Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

||īśvara uvāca |
dakṣiṇe maṃḍalasyātha vaiyāghraṃ carmaśobhanam |
āstīryya śuddhatoyena prokṣayedastramaṃtrataḥ || 1 ||
[Analyze grammar]

praṇavaṃ pūrvamuddhṛtya paścādādhāra muddharet |
tatpaścācchaktikamalaṃ caturthyaṃtaṃ namontakam || 2 ||
[Analyze grammar]

manumevaṃ samuccārya sthitvā tasminnudaṅmukhaḥ |
prāṇānāyamya vidhivatpra ṇavoccārapūrvakam || 3 ||
[Analyze grammar]

agnirityādibhirmaṃtrairbhasma saṃdhārayettataḥ |
śirasi śrīguruṃ natvā maṇḍalaṃ racayetpunaḥ || 4 ||
[Analyze grammar]

trikoṇavṛttaṃ bāhye tu caturasrātmakaṃ kramāt |
abhyarcyomiti sādhāraṃ sthāpya śaṃkhaṃ samarcayet || 5 ||
[Analyze grammar]

āpūrya śuddhatoyena praṇavena sugaṃdhinā |
abhyarcya gaṃdhapuṣpādyaiḥ praṇavena ca saptadhā || 6 ||
[Analyze grammar]

abhimaṃtrya tatastasmindhenumudrāṃ pradarśayeta |
śaṃkhamudrāṃ ca tenaiva prokṣayedastramaṃtrataḥ || 7 ||
[Analyze grammar]

ātmānaṃ gaṃdhapuṣpādipūjopakaraṇāni ca |
prāṇāyāmatrayaṃ kṛtvā ṛṣyādikamathācaret || 8 ||
[Analyze grammar]

asya śrīsauramaṃtrasya devabhāga ṛṣistataḥ |
chando gāyatramityuktaṃ devassūryo maheśvaraḥ || 9 ||
[Analyze grammar]

devatā syātṣaḍaṃgāni hrāmityādīni vinyaset |
tatassaṃprokṣayetpadmamastreṇāgneragocaram || 10 ||
[Analyze grammar]

tasminsamarcayedvidvān prabhūtāṃ vimalāmapi |
sārāṃ cātha samārādhya pūrvādiparataḥ kramāt || 11 ||
[Analyze grammar]

atha kālāgnirudraṃ ca śaktimādhārasaṃjñitām |
anantaṃ pṛthivīṃ caiva ratnadvīpaṃ tathaiva ca || 12 ||
[Analyze grammar]

saṃkalpavṛkṣodyānaṃ ca gṛhaṃ maṇimayaṃ tataḥ |
raktapīṭhaṃ ca saṃpūjya pādeṣu prāgupakramāt || 13 ||
[Analyze grammar]

dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca catuṣṭayam |
adharmādyagnikoṇādikoṇeṣu ca samarcayet || 14 ||
[Analyze grammar]

māyādhaśchadanaṃ paścādvidyordhvacchadanaṃ tataḥ |
sattvaṃ rajastamaścaiva samabhyarcya yathākramam || 15 ||
[Analyze grammar]

pūrvādidikṣu madhye ca dīptāṃ sūkṣmāṃ jayāmapi |
bhadrāṃ vibhūti vimalāmamoghāṃ vaidyutāmapi || 16 ||
[Analyze grammar]

sarvatomukhasaṃjñāṃ ca kandanālaṃ tathaiva ca |
suṣiraṃ ca tatastaṃ tu kaṃṭakāṃstadanaṃtaram || 17 ||
[Analyze grammar]

mūlacchadanakiṃjalkaprakāśasakalātmanaḥ |
paṃcagraṃthikarṇikāṃ ca dalāni tadanaṃtaram || 18 ||
[Analyze grammar]

keśarānbrahmaviṣṇū ca rudramātmānameva ca |
antarātmānamapi ca jñānātmaparamātmani || 19 ||
[Analyze grammar]

sampūjya paścātsaurākhyaṃ yogapīṭhaṃ samarcayet |
pīṭhopari samākalpya mūrttiṃ mūlena mūlavit || 20 ||
[Analyze grammar]

niruddhaprāṇa āsīno mūlenaiva svamūlataḥ |
śaktimutthāpya tattejaḥ prabhāvātpiṃgalādhvanā || 21 ||
[Analyze grammar]

puṣpāṃjalau nirgamayya maṇḍalasthasya bhāsvataḥ |
sindūrāruṇadehasya vāmārddhadayitasya ca || 22 ||
[Analyze grammar]

akṣasrakpāśakhaṭvāṃgakapālāṃkuśapaṃkajam |
śaṃkhaṃ cakraṃ dadhānasya caturvaktrasya locanaiḥ || 23 ||
[Analyze grammar]

rājitasya dvādaśabhistasya hṛtpaṃkajodare |
praṇavaṃ pūrvamuddhṛtya hrāṃhrīṃsastadanantaram || 24 ||
[Analyze grammar]

prakāśaśaktisahitaṃ mārtaṇḍaṃ ca tataḥ param |
āvāhayāmi nama ityāvāhyā vāhanākhyayā || 25 ||
[Analyze grammar]

mudrayā sthāpanādyāśca mudrāssaṃdarśayettataḥ |
vinyasyāṃgāni hrāṃ hrīṃ hrūmaṃtena manunā tataḥ || 26 ||
[Analyze grammar]

paṃcopacārānsaṃkalpya mūlenābhyarcayettridhā |
keśareṣu ca padmasya ṣaḍaṃgāni maheśvari || 27 ||
[Analyze grammar]

vahnīśarakṣovāyūnāṃ paritaḥ kramataḥ sudhīḥ |
dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt || 28 ||
[Analyze grammar]

pūrvādyuttaraparyaṃtaṃ dalamūleṣu pārvati |
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ || 29 ||
[Analyze grammar]

arko brahmā tathā rudro viṣṇuśceti punaḥ priye |
īśānādiṣu saṃpūjyāstṛtīyāvaraṇe punaḥ || 30 ||
[Analyze grammar]

somaṃ kujaṃ budhaṃ jīvaṃ kaviṃ maṃdaṃ tama stamaḥ |
samaṃtato yajedetānpūrvādidalamadhyataḥ || 31 ||
[Analyze grammar]

athavā dvādaśādityāndvitīyāvaraṇe yajeta |
tṛtīyāvaraṇe caiva rāśīrdvādaśa pūjayet || 32 ||
[Analyze grammar]

saptasāgaragaṃgāśca bahirasya samaṃtataḥ |
ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān || 33 ||
[Analyze grammar]

grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān |
saptacchandomayāṃścaiva vālakhilyāṃśca pūjayet || 34 ||
[Analyze grammar]

evaṃ tryāvaraṇaṃ devaṃ samabhyarcya divākaram |
viracya maṃḍalaṃ paścāccaturasraṃ samāhitaḥ || 35 ||
[Analyze grammar]

sthāpya sādhārakaṃ tāmrapātraṃ prasthodavistṛtam |
pūrayitvā jalaiḥ śuddhairvāsitaiḥ kusumādibhiḥ || 36 ||
[Analyze grammar]

abhyarcya gaṃdhapuṣpādyairjānubhyāmavanīṃ gataḥ |
arghyapātraṃ samādāya bhūmadhyāntaṃ samuddharet || 37 ||
[Analyze grammar]

tato brūyādimaṃ maṃtraṃ sāvitraṃ sarvasiddhidam |
śṛṇu tacca mahādevi bhaktimuktipradaṃ sadā || 38 ||
[Analyze grammar]

sindūravarṇāya sumaṇḍalāya namo'stu vajrābharaṇāya tubhyam |
padmābhanetrāya supaṃkajāya brahmendranārāyaṇakāraṇāya || 39 ||
[Analyze grammar]

saraktacūrṇaṃ sasuvarṇatoyaṃ srakkuṃkumāḍhyaṃ sakuśaṃ sapuṣpam |
pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda || 40 ||
[Analyze grammar]

evamuktvā tato dattvā tadarthaṃ sūryamūrttaye |
namaskuryādimaṃ maṃtraṃ paṭhitvā susamāhitaḥ || 41 ||
[Analyze grammar]

namaśśivāya sāmbāya sagaṇāyādihetave |
rudrāya viṣṇave tubhyaṃ brahmaṇe ca trimūrtaye || 42 ||
[Analyze grammar]

evamuktvā namaskṛtya svāsane samavasthitaḥ |
ṛṣyādikaṃ punaḥ kṛtvā karaṃ saṃśodhya vāriṇā || 43 ||
[Analyze grammar]

punaśca bhasma saṃdhārya pūrvoktenaiva vartmanā |
nyāsajātamprakurvīta śivabhāvavivṛddhdhaye || 44 ||
[Analyze grammar]

paṃcopacāraissaṃpūjya śirasā śrīgurumbudhaḥ |
praṇavaṃ śrīcaturthyaṃtaṃ namoṃtaṃ praṇamettataḥ || 45 ||
[Analyze grammar]

paṃcātmakaṃ binduyutaṃ paṃcamasvarasaṃyutam |
tadeva bindusahitaṃ paṃcamasvaravarjitam || 46 ||
[Analyze grammar]

paṃcamasvarasaṃyuktaṃ maṃtrīśaṃ ca sabindukam |
uddhṛtya bindusahitaṃ saṃvartakamathoddharet || 47 ||
[Analyze grammar]

etaireva kramādbījairuddhṛtaiḥ praṇamedbudhaḥ |
bhujayorūruyugme ca guruṃ gaṇapatintathā || 48 ||
[Analyze grammar]

durgāṃ ca kṣetrapālaṃ ca baddhāṃjalipuṭaḥ sthitaḥ |
omastrāya phaḍityuktvā karau saṃśodhya ṣaṭ kramāt || 49 ||
[Analyze grammar]

apasarppantviti procya praṇavaṃ tadanaṃtaram |
astrāya phaḍiti procya pārṣṇighātatrayeṇa tu || 50 ||
[Analyze grammar]

uddhṛtya vighnānbhūyiṣṭhānkara tālatrayeṇa tu |
antarikṣagatā ndṛṣṭvā vilokya divi saṃsthitān || 51 ||
[Analyze grammar]

niruddhaprāṇa āsīno haṃsamaṃtramanusmaran |
hṛdisthaṃ jīvacaitanyaṃ brahmanāḍyā samāna yet || 52 ||
[Analyze grammar]

dvādaśāṃtassthaviśade sahasrāramahāmbuje |
ciccandramaṇḍalāntasthaṃ cidrūpaṃ parameśvaram || 53 ||
[Analyze grammar]

śoṣadāhaplavānkuryādrecakādi krameṇa tu |
saṣoḍaśacatuṣṣaṣṭidvātriṃśadgaṇanāyutaiḥ || 54 ||
[Analyze grammar]

vāyvagnisalilādyaistaisstavedādyairanukramāt |
prāṇānāyamya mūlasthāṃ kuṇḍalīṃ brahmaraṃdhragām || 55 ||
[Analyze grammar]

ānīya dvādaśāṃtasthasahasrārāmbujodare |
ciccandramaṇḍalodbhūtaparamāmṛtadhārayā || 56 ||
[Analyze grammar]

saṃsiktāyāṃ tanau bhūyaśśuddhadehassubhāvanaḥ |
sohamityavatīryātha svātmānaṃ hṛdayāmbuje || 57 ||
[Analyze grammar]

ātmanyāveśya cātmānamamṛtaṃ sṛtidhārayā |
prāṇapratiṣṭhāṃ vidhivatkuryādatra samāhitaḥ || 58 ||
[Analyze grammar]

ekāgramānaso yogī vimṛśyāttāṃ ca mātṛkām |
puṭitāṃ praṇavenātha nyasedbāhye ca mātṛkām || 59 ||
[Analyze grammar]

punaśca saṃyataprāṇaḥ kuryāddṛṣṭyādikaṃ budhaḥ |
śaṃkaraṃ saṃsmaraṃścitte saṃnyasecca vimatsaraḥ || 60 ||
[Analyze grammar]

praṇavasya ṛṣirbrahmā devi gāyatramīritam |
chandotra devatāhaṃ vai paramātmā sadāśivaḥ || 61 ||
[Analyze grammar]

akāro bījamākhyātamukāraḥ śaktirucyate |
makāraḥ kīlakaṃ proktaṃ mokṣārthe viniyujyate || 62 ||
[Analyze grammar]

aṃguṣṭhadvayamārabhya talāṃtaṃ parimārjayet |
omityuktvātha deveśi karanyāsaṃ samārabhet || 63 ||
[Analyze grammar]

dakṣahastasthitāṃguṣṭhaṃ samārabhya yathākramam |
vāmahastakaniṣṭhāṃtaṃ vinyasetpūrvavatkramāt || 64 ||
[Analyze grammar]

akāramapyukāraṃ ca makāraṃ bindusaṃyutam |
namontaṃ procya sarvatra hṛdayādau nyasedatha || 65 ||
[Analyze grammar]

akāraṃ pūrvamuddhṛtya brahmātmānamathācaret |
ṅeṃtaṃ namoṃtaṃ hṛdaye viniyujyāttathā punaḥ || 66 ||
[Analyze grammar]

ukāraṃ viṣṇusahitaṃ śirodeśe pravinyaset |
makāraṃ rudrasahitaṃ śikhāyāntu pravinyaset || 67 ||
[Analyze grammar]

evamuktvā munirmaṃtrī kavacaṃ netramastake |
vinyaseddevadeveśi sāvadhānena cetasā || 68 ||
[Analyze grammar]

aṃgavaktrakalābhedātpaṃca brahmāṇi vinyaset |
śirovadanahṛdaguhyapādeṣvetāni vinyaset || 69 ||
[Analyze grammar]

īśānyasya kalāḥ paṃca paṃcasveteṣu ca kramāt |
tataścaturṣu vaktreṣu puruṣasya kalā api || 70 ||
[Analyze grammar]

catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ |
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi || 71 ||
[Analyze grammar]

aghorasya kalāścāṣṭau pūjanīyā yathākramam |
paścāttrayodaśakalāḥ pāyumeḍhrorujānuṣu || 72 ||
[Analyze grammar]

jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet |
sadyasyāpi kalā cāṣṭau netreṣu ca yathākramam || 73 ||
[Analyze grammar]

kīrtitāstāḥ kalāścaiva pādayorapi hastayoḥ |
prāṇe śirasi bāhvośca kalpayetkalpavittamaḥ || 74 ||
[Analyze grammar]

aṣṭatriṃśatkalānyāsamevaṃ kṛtvā tu sarvaśaḥ |
paścātpraṇavaviddhīmānpraṇavanyāsamācaret |
bāhudvaye kūrparayostathā ca maṇibandhayoḥ |
pārśvatodarajaṃgheṣu pādayoḥ pṛṣṭhatastathā || 76 ||
[Analyze grammar]

itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ |
haṃsanyāsaṃ prakurvīta paramātmavibodhini || 77 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsapaddhatau nyāsavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: