]

samāhitena manasā dhyātvaivaṃ parameśvaram |
āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam || 46 ||
[Analyze grammar]

namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak |
dhyāyetsadāśivaṃ sākṣāddevaṃ sakalaniṣkalam || 47 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim |
vidyudvalayasaṃkāśaṃ jaṭāmukuṭabhūṣitam || 48 ||
[Analyze grammar]

śārdūlacarmavasanaṃ kiṃcitsmitamukhāmbujam |
raktapadmadalaprakhyapāṇipādatalādharam || 49 ||
[Analyze grammar]

sarvalakṣaṇasampannaṃ sarvābharaṇabhūṣitam |
divyā yudhakarairyuktaṃ divyagandhānulepanam || 50 ||
[Analyze grammar]

pañcavaktrandaśabhujañcandrakhaṇḍaśikhāmaṇim |
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham || 51 ||
[Analyze grammar]

trilocanāravindāḍhyaṃ bālendukṛtaśekharam |
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham || 52 ||
[Analyze grammar]

bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttatrilocanam |
daṃṣṭrā karālaṃ duṣprekṣyaṃ sphuritādharapallavam || 53 ||
[Analyze grammar]

uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam |
sadvilāsantrinayanaṃ candrārddhakṛtaśekharam || 54 ||
[Analyze grammar]

paścimampūrṇacandrābhaṃ locanatritayojjvalam |
candralekhādharaṃ saumyaṃ mandasmitamanoharam || 55 ||
[Analyze grammar]

pañcamaṃ sphaṭikaprakhyamindurekhāsamujjvalam |
atīvasaumyamutphullalocanatritayojjvalam || 56 ||
[Analyze grammar]

dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam || 57 ||
[Analyze grammar]

pūrvve pinākanārācaghaṇṭā pāśāṃkuśojjvalam |
nivṛttyājānuparyyaṃtamānābhi ca pratiṣṭhayā || 58 ||
[Analyze grammar]

ākaṇṭhaṃ vidyayā tadvadālalāṭaṃ tu śāntayā |
tadūrdhvaṃ śāntyatītākhyakalayā parayā tathā || 59 ||
[Analyze grammar]

pañcādhvavyāpinaṃ tasmātkalāpañcakavigraham |
īśānamukuṭaṃ devampuruṣākhyampurātanam || 60 ||
[Analyze grammar]

aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram |
sadyojātaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam || 61 ||
[Analyze grammar]

mātṛkāmayamīśānampañcabrahmamayantathā |
oṃkārākhyamayaṃ caiva haṃsanyāsamayantathā || 62 ||
[Analyze grammar]

pañcākṣaramayandevaṃ ṣaḍakṣaramayantathā |
aṅgaṣaṭkamayañcaiva jātiṣaṭkasamanvitam || 63 ||
[Analyze grammar]

evandhyātvātha madvāmabhāge tvāṃ ca manonmanīm |
gaurī mimāya mantreṇa praṇavādyena bhaktitaḥ || 64 ||
[Analyze grammar]

āvāhya pūrvavatkuryānnamaskārāṃtamī śvari |
dhyāyettatastvāṃ deveśi samāhitamanā muniḥ || 65 ||
[Analyze grammar]

praphullotpalapatrābhāṃ vistīrṇāyatalocanām |
pūrṇacandrābhavadanānnīla kuṃcitamūrddhajām || 66 ||
[Analyze grammar]

nīlotpaladalaprakhyāñcandrārdhakṛtaśekharām |
ativṛttaghanottuṃgasnigdhapīnapayodharām || 67 ||
[Analyze grammar]

tanumadhyāmpṛthuśroṇīmpītasūkṣmatarāmbarām |
sarvābharaṇasampannāṃ lalāṭatilakojjvalām || 68 ||
[Analyze grammar]

vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām |
sarvato'nuguṇākārāṃ kiṃcillajjānatānanām || 69 ||
[Analyze grammar]

hemāravindaṃ vilasaddadhānāṃ dakṣiṇe kare |
caṇḍavaccāmaraṃ hastaṃ nyasyāsīnāṃ sukhāsane || 70 ||
[Analyze grammar]

evammāntvāṃ ca deveśi dhyātvā niyatamānasaḥ |
snāpayecchaṃkhatoyena praṇavaprokṣaṇakramāt || 71 ||
[Analyze grammar]

bhave bhave nātibhava iti pādyamprakalpayet |
vāmāya nama ityuktvā dadyādācamanīyakam || 72 ||
[Analyze grammar]

jyeṣṭhāya nama ityuktvā śubhravastramprakalpayet |
śreṣṭhāya nama ityuktvā dadyādyajñopavītakam || 73 ||
[Analyze grammar]

rudrāya nama ityuktvā punarācamanīyakam |
kālāya nama ityuktvā gandhandadyātsusaṃskṛtam || 74 ||
[Analyze grammar]

kalāvikaraṇāya namo'kṣataṃ ca parikalpayet |
balavikaraṇāya nama iti puṣpāṇi dāpayet || 75 ||
[Analyze grammar]

balāya nama ityuktvā dhūpandadyātpra yatnataḥ |
balapramathanāyeti sudīpaṃ caiva dāpayet || 76 ||
[Analyze grammar]

brahmabhiśca ṣaḍaṃgaiśca tato mātṛkayā saha |
praṇavena śivenaiva śaktiyuktena ca kramāt || 77 ||
[Analyze grammar]

mudrāḥ pradarśayenmahyantubhyañca varavarṇini |
mayi prakalpayetpūrvamupacārāṃstatastvayi || 78 ||
[Analyze grammar]

yadā tvayi prakurvīta strīliṃgaṃ yojayettadā |
iyāneva hi bhedo'sti nānyaḥ pārvati kaścana || 79 ||
[Analyze grammar]

evandhyānampūjanaṃ ca kṛtvā samyagvidhānataḥ |
mamāvaraṇapūjāṃ ca prārabheta vicakṣaṇaḥ || 80 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāśasaṃhitāyāṃ śivadhyānapūjanavarṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: