Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 105 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

munaya ūcuḥ |
ataḥparaṃ mahābhāgaḥ kiṃ cakāra sa rāghavaḥ |
munayaśca mahātmānaḥ kimakurvaṃstataḥ param || 1 ||
[Analyze grammar]

sūta uvāca |
rāmacaṃdre sukhāsīne vibhīṣaṇe kapīśvare |
śaṃbhumūcurmunivarāḥ kathāṃ puṇyāṃ vadasva naḥ || 2 ||
[Analyze grammar]

teṣāmākarṇya vacanaṃ pārvatīmāha śaṃkaraḥ |
idaṃ kasyāpi viprasya gṛhaṃ paramaśobhanam || 3 ||
[Analyze grammar]

ramyopavanavāpībhirvīrudbhirupaśobhitam |
kūjanmadhukaraśreṇyā āhūtakusumāyudham || 4 ||
[Analyze grammar]

madhyāhnasaṃdhyāmāroḍhumiva sūryaḥ pravarttate |
chāyāvāpījalasnātau paridhāya suvāsasī || 5 ||
[Analyze grammar]

mṛganābhisamudghṛṣṭaghanasārasucaṃdanam |
ālipya sallakīdāmadṛḍhadhammillasaṃyutau || 6 ||
[Analyze grammar]

analpaghanasāraṃ tu tāṃbūlaṃ pratikhāditam |
āsvādya mādyanmuditau yatra dhārāgṛhe śubhe || 7 ||
[Analyze grammar]

mayūranādabahule bahirmadhuragītakaiḥ |
śayyāyāmāstṛtāyāṃ ca parasparasukhasthitau || 8 ||
[Analyze grammar]

viśālasmitaraktoṣṭhamānanaṃ cuṃbitaṃ yadi |
saṃsāraphalamāghrātamāvayostu bhaviṣyati || 9 ||
[Analyze grammar]

itīritamatha śrutvā kupitā munayastu te |
uktaṃ vā suśubhaṃ vākyamasmāsu kimidaṃ tvayā || 10 ||
[Analyze grammar]

vipralāpaḥ priyāsakteḥ kṛto nosmadvacaḥ kṛtam |
atha kopaparācchaṃbhorānanātparamādbhutā || 11 ||
[Analyze grammar]

jvālā vinirgatā sāpi karālavadanābhavat |
kasyacittu munerbhāryāmāsasādātha satvaram || 12 ||
[Analyze grammar]

palāyanaparā cāsīdrāmaṃ dṛṣṭvā ca bibhyatī |
rāmo'pi brāhmaṇīṃ śuddhāṃ mocayāmītyabhāṣata || 13 ||
[Analyze grammar]

jagāma puṣpakeṇaiva bruvanmuktiṃ punaḥ punaḥ |
bāṇaṃ ca dhanuṣā yoktuṃ na ca sasmāra rāghavaḥ || 14 ||
[Analyze grammar]

śaṃbhurapyatipuṇyāni vanānyāyatanāni ca |
purāṇi ca vicitrāṇi dṛṣṭvā rāmaṃ na cāsmarat || 15 ||
[Analyze grammar]

kṣaṇena ca tadā prāpto lokālokaṃ mahāgirim |
dṛṣṭvātha rāghavaḥ śailaṃ gṛhamārgasamākulam || 16 ||
[Analyze grammar]

viprayoṣinmahābhāgā kva gatā vadata dvijāḥ |
ito gateti te procustamobhāgaṃ gireriti || 17 ||
[Analyze grammar]

rāmo vivarṇavadanaḥ kaṣṭamityabhiciṃtayan |
atha śaṃbhurmahātejāḥ prakāśamatulaṃ dadau || 18 ||
[Analyze grammar]

tatprakāśaprabhāveṇa rāmaḥ kṛtyāṃ yayāvanu |
tamomayī mahābhūmiḥ sarvajaṃtuvivarjitā || 19 ||
[Analyze grammar]

ābrahmāṃḍakaṭāhāṃtā śatayojanakoṭitaḥ |
mahārajatabhūmiśca tamomadhye vyavasthitā || 20 ||
[Analyze grammar]

tatra nārāyaṇapuraṃ sūryakoṭisamaprabham |
sa rāma munivaryāstu taṃ dṛṣṭvā vismayaṃ yayuḥ || 21 ||
[Analyze grammar]

kimetaditi cāciṃtya naḥ praveśaḥ kathaṃ bhavet |
kimeṣa pralayāgniḥ syānmāyayā paramātmanaḥ || 22 ||
[Analyze grammar]

kiṃvā no maraṇaṃ tvadya uta śreyo bhaviṣyati |
iti ciṃtākuleṣveva sa rāmeṣu muniṣvatha || 23 ||
[Analyze grammar]

śaṃbhurāha śṛṇuṣvādya rāghavaitadvadāmi te |
prakalpitā mayā māyā tvatkṛte naitadadbhutam || 24 ||
[Analyze grammar]

nārāyaṇīyametattu paramaṃ dhāma bhāsvaram |
uṣṇaśītādyavicchedyaṃ jñānagamyaṃ na cākṣuṣam || 25 ||
[Analyze grammar]

tattu pūjayataścordhvaṃ paśya brahmapurogamān |
dikṣu sarvāsu ca munīnpaśya pūjayato'malān || 26 ||
[Analyze grammar]

caturo nigamānpaśya stuvataḥ paramaṃ padam |
yoginaḥ sanakādyāstu yogamāsthāya yatnataḥ || 27 ||
[Analyze grammar]

dhyāyaṃti paramaṃ tejastadidaṃ paśya rāghava |
amuṃ ca romaśaṃ paśya pradakṣiṇanamaskriyāḥ || 28 ||
[Analyze grammar]

kurvāṇaṃ koṭikoṭīśca vālakhilyānmunīśvarān |
lakṣmyādisarvavanitā pūjyamānaṃ paraṃ padam || 29 ||
[Analyze grammar]

sākāraṃ ca nirākāraṃ brahma yatparikīrtitam |
ajñānino na paśyaṃti paśyaṃti jñānacakṣuṣaḥ || 30 ||
[Analyze grammar]

śaṃbhuvākyādataḥ sarve pūjayāmāsuracyutam |
girikarṇīṃ ca tulasīṃ mallikāṃ mārutaṃ tathā || 31 ||
[Analyze grammar]

nīlotpalairaṃbujaiśca kṛṣṇāsphuṭajalairapi |
pūjayaṃto mahātmāno mahātmānaṃ janārdanam || 32 ||
[Analyze grammar]

nāradaṃ khe'tha dadṛśurjaṭilaṃ savipaṃcikam |
nārāyaṇapadāghoṣaṃ laṃbakūrcopavītinam || 33 ||
[Analyze grammar]

sa cāpi manasā dadhyau ka eṣa iti nāradaḥ |
sa papāta prabhoḥ pāde śaṃbhorānaṃdanirbharaḥ || 34 ||
[Analyze grammar]

śaivīṃ paṃcākṣarīṃ vidyāṃ jajāpa manasā muniḥ |
dhanyo'smyanugṛhīto'smi janmādyasaphalaṃ mama || 35 ||
[Analyze grammar]

brahmādivaṃdyaṃ cāgamyaṃ jñātavānasmi te padam |
nāradaṃ tamatha prāha śaṃbhurmaivaṃ vadeti hi || 36 ||
[Analyze grammar]

yathā ca māṃ na jānaṃti tathā me kuru vartanam |
gaccha śīghraṃ hariṃ brūhi mamāgamanamalpataḥ || 37 ||
[Analyze grammar]

atha sa tvarayā gatvā sarvaṃ vyajñāpayaddharim |
atha satvarayā viṣṇorādāyārghodakaṃ śubham || 38 ||
[Analyze grammar]

kamalāsahito yogī koṭikoṭisamāvṛtaḥ |
niryayau nāradaṃ haste gṛhītvā garuḍadhvajaḥ || 39 ||
[Analyze grammar]

namonamo namostvasmai śaṃkarāyetyudīrayan |
arghapādyādinā sarvānpūjayāmāsa keśavaḥ || 40 ||
[Analyze grammar]

prāveśayadameyātmā nārāyaṇapuraṃ śubham |
gṛharāje tataḥ sthitvā nārāyaṇa uvāca ha || 41 ||
[Analyze grammar]

kathamete samāyātāḥ ko'yaṃ rājā mahāyaśāḥ |
amānuṣapraveśo'yaṃ brahmādyairapyagocaraḥ || 42 ||
[Analyze grammar]

śaṃbhuruvāca |
muniveṣā yathā prāptā vayamete nṛpastathā |
tavāṃśo nṛpatiścāyaṃ rāmacaṃdraḥ pratāpavān || 43 ||
[Analyze grammar]

enāṃ saṃvīkṣituṃ patnīṃ tava keśava kāṃkṣati |
nārāyaṇastathetyuktvā praviśetyāha rāghavam || 44 ||
[Analyze grammar]

atha praviśya bhavanaṃ lakṣmīṃ vīkṣya namasya ca |
vinayāvanato bhūtvā vācamāha sucāriṇīm || 45 ||
[Analyze grammar]

kṛtārtho'smi na saṃdeho vada tvaṃ kiṃ tu manyase |
śrīdevyuvāca |
tvaṃ yuvā kāmakṛṣṭaśca rūpavānasi rāghava || 46 ||
[Analyze grammar]

sītā sā cārusarvāṃgī tava patnī tayā bhavān |
viyukto'sti purā cāsīdatīva virahākulaḥ || 47 ||
[Analyze grammar]

mamāpi vada sarvaṃ tadathavā na ca lapsyasi |
sahāsānyatha vākyāni yūnāṃ cittaharāṇi ca || 48 ||
[Analyze grammar]

śrutvā tu tāni sarvāṇi rāmabhadro yatātmavān |
nirgaṃtuṃ kāṃkṣate tatra ānamya tanmukhāṃbujam || 49 ||
[Analyze grammar]

smarabāṇena padmena saṃpīḍya raghuśekharam |
anveva niryayau devī padmā padmavanapriyā || 50 ||
[Analyze grammar]

ekapatnīvrataṃ jñātvā rāmaṃ te samupāgaman |
athavepitasarvāṃgaṃ skhalatpadagatiṃ nṛpam || 51 ||
[Analyze grammar]

śivanārāyaṇau dṛṣṭvā vismayaṃ paramaṃ gatau |
aho'sya draḍhimācitte māyino'pya vaśātmanaḥ || 52 ||
[Analyze grammar]

dhairyaṃ paśyeha niyataṃ tena rāmaḥ sukīrtimān |
sarvataḥ śivamevāsya nāśivaṃ vidyate kvacit || 53 ||
[Analyze grammar]

atha rāmo vacaḥ prāha gacchehaṃ bhagavanprabho |
anujñāto'tha hariṇā puṣpakeṇa sa rāghavaḥ || 54 ||
[Analyze grammar]

sa muniḥ sahaśaṃbhuśca sahanārāyaṇo yayau |
lokālokaṃ gataḥ śīghraṃ tataḥ svādūdadhiṃ gataḥ || 55 ||
[Analyze grammar]

tato dvīpasamudrāṃśca jaṃbūdvīpaṃ punargataḥ |
bharadvājāśramapade tasthivāngautamītaṭe || 56 ||
[Analyze grammar]

atha snātvā mahānadyāṃ bharadvājo munīśvaraḥ |
śiṣyaiḥ śrīmānparivṛtaḥ puṣpakaṃ dṛṣṭavānmuniḥ || 57 ||
[Analyze grammar]

tatra rāmaṃ mahābāhuṃ śivanārāyaṇāvṛṣīn |
yathāvatpūjayitvā tu tānuvāca mahāmuniḥ || 58 ||
[Analyze grammar]

mamāśramapade yūyaṃ bhoktumarhatha sattamāḥ |
rāmastu manvākyena tathetyāha kathaṃcana || 59 ||
[Analyze grammar]

atha snātvā mahānadyāṃ kṛtvā devāditarpaṇam |
bhoktukāmaṃ tadā rāmaṃ vasiṣṭho vākyamuktavān || 60 ||
[Analyze grammar]

dharmatyāgo bhavedrāma na śrāddhaṃ kriyate yadi |
śrīrāma uvāca |
amāyāṃ grahaṇe tīrthe vyatīpāte'tha saṃkrame || 61 ||
[Analyze grammar]

vyatītaṃ yadi cecchrāddhaṃ bhagavankriyate punaḥ |
nityaśrāddhaṃ punarnaiva kuryāditi vacastava || 62 ||
[Analyze grammar]

yathā mamaiva mātṝṇāṃ maraṇe samupasthite |
aśauce ca samāyāte nityaśrāddhaṃ na vai kṛtam || 63 ||
[Analyze grammar]

vyatīpātādikāleṣu kṛtaṃ tu vacanāttava |
vasiṣṭha uvāca |
ete hi munayaḥ sarve tathā śaṃbhurayaṃ dvijaḥ || 64 ||
[Analyze grammar]

etanmukhādaśeṣeṇa nirṇayastu bhaviṣyati |
saha sarve viniścitya munayaḥ śaṃbhumabruvan || 65 ||
[Analyze grammar]

vadāsmākamaśeṣaṃ tvaṃ dvijavarya mahānasi |
śaṃbhuruvāca |
tyaktavyaṃ yacca vai śrāddhaṃ punaḥ kartavyameva ca || 66 ||
[Analyze grammar]

sūtake samanuprāpte vighneṣu ca vadāmyaham |
māsikānyudakuṃbhāni śrāddhāni sakalānica || 67 ||
[Analyze grammar]

pratisāṃvatsaraṃ śrāddhaṃ sūtakānaṃtaraṃ viduḥ |
tyaktānyanyāni yāvaṃti sūtake vighnasaṃbhave || 68 ||
[Analyze grammar]

anaṃtaraṃ hi kāryāṇi sarvāṇīti na saṃśayaḥ |
māsikāni samastāni śrāddhaṃ prātyabdikaṃ tathā || 69 ||
[Analyze grammar]

sūtakānaṃtaraṃ kāryaṃ vighne'nyasminyatonyathā |
ekādaśyāṃ kṛṣṇapakṣe kartavyaṃ śubhamicchatā || 70 ||
[Analyze grammar]

tatra vyatikrame hetāvamāyāṃ kriyate tu tat |
yathottaradineṣveva kartavyaṃ yadyavighnataḥ || 71 ||
[Analyze grammar]

kṛṣṇapakṣe tvamāyāṃ tu kartavyaṃ rāma no kṛtam |
mṛtāhasya yadā māso na jñāyeta kathaṃcana || 72 ||
[Analyze grammar]

mārgaśīrṣe'thavā māghe śrāddhaṃ taddivase smṛtam |
yadā tu vāsarājñānaṃ māsasya jñānameva ca || 73 ||
[Analyze grammar]

amāyāmeva tanmāse śrāddhaṃ sāṃvatsaraṃ bhavet |
dinamāsāparijñāne proṣitasya mṛtasya ca || 74 ||
[Analyze grammar]

tattithyāṃ taddinaṃ grāhyaṃ tatra jñānaṃ yadā bhavet |
āśvināmā ca mārgāmā māghāmā ca dinatrayam || 75 ||
[Analyze grammar]

tatra vānyatamaṃ grāhyaṃ dinamāsāpratītitaḥ |
vṛddhisaptamasīmaṃta pretaśrāddhānumāsikam || 76 ||
[Analyze grammar]

nityodakuṃbhaśrāddhaṃ ca māse syuradhike'pi ca |
grahaṇe putrajanmādau karmaṇyapi ca śāṃtike || 77 ||
[Analyze grammar]

saṃkalpite ca sarvasminnadhimāso na duṣyati |
rogī yadā manuṣyaḥ syācchrāddhakarmaṇyupasthite || 78 ||
[Analyze grammar]

bhāryāṃ vā bhrātaraṃ vāpi śiṣyaṃ vāpi niyojayet |
tasyābhāve na hāniḥ syātkarmaṇaḥ śrāddhasaṃjñinaḥ || 79 ||
[Analyze grammar]

nityaśrāddhe yathāśakti bhoktāraṃ tu niyojayet |
amāvāsyā māsikaṃ ca mṛtāha vyatireki yat || 80 ||
[Analyze grammar]

svayaṃ karmaṇyaśaktaścetsutaṃ vipraṃ niyojayet |
rājakāryaniyuktasya dāsagrahaṇavartinaḥ || 81 ||
[Analyze grammar]

vyasaneṣu samasteṣu śrāddhaṃ vipreṇa kārayet |
prātaḥkāle tu na śrāddhaṃ prakurvaṃti dvijottamāḥ || 82 ||
[Analyze grammar]

naimittikeṣu śrāddheṣu na kālaniyamaḥ smṛtaḥ || 83 ||
[Analyze grammar]

gṛhādivyatiriktasya prakramaḥ kutupaḥ smṛtaḥ |
kutupādathavāpyarvāgāsannakutupo bhavet || 84 ||
[Analyze grammar]

māsemāse yathāśrāddhe'parāhṇaspṛgvidhīyate |
aparāhṇavyāpinī syādubhayatra yadā tvamā || 85 ||
[Analyze grammar]

kṣaye pūrvā tu kartavyā vṛddhau sāmye parā smṛtā |
amāvāsyā tu yā hi syādaparāhṇadvaye samā || 86 ||
[Analyze grammar]

kṣaye pūrvā parā vṛddhau sāmye'pi ca parā bhavet |
kṣīṇastu caṃdramā yatra tatra śrāddhaṃ tu pārvaṇam || 87 ||
[Analyze grammar]

amāṣṭabhāge sūkṣmo'sau bhūtāṣṭāṃśe sa nāsti cet |
madhyāhnavyāpinī sā syādekoddiṣṭe tithirbhavet || 88 ||
[Analyze grammar]

sāyāhnavyāpinī yā syātpārvaṇe sā tithirbhavet |
alpāparāhṇagā yāmā grāhyā śrāddhādike bhavet || 89 ||
[Analyze grammar]

mṛtāhe trimuhūrtā ca sāyaṃkāle tithirbhavet |
parehyastaṃgatā yatra trimuhūrtaṃ tu pūrvavat || 90 ||
[Analyze grammar]

tatrāparedyuḥ śrāddhaṃ syājjyeṣṭhaputrasya nāśanam |
amāśrāddhaṃ yathā kuryānmṛtāhe samupasthite || 91 ||
[Analyze grammar]

madhyāhnavyāpinī tatra hya dvijasya vidhīyate |
rāma uvāca |
śrāddhakramamaśeṣeṇa martyakarmakramaṃ tathā || 92 ||
[Analyze grammar]

prāsaṃgikānāṃ dharmāṇāṃ nirṇayaṃ vaktumarhasi |
śaṃbhuruvāca |
śrāddhasya divase prāpte pūrvedyurniyamānvitaḥ || 93 ||
[Analyze grammar]

nimaṃtrayīta vipreṃdrānvipralakṣaṇasaṃyutān |
ekabhuktaṃ brahmacaryamaṃtyajādyairabhāṣaṇam || 94 ||
[Analyze grammar]

daṃtadhāvanamabhyaṃga nakhakeśanikṛṃtanam |
kartā kurvīta pūrvedyustyaktvā caiva pare'hani || 95 ||
[Analyze grammar]

gṛhṇītaniyamānuktānsarvametatparityajet |
trikālaṃ caiva pūjā cetprātardevaṃ yajetsvakam || 96 ||
[Analyze grammar]

aruṇodayavelāyāṃ karoti yadi pūjanam |
adhaḥśāyī tathā bhūtaḥ prātarutthāya karmavit || 97 ||
[Analyze grammar]

prātastyamapi yatkarma tatkṛtvā snānapūrvakam |
ṛṇatrayavinirmukto yāsyati brahmatatparam || 98 ||
[Analyze grammar]

sūryasyodayavelāyāṃ śivapūjāṃ karoti yaḥ |
sūryeṇasama tejasvī śivaloke mahīyate || 99 ||
[Analyze grammar]

udite bhāskare paścāddhaṭikāṃtarapūjanam |
rudreṇasama tejasvī śivaloke mahīyate || 100 ||
[Analyze grammar]

tṛtīyaghaṭikāyāṃ tu śivapūjāṃ samācaret |
kuberasama tejasvī śivaloke mahīyate || 101 ||
[Analyze grammar]

tṛtīyaghaṭikāyāṃ tu śivapūjāṃ samācaret |
kuberasama tejasvī śivaloke mahīyate || 102 ||
[Analyze grammar]

caturthīpaṃcamīṣaṣṭhīsaptamī ghaṭikāsu yaḥ |
śivaṃ pūjayate bhaktyā śivaloke marutsamaḥ || 103 ||
[Analyze grammar]

tatkāla eva kriyate pūjā yatkālanoditā |
yathā pratijñamathavā gṛhīta niyamo yajet || 104 ||
[Analyze grammar]

upacāreṣu śaktyā vai niyamaṃ paripālayet |
niyamātikrame vāpi yāgaśca syādvibhoryadi || 105 ||
[Analyze grammar]

śrīrāma uvāca |
kva pūjā devadevasya śaṃkarasyāmitaujasaḥ |
smaraṇātpāpanāśasya smaraṇānmokṣadasya ca || 106 ||
[Analyze grammar]

śivasya śivarūpasya śivatattvārthavedinaḥ |
somasya somabhūṣasya somanetrasya rājituḥ || 107 ||
[Analyze grammar]

vedamūrteramūrteśca vedasārasya vedinaḥ |
vedavedāṃgavittasya vedyāvedyasya yoginaḥ || 108 ||
[Analyze grammar]

gokṣīrasamadehasya gokṣīrasnānamodinaḥ |
gopālinastrinetrasya trayīnetrasya māyinaḥ || 109 ||
[Analyze grammar]

praśnamadhye tathā rāmaṃ śivajñānamathādiśat |
sthāṇubhūtaivāsīno nāsāgranyastalocanaḥ || 110 ||
[Analyze grammar]

ānaṃdaniṣyaṃdavilocanāśru pravāhasaṃspṛṣṭakapoladeśaḥ |
dadhāra devaṃ giriśaṃ hṛdaṃbuje gokṣīrasusnigdhasucārugātram || 111 ||
[Analyze grammar]

pratibiṃbamatho gātre rāmasya samadṛśyata |
dṛṣṭvaiva biṃbitaṃ śaṃbhuṃ caturbāhuṃ trilocanam || 112 ||
[Analyze grammar]

vismayaṃ paramaṃ yātāḥ sarve muniharīśvarāḥ |
śaṃbhorvakṣaḥsthitaṃ rāmaṃ dṛṣṭvā dīptākṛtiṃ śubham || 113 ||
[Analyze grammar]

tūṣṇīṃ babhūvuryāmārddhamatha rāmamudaikṣata |
svapraśnamanusaṃdhāya prāha sarvaṃ vadeti ca || 114 ||
[Analyze grammar]

śaṃbhuruvāca |
acale yā sadā pūjā cale vāpi yathecchayā |
liṃgasaṃpūjanaṃ mukhyamalābhe pratimādiṣu || 115 ||
[Analyze grammar]

adhikāraviśeṣeṇa tatratatrāpi pūjanam |
viguṇaṃ saguṇaṃ vāpi saphalaṃ liṃgapūjanam || 116 ||
[Analyze grammar]

pratimādikṛtāpūjā viguṇā saphalā nahi |
acale vā cale vāpi pūjā liṃge praśasyate || 117 ||
[Analyze grammar]

calasya pūjanaṃ vakṣye sthāpanodvāsane tathā |
te ubhena vijānāti kaścinmunirapi kvacit || 118 ||
[Analyze grammar]

sthāpayaṃti hṛdabje vai gopayaṃti yajaṃti ca |
udvāsayaṃti deveśaṃ śaṃkaraṃ yoginaḥ sadā || 119 ||
[Analyze grammar]

kriyā cātīva hotṝṇāṃ vahnau devaṃ triyaṃbakam |
pūjakānāmaśeṣāṇāṃ śivaliṃge maheśvaram || 120 ||
[Analyze grammar]

liṃgasya sthāpanaṃ pūjā udvāsanamathaiva ca |
dhāraṇaṃ śaṃkarasyaiva liṃgameva maheśvaram || 121 ||
[Analyze grammar]

sajjikaṃ paramotkṛṣṭaṃ svarṇaṃ caiva vinirmitam |
rājatairvā dalaiḥ kāryaṃ rājatairvaiṇavaistu yat || 122 ||
[Analyze grammar]

latāsūtrairatho vāpi racitaṃ dāruṇāthavā |
vastreṇa vātha racitaṃ mṛdāviracitaṃ bhavet || 123 ||
[Analyze grammar]

tatra saṃveṣṭya vastreṇa sugaṃdhena samanvite |
dhautavastrayuge śuddhe mṛdvāsana samanvite || 124 ||
[Analyze grammar]

śītoṣṇarahite pādacatuṣṭayasamanvite |
prāvṛticchedanopete krimikīṭavivarjite || 125 ||
[Analyze grammar]

dhautena mṛduvastreṇa sarvato veṣṭya taṃ śivam |
vinyasya sajjikāmadhye prāvṛtya ca punarvibhum || 126 ||
[Analyze grammar]

eṣā hi sajjikā rāma devasyāgreti kīrtitā |
tasya ca sthāpanaṃ pāṭho rahasye ca maheśituḥ || 127 ||
[Analyze grammar]

athavā bhittimūle syāddevavedyāmathāpi vā |
surakṣite tathā deśe rakṣakaṃ ca niyojayet || 128 ||
[Analyze grammar]

prāṇāderavinābhāvaṃ kurvīta niyamaiḥ saha |
etaddhi rājasaṃ proktaṃ sthāpanaṃ paramātmanaḥ || 129 ||
[Analyze grammar]

sātvikaṃ svasamīpasthaṃ dhāraṇaṃ tāmasaṃ punaḥ |
dhāraṇaṃ gātrasaṃsparśamaśeṣadehagopanam || 130 ||
[Analyze grammar]

mastake dhāraṇaṃ mukhyaṃ brahmaṇā ca tathā kṛtam |
vinyasya mukuṭasyāṃte dhāraṇaṃ śubhamucyate || 131 ||
[Analyze grammar]

lalāṭe dhāraṇaṃ śastaṃ yathā lakṣmyā dhṛtaṃ śubham |
bāṇena ca dhṛtaṃ mūrdhni dakṣiṇorasi vā punaḥ || 132 ||
[Analyze grammar]

karṇe ca harakarṇena muninā paramarṣiṇā |
vinirbhidya tathā gātraṃ lohasthānaṃ prakalpya ca || 133 ||
[Analyze grammar]

dhārayaṃti tathā liṃgaṃ rākṣasāḥ keciduttamāḥ |
aniketana martyānāmaśaktānāṃ śirodhṛtiḥ || 134 ||
[Analyze grammar]

adhamādhamamākhyātaṃ nīvībaṃdhādidhāraṇam |
teṣu tūcchiṣṭasaṃprāptau mastake dhāraṇaṃ bhavet || 135 ||
[Analyze grammar]

adhamādhamavṛttīnāṃ sadā vai liṃgadhāraṇam |
pāpināmapi cāścaryaṃ yamaloke na vidyate || 136 ||
[Analyze grammar]

śrīrāma uvāca |
citraguptena likhitā lalāṭe yā lipirdṛḍhā |
tayā tu lipyā niyataṃ narakaṃ kathamanyathā || 137 ||
[Analyze grammar]

karoti pūjanaṃ śaṃbhoḥ pāpaṃ nāśayate katham |
śaṃbhuruvāca |
pāpaṃ nāśayate kṛtsnamapi janmaśatārjitam || 138 ||
[Analyze grammar]

bhartsanātsarvapāpānāṃ smaraṇācca maheśituḥ |
bhasmeti padamākhyātaṃ tasya dhāraṇamuttamam || 139 ||
[Analyze grammar]

yathāvidhi lalāṭe vai vahnivīryapradhāraṇāt |
nāśayellikhitāṃ yāmīṃ paṭasthāmiva havyabhuk || 140 ||
[Analyze grammar]

karṇoparikṛtaṃ pāpaṃ naṣṭaṃ syānmukhadhāraṇe |
kaṃṭhe ca dhāraṇātkaṃṭhabhogādikṛtapātakam || 141 ||
[Analyze grammar]

bāhvorbāhukṛtaṃ pāpaṃ vakṣasi manasā kṛtam |
nābhyāṃ śiśnakṛtaṃ pāpaṃ pṛṣṭhe gudakṛtaṃ tathā || 142 ||
[Analyze grammar]

pārśvayordhāraṇādrāma parastryāliṃganādijam |
tadbhasmadhāraṇaṃ śastaṃ sarvatraiva tripuṃḍrakam || 143 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ trayyagnīnāṃ ca dhāraṇam |
guptyai lokatrayāṇāṃ ca dhāraṇaṃ tena vai kṛtam || 144 ||
[Analyze grammar]

dhṛtaṃ paṃcadaśasthāne śuddhaṃ bhasmābhimaṃtritam |
koṣṭhayugme bāhuyugme koṣṭhopari yuge tathā || 145 ||
[Analyze grammar]

dhāraṇaṃ sarvadehānāṃ pūjāyai dharmasaṃmatam |
bhasmāśanā bhasmaśayyā bhasmoddhūlitavigrahāḥ || 146 ||
[Analyze grammar]

bhasmasnānāḥ sadāpāpairmucyaṃte nātra saṃśayaḥ |
ādau brāhmaṇadīkṣāyāṃ triyāyuṣamiti smṛtam || 147 ||
[Analyze grammar]

prasave ca manuṣyāṇāṃ bhūtāveśe'pi rakṣakam |
sarpādiviṣahānyarthaṃ sarveṣāṃ sādhanaṃ tvidam || 148 ||
[Analyze grammar]

api vā vaiṣṇavo martya athavāpītaro janaḥ |
bhasmasnāyī bhasmayuktaḥ karmasvadhikaroti vai || 149 ||
[Analyze grammar]

śrīrāma uvāca |
bhasmamāhātmyamādau me bhasmāyuṣyaṃ hi kasya vai |
kathaṃ hi rakṣate hyetatsarvametadvadasva me || 150 ||
[Analyze grammar]

śaṃbhuruvāca |
āyuṣyavarddhane hetustrividhasyāpi dehinaḥ |
pāpaghnaṃ śītamuṣṇaṃ ca sparśācchivapadapradam || 151 ||
[Analyze grammar]

atra te kīrtayiṣyāmi cetihāsaṃ purātanam |
āsīdvāsiṣṭhavaṃśyastu dhanaṃjaya iti dvijaḥ || 152 ||
[Analyze grammar]

tasya bhāryāśataṃ cāsīdrūpalāvaṇyasaṃyutam |
tāsāmekā tu suṣuve śāmākākaruṇaṃ mune || 153 ||
[Analyze grammar]

bhāryāṇāṃ saṃkhyayā rāma sutāścāsaṃstapasvinaḥ |
pitrā vibhāgasteṣāṃ ca viṣamaḥ parikalpitaḥ || 154 ||
[Analyze grammar]

bhrātṝṇāṃ ca tadā hyeva vairabaṃdho mahānabhūt |
narāṇāmekajātīnāṃ vairaṃ niyatameva tu || 155 ||
[Analyze grammar]

athāsau karuṇo gatvā bhavanāśinikā taṭe |
nānāmunigaṇaiḥ sārddhaṃ narasiṃhadidṛkṣayā || 156 ||
[Analyze grammar]

nṛsiṃhadarśanārthaṃ tu brāhmaṇena tu kenacit |
utkṛṣṭaphalitaṃvīramānītaṃ rūpagaṃdhavat || 157 ||
[Analyze grammar]

karuṇastu tadādāya vyajighratphalamuttamam |
tatrasthitā dvijagaṇāḥ śāpena tamayojayan || 158 ||
[Analyze grammar]

makṣikā bhava pāpātmanvarṣāṇāṃ śatamapyataḥ |
śāpāvasānaṃ bhavitā dadhīcena mahātmanā || 159 ||
[Analyze grammar]

atha makṣikatāṃ prāpto bhāryāmidamabhāṣata |
makṣikātvamahaṃ prāpto māṃ śubhe pālayasva bhoḥ || 160 ||
[Analyze grammar]

ityuktvā sa tathā bhūto babhrāma ca tatastataḥ |
athaivaṃvidhamājñāya jñātayaḥ pāpaniścayāḥ || 161 ||
[Analyze grammar]

tadvadhe yatnamāsthāya tailamadhye hyapātayan |
mṛtaṃ patimathādāya duḥkhitā sā kṛśodarī || 162 ||
[Analyze grammar]

tadduḥkhaśamanārthāya prāha devītvaruṃdhatī |
amuṃ saṃjīvayāmyadya bhasmanaiva śucismite || 163 ||
[Analyze grammar]

athāgnihotrajaṃ bhasma aruṃdhatyai nyavedayat |
mṛtyuṃjayena maṃtreṇa mṛtajaṃ tau tathākṣipat || 164 ||
[Analyze grammar]

maṃdavāyuṃ tathā cakre vyajanena śucismitā |
udatiṣṭhattato jaṃturbhasmano'sya prabhāvataḥ || 165 ||
[Analyze grammar]

tato varṣaśate pūrṇe jñātireko hyamārayat |
mṛte bhartari sā sādhvī duḥkhitā ca śucismitā || 166 ||
[Analyze grammar]

dadhīcaṃ nāma vipreṃdraṃ mahāmāheśvaraṃ munim |
jagāma śaraṇaṃ sādhvī prāha viprastapodhanaḥ || 167 ||
[Analyze grammar]

triyāyuṣā vihīnaṃ tu jamadagniṃ taponidhim |
bhasmaiva jīvayāmāsa kaśyapaṃ ca tathāvidham || 168 ||
[Analyze grammar]

devānapi tathābhūtānmāmapyetādṛśaṃ purā |
tasmāttu bhasmanā jaṃtuṃ jīvayāmi tavānaghe || 169 ||
[Analyze grammar]

ityevamuktvā bhagavāndadhīco maheśvaraṃ vai śaraṇaṃ jagāma |
bhasmābhimaṃtryātha kare gṛhītvā saṃjīvayāmāsa dhavaṃ susādhvyāḥ || 170 ||
[Analyze grammar]

maheśasya karasparśādviśāpaḥ karuṇo'bhavat |
svarūpaṃ ca tato gatvā svamāśramapadaṃ yayau || 171 ||
[Analyze grammar]

dadhīcamapi sā sādhvī gṛhamānīya bhojane |
prārthayāmāsa viprarṣiṃ bhuktavānatha sa dvijaḥ || 172 ||
[Analyze grammar]

bhuktavatyatha vipreṃdre koṭiśiṣyāḥ samāgatāḥ |
atha devāḥ samāyātā bhasmoddhūlitavigrahāḥ || 173 ||
[Analyze grammar]

namaskṛtya dadhīcaṃ tu papracchuḥ śivakāṃkṣayā |
devā ūcuḥ |
asmākaṃ tu purā jñānaṃ naṣṭamāsīnmahāmate || 174 ||
[Analyze grammar]

gautamasya tu bhāryāṃ vai dṛṣṭvā kāmāturā vayam |
tathā ca dharṣitā devī vivāhakṛtamaṃgalā || 175 ||
[Analyze grammar]

tāṃ vai kāmayamānānāṃ naṣṭaṃ jñānamabhūcca naḥ |
tataḥ sarve vayaṃ bhūtā gatā durvāsasaṃ munim || 176 ||
[Analyze grammar]

sa uvācādhunā sarvamapaneṣyāmi vomalam |
śatarudriyamaṃtreṇa maṃtritaṃ śaṃbhunā svayam || 177 ||
[Analyze grammar]

mamāpi dattaṃ tenaiva brahmahatyādiśāṃtaye |
ityevamuktvā durvāsā dattavānbhasmacottamam || 178 ||
[Analyze grammar]

atha tadvacanātsarve vayaṃ vikṛtacetanāḥ |
śatarudriyamaṃtreṇa bhasmoddhūlitavigrahāḥ || 179 ||
[Analyze grammar]

nirdhūtapātakāḥ sarve saṃvṛttāstatkṣaṇena hi |
āścaryametajjānīmo bhasmasāmarthyamīdṛśam || 180 ||
[Analyze grammar]

dadhīca uvāca |
śaivasya bhasmanaḥ śaktiṃ saṃkṣepeṇa vadāmi vaḥ |
vistareṇa na śakyeta vaktuṃ varṣaśatairapi || 181 ||
[Analyze grammar]

atra vaḥ kīrtayiṣyāmi purāvṛttaṃ tu devayoḥ |
hariśaṃkarayoḥ sarve brahmahatyādināśanam || 182 ||
[Analyze grammar]

purā caikārṇave ghore brahmaṇaḥ pralaye sati |
mahāviṣṇustu bhagavāñchete sma pralayāṃbhasi || 183 ||
[Analyze grammar]

tasya pārśvadvayaṃ prāpya brahmāṃḍānāṃ śatadvayam |
viṃśatiḥ pādayoḥ pārśve viṃśatirmastakāṃtare || 184 ||
[Analyze grammar]

nāsāmauktikabhāvena brahmāṃḍamadadhātprabhuḥ |
tannābhimaṃḍale kecillomaśādyā munīśvarāḥ || 185 ||
[Analyze grammar]

tapastapaṃtaḥ sumahadīśvaraṃ paryupāsate |
atha viṣṇurmahātejāściṃtāmāpa sisṛkṣayā || 186 ||
[Analyze grammar]

dhyānayogaparo bhūtvā na kiṃcitparyapaśyata |
atha duḥkhena mahatā rurodoccaiḥ punaḥ punaḥ || 187 ||
[Analyze grammar]

etasminnaṃtare dīptiḥ kācillokavilakṣaṇā |
dṛṣṭvā ca hariṇā bhītyā locane ca nimīlite || 188 ||
[Analyze grammar]

āgamyamāno gokṣīrasamatejāḥ sa gātravān |
saṃgrathya koṭibrahmāṃḍadāmayugmaṃ karadvaye || 189 ||
[Analyze grammar]

dadhānamurasā dhāmakoṭibrahmāṃḍakalpitam |
brahmāṃḍamekaṃ nipatadutpatacca karadvaye || 190 ||
[Analyze grammar]

sarvābharaṇasaṃyuktaṃ tathābhūtaṃ tamavyayam |
viṣṇustuṣṭāva cādṛṣṭvā darśanāya ca tasya vai || 191 ||
[Analyze grammar]

viṣṇuruvāca |
namaste devadeveśa namaste śāśvatāvyaya |
na jāne'haṃ bhavaṃtaṃ bhostvaṃ ca vetsi namonamaḥ || 192 ||
[Analyze grammar]

jānāmi na ca te bhāvaṃ durnirīkṣyā ca te dyutiḥ |
māṇikyakuṃḍalaṃ hemadāmajālavibhūṣitam || 193 ||
[Analyze grammar]

ratnāṃgulīyaṃ subhagaṃ bāhukoṣṭhavibhūṣaṇam |
tanuraktottamākīrṇa dīptāyatavilocanam || 194 ||
[Analyze grammar]

bāṇalocanasaṃkāśaṃ bhālalocanamavyayam |
kaṃdarpakārmukabhrāṃtijanaka bhruvamīśvaram || 195 ||
[Analyze grammar]

snigdhādhonnatacārvaṃga nāsamacchakapolakam |
maṃdasmitaṃ prasannāsyaṃ vibhuṃ bāleṃdudarśanam || 196 ||
[Analyze grammar]

vijñānaraktavasanaṃ vedakalpitabhūṣaṇam |
śaraṇaṃ tvāṃ prapanno'smi cakṣurme dīyatāṃ vibho || 197 ||
[Analyze grammar]

dīnāṃdhakṛpaṇājñānanaṣṭasya śaraṇaṃ bhava |
atha divyaṃ dadau cakṣuḥ svātmadarśanaśaktimat || 198 ||
[Analyze grammar]

atha dṛṣṭvā hariḥ śaṃbhuṃ trinetraṃ purataḥ sthitam |
ko bhavānityuvācātha na jāne tvāṃ mahāyaśaḥ || 199 ||
[Analyze grammar]

praṇāmaṃ kevalaṃ kartuṃ śakto'smi na hi veditum |
sadāśiva uvāca |
tava jñānaṃ pradāsyāmi kuru snānaṃ ca vāruṇam || 200 ||
[Analyze grammar]

bhasmasnānaṃ tataḥ paścāttato jñānaṃ vadāmyaham |
śrībhagavānuvāca |
matsnānayogyaṃ salilaṃ na catiṣṭhati kutracit || 201 ||
[Analyze grammar]

ityuktotha niṣaṇṇastu brahmāṃḍāsaktavigrahaḥ |
ūrudaghnajale snātuṃ na yogyamabhavaddhareḥ || 202 ||
[Analyze grammar]

śaṃbhurjahāsa snānāya jalamatyadhikaṃ tvaho |
dadhīca uvāca |
atha devaḥ śivo viṣṇuṃ bhālākṣeṇa vyalokayat || 203 ||
[Analyze grammar]

vilīnasūkṣmāvayavaṃ vāmākṣeṇa vyalokayat |
tataḥ sūkṣmatanurviṣṇuḥ śītadehaśca śaṃbhunā || 204 ||
[Analyze grammar]

uktaśca snāhi bho viṣṇo hrada eṣa vikalpitaḥ |
tato hrade hariḥ snātuṃ harāṃke kalpite tadā || 205 ||
[Analyze grammar]

praveṣṭuṃ na śaśākātha gaṃbhīre taddhradasya tu |
harirāha ca no paṃthā hradasyāsya praveśane || 206 ||
[Analyze grammar]

mārgo me dīyatāṃ deva tamatho śaṃbhurabravīt |
koṭiyojanagaṃbhīraṃ jalametanmahatpurā || 207 ||
[Analyze grammar]

niviṣṭasyaiva bhavata ūrudaghnaṃ jalaṃ vibho |
idānīṃ tiṣṭhataścāpi na praveśo hrade katham || 208 ||
[Analyze grammar]

aṣṭāṃgulapramāṇo'yamūrustasminhrade ca me |
paśyāmi praviśa tvaṃ ca pādasparśaṃ dadāmi te || 209 ||
[Analyze grammar]

vākyamekaṃ tu sopānaṃ vedaṃ madvākyanissṛtam |
hariruvāca |
śabdārohaṇasāmarthyaṃ kasyāpīha na vidyate || 210 ||
[Analyze grammar]

mūrtasya grahaṇaṃ śakyaṃ grahaṇaṃ vā kathaṃ śruteḥ |
śaṃbhuruvāca |
puṃsaḥ śaktirna vastūnāṃ dhāraṇārohaṇādiṣu || 211 ||
[Analyze grammar]

gṛhāṇemaṃ mahāvedaṃ jagrāha harirapyatha |
namrakaraścāśakterhi patanniva janārddanaḥ || 212 ||
[Analyze grammar]

na ca śakyaṃ mayā dhartumiti prāha śivaṃ hariḥ |
śivaḥ prahasya nipatī pātyatīva mahāhrade || 213 ||
[Analyze grammar]

tatsopānamathāruhya snātumarhasi keśava |
dadhīca uvāca |
vede sopānabhūte hi ūrudaghnopalabdhini || 214 ||
[Analyze grammar]

tatra snātvā sa vidhinā bahiruttīrya coktavān |
snāto'smi kimataḥ kāryaṃ śaṃbhurāha hariṃ tataḥ || 215 ||
[Analyze grammar]

dhyāyase hṛdaye kiṃ tvaṃ na ca kiṃcidvadasva me |
harirna kiṃcidityāha tamatho śaṃbhuruktavān || 216 ||
[Analyze grammar]

bhasmasnānena saṃśuddho vetsyase paramaṃ śubham |
dīkṣitasya hi tacchastaṃ tadrakṣāṃ karavāṇyaham || 217 ||
[Analyze grammar]

dadhīca uvāca |
svavakṣaḥ sthitabhasmaikaṃ nakhenādāya śaṃkaraḥ |
praṇavenābhimaṃtryātha gāyatryā brahmabhūtayā || 218 ||
[Analyze grammar]

aṃgulibhyāmupādāya śivaḥ paṃcākṣareṇa vai |
harimastakagātreṣu sarveṣvapi samākṣipat || 219 ||
[Analyze grammar]

śāṃtadṛṣṭyā nirīkṣyātha jīvetyāha hariṃ haraḥ |
dhyāyasva kiṃ te hṛdaye sa ca dhyānaparo'bhavat || 220 ||
[Analyze grammar]

apaśyaddhṛdaye dīpaṃ dīrghākāramatiprabham |
harirāha śivaṃ sākṣāddīpo dṛṣṭo mayeti ca || 221 ||
[Analyze grammar]

śivaḥ prāha na te jñānaṃ paripakvamatho hare |
bhasma bhakṣaya te jñānaṃ samagraṃ saṃbhaviṣyati || 222 ||
[Analyze grammar]

hariruvāca |
bhakṣayiṣye śubhaṃ bhasma snāto'haṃ bhasmanā purā |
dṛṣṭveśvaraṃ bhaktigamyaṃ bhasmābhakṣayadacyutaḥ || 223 ||
[Analyze grammar]

tatrāścaryamatīvāsītpakvabiṃbasamadyutiḥ |
vāsudevaḥ śuddhamuktāphalavarṇo'bhavatkṣaṇāt || 224 ||
[Analyze grammar]

tataḥprabhṛti śuklo'sau vāsudevaḥ prasannavān |
punardhyānaparo bhūtvā dīpamadhye ca pūruṣam || 225 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ trinetraṃ dvibhujaṃ śivam |
varadaṃ dakṣiṇe haste vāme cābhayadaṃ vibhum || 226 ||
[Analyze grammar]

paṃcavarṣīyavapuṣaṃ śaraccaṃdrāyutadyutim |
māṇikyakuṃḍalaṃ hema dāmajālavibhūṣitam || 227 ||
[Analyze grammar]

ratnāṃgulīyasubhagaṃ bāhukoṣṭhasubhūṣaṇam |
tanuraktoṣṭhamākarṇa dīrghāyatavilocanam || 228 ||
[Analyze grammar]

bāṇalocanasaṃkāśaṃ bhālalocanamavyayam |
kaṃdarpakārmukabhrāṃtijanakabhruvamīśvaram || 229 ||
[Analyze grammar]

snigdhonnata sucārvaṃga nāsamacchakapolakam |
maṃdasmitaṃ prasannāsyaṃ bāleṃdudarśanaṃ vibhum || 230 ||
[Analyze grammar]

vijñānaraktavasanaṃ vedakalpitanūpuram |
vāmāṃgulīyamadhyasthamatipraṇavamavyayam || 231 ||
[Analyze grammar]

dṛṣṭavānatha taṃ viṣṇuḥ kṛtakṛtyo'bhavattadā |
athāha śaṃbhurbho viṣṇo hṛdi dṛṣṭaṃ tvayā kimu || 232 ||
[Analyze grammar]

harirāha purā dṛṣṭaḥ puruṣaḥ śāṃtavigrahaḥ |
ityudīrya mahāviṣṇuḥ śivapāde papāta ha || 233 ||
[Analyze grammar]

hariruvāca |
na śaktiṃ bhasmano jāne prabhāvaṃ vā kutastava |
namaste'stu namaste'stu tvāmeva śaraṇaṃ gataḥ || 234 ||
[Analyze grammar]

sadāśiva uvāca |
varaṃ vṛṇu mahābhāga manasā yaṃ tvamicchasi |
śivavācamathākarṇya harirvavre varottamam || 235 ||
[Analyze grammar]

hariruvāca |
tvatpādayugale śaṃbho bhaktirastu sadā mama |
atha datvā varaṃ śaṃbhuridamāha vaco harim || 236 ||
[Analyze grammar]

bhasmadhāraṇasaṃpanno mama bhakto bhaviṣyasi |
dadhīca uvāca |
itthamuktaṃ mahājñānaṃ bhasmasaṃbhavamāditaḥ || 237 ||
[Analyze grammar]

tasmādyūyaṃ surāḥ sarve dhārayadhvaṃ tadādarāt |
vismayotphullanayanā devāścāsaṃstadastviti || 238 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ puṇyākhyānamanuttamam |
vimuktaḥ sarvapāpebhyo yātyasau śāṃkaraṃ padam || 239 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde bhasmamāhātmye |
paṃcottaraśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 105

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: