Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 106 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śucismitovāca |
āyuṣyavarddhanaṃ bhasmāśanaṃ dṛṣṭaṃ mahāmune |
paralokagatiṃ dātuṃ śaktametaṃ vadasva me || 1 ||
[Analyze grammar]

dadhīca uvāca |
atra te kathayiṣyāmi itihāsaṃ purātanam |
citraguptayamābhyāṃ ca yadvikhyātaṃ babhūva ha || 2 ||
[Analyze grammar]

mithilāyāṃ purā kaścicchunaḥ paryaṭate kṣudhā |
purā janmaśatātpūrvaṃ brāhmaṇaḥ pāpaniścayaḥ || 3 ||
[Analyze grammar]

pūrvevayasi vedāḍhyaḥ śāstrāḍhyaśca subuddhimān |
sa snātuṃ jāhnavīṃ gatvā snānaṃ kṛtvā pitṝnapi || 4 ||
[Analyze grammar]

devānṛṣīnsamabhyarcya yayau prāttalikāpuram |
pratiśrayamatho cakre brāhmaṇasya niveśane || 5 ||
[Analyze grammar]

tatraikā kṣatriyasutā yauvanasthā hatapriyā |
bhraṣṭarājyā ca ṣaṭkoṭi niṣkadravyeṇa saṃyutā || 6 ||
[Analyze grammar]

bhuktvātha śayitaṃ vipraṃ sarvāvayavasuṃdaram |
rātrau caṃdrodaye śuddhe jyotsnāhasitadiṅmukhe || 7 ||
[Analyze grammar]

brāhmaṇābhyāśamāgatya tamudīkṣyedamabravīt |
kutastvamāgato vipra kaṃ vā deśaṃ gamiṣyasi || 8 ||
[Analyze grammar]

brāhmaṇa uvāca |
akālacaryā sarveṣāṃ śaṃkāmutpādayeddhruvam |
vayaḥsthayormithovādo rahasye hāsyamaṃdire || 9 ||
[Analyze grammar]

kṣatriyovāca |
kathāprasaṃge yātrāyāṃ tīrthe deśādi viplave |
durbhikṣe grāmadahane rahovādo na dūṣitaḥ || 10 ||
[Analyze grammar]

pratiśrayastu madgehe bhavataiva purā kṛtaḥ |
madgehavāsinī cāhaṃ na śaṃkā tviha kasyacit || 11 ||
[Analyze grammar]

brāhmaṇa uvāca |
tūṣṇīṃbhāvo mayā kāryo gaccha tvaṃ śīghramagrataḥ |
ityuktā brāhmaṇenāsau manasedamaciṃtayat || 12 ||
[Analyze grammar]

anena saṃgamo mahyaṃ yathābhūyāttathāvidhi |
rodanaṃ tu kariṣyāmi tathā yāsyati sāṃtvitum || 13 ||
[Analyze grammar]

māṃ ca sāṃtvayituṃ prāpto māṃ samutthāpayiṣyati |
ahamuttiṣṭhamānaiva dorlatākaṃṭhasaṃginī || 14 ||
[Analyze grammar]

kucayugmena tadgātraṃ sparśayaṃtī vimūrcchitā |
gatabhānāṃ hi māṃ dṛṣṭvā niṣaṇṇaḥ svayameva saḥ || 15 ||
[Analyze grammar]

utsaṃge māmakaṃ dehaṃ nidhāsyati dvijāgraṇīḥ |
acetaneva vasanamapāsya rudatīva ca || 16 ||
[Analyze grammar]

susnigdhaṃ romarahitaṃ pakvāśvatthadalākṛti |
darśayiṣyāmi tatsthānaṃ kāmagehaṃ sugaṃdhi ca || 17 ||
[Analyze grammar]

mayaiva viluṭhaṃtyāṃge tasya vastramapāsyate |
vilupyamānasaṃ tasya kariṣye svavaśaṃ dvijam || 18 ||
[Analyze grammar]

adṛṣṭau yādṛśaṃ cittaṃ dṛṣṭau naitādṛśaṃ bhavet |
darśane yādṛśaṃ cittaṃ saṃlāpe naiva tādṛśam || 19 ||
[Analyze grammar]

saṃlāpe yādṛśaṃ cittaṃ hāsyoktau naiva tādṛśam |
hāsyoktau yādṛśaṃ cittaṃ sparśane naiva tādṛśam || 20 ||
[Analyze grammar]

sparśane yādṛśaṃ cittaṃ yonidṛṣṭau na tādṛśam |
taddṛṣṭau yādṛśaṃ cittaṃ yonisparśe na tādṛśam || 21 ||
[Analyze grammar]

bāhumūlakucadvaṃdva svayonisparśadarśanāt |
kasya na skhalate ceto retaḥ skannaṃ ca no bhavet || 22 ||
[Analyze grammar]

dadhīca uvāca |
iti saṃciṃtya manasā kṣatriyā gṛhamabhyagāt |
svagṛhadvāramāsādya maṃdaṃ maṃdaṃ ruroda vai || 23 ||
[Analyze grammar]

ciraṃ kālaṃ ca ruditaṃ brāhmaṇaḥ karuṇānidhiḥ || 24 ||
[Analyze grammar]

strībālavṛddhātura rājayogināṃ viṣāgnitoyādri nipātanādinā |
duḥkhasya caivoddharaṇaṃ praśasyate kūpasyadānena samaṃ vadaṃti || 25 ||
[Analyze grammar]

itthaṃ vicārya vipro'sau śucirbhūtaḥ prasannadhīḥ |
tasyāḥ samīpamagamattāmuvāca tato dvijaḥ || 26 ||
[Analyze grammar]

alaṃ śokena mahatā ihāmutra virodhinā |
śarīraśoṣaṇaṃ hyetaccittavidhvaṃsanaṃ tathā || 27 ||
[Analyze grammar]

tyaja śokamimaṃ bāle na cārthaḥ śocitena vai |
śokasya kāraṇaṃ kiṃ vā yenetthaṃ rudyate tvayā || 28 ||
[Analyze grammar]

dadhīca uvāca |
evamuktā dvijenātha na sā kiṃciduvāca ha |
mūrcchitevāpatadbhūmau tamadṛṣṭveva vīkṣate || 29 ||
[Analyze grammar]

tāmathotthāpayāmāsa brāhmaṇaḥ paramārthavit |
utthitotthāpitā tena nipapāta punaḥ punaḥ || 30 ||
[Analyze grammar]

patitāṃ patitāṃ vipro niṣadyotthāpya tāṃ punaḥ |
aṃkamāropayāmāsa pramamārja vilocane || 31 ||
[Analyze grammar]

atha sā mūrcchitevāśu vasanaṃ parimucya tam |
darśayaṃtī stanau guhyaṃ bāhumūle vilocane || 32 ||
[Analyze grammar]

ālaṃbya kaṃṭhe bāhubhyāṃ stanābhyāmaspṛśaddvijam |
caṃdrātapaśca viśado maṃdamārutasaṃbhavaḥ || 33 ||
[Analyze grammar]

atha ciṃtāparo vipro naiva kāryamidaṃ mama |
piturvā māturucitaṃ patyurvātha gurostathā || 34 ||
[Analyze grammar]

asaṃbuddhasya me sarvaṃ viparītaṃ vibhāti vai |
atha kāmaḥ samāyāto rahasye sthitayostayoḥ || 35 ||
[Analyze grammar]

vivyādha niśitairbāṇairdvijaṃ kāmo durātmavān |
smarabāṇāturo vipraściṃtayāmāsa kāmukaḥ || 36 ||
[Analyze grammar]

iyaṃ sucāru sarvāṃgī kāminīva pradṛśyate |
nocedyonimukhe hyasyāḥ kathaṃ romāṃcasaṃbhavaḥ || 37 ||
[Analyze grammar]

tadetasyāḥ kucasparśātsarvaṃ vyaktaṃ bhaviṣyati |
iti saṃciṃtya manasā kucau yoniṃ dvijo'spṛśat || 38 ||
[Analyze grammar]

sāpi mūrcchitarūpeva maṃdasmitamukhābhavat |
āliliṃga dvijaṃ gāḍhamānanaṃ ca cucuṃba ha || 39 ||
[Analyze grammar]

tayoratha samāyogo varṣāṇāṃ śatamapyabhūt |
gate varṣaśate paścādekasmindivase dvijaḥ || 40 ||
[Analyze grammar]

snātuṃ yayau nadīṃ prātaḥ sāpi vipraprasaṃgataḥ |
snānaṃ tatra tathā cakre purāṇaṃ śrutavānatha || 41 ||
[Analyze grammar]

kaurmaṃ samastapāpānāṃ nāśanaṃ śivabhaktidam |
idaṃ ca padyaṃ śuśrāva purāṇajñena bhāṣitam || 42 ||
[Analyze grammar]

brahmahā madyapaḥ stenastathaiva gurutalpagaḥ |
kaurmaṃ purāṇaṃ śrutvaiva mucyate pātakāttataḥ || 43 ||
[Analyze grammar]

śrutvaitadvacanaṃ vipraḥ paurāṇikamabhāṣata |
mayā kṛtānāṃ pāpānāṃ na ca saṃkhyāsti kācana || 44 ||
[Analyze grammar]

aśeṣapāpasaṃdohanāśanaṃ tadihocyatām |
paurāṇika uvāca |
ārādhaya svadeveśaṃ śaṃkaraṃ tridaśeśvaram || 45 ||
[Analyze grammar]

tasya saṃpūjanādvipra sarvaṃ pāpaṃ vinaśyati |
pāpameva tamaḥ proktaṃ jñānadīpena naśyati || 46 ||
[Analyze grammar]

athavā pūjayā vipra samastāghavināśanam |
jñānapūjāvihīnānāṃ narake patanaṃ dhruvam || 47 ||
[Analyze grammar]

dadhīca uvāca |
atha dvijo hyabhigataḥ śivālayamanuttamam |
droṇapuṣpasahasreṇa pūjayāmāsa śaṃkaram || 48 ||
[Analyze grammar]

gṛhaṃ jagāma ca tato bhojanaṃ kṛtavānatha |
vihāya kṣatriyāṃ vipro jagāmeṣṭāṃ bhuvaṃ tataḥ || 49 ||
[Analyze grammar]

haviṣyamannamādāya bhuktyaśakteḥ śivālayam |
gatvā dīpasthitājyena bhojanaṃ kṛtavānbahiḥ || 50 ||
[Analyze grammar]

atha mṛtyuvaśaṃ prāpto yamalokaṃ jagāma vai |
yama uvāca |
tvayā kṛtānāṃ pāpānāṃ keṣāṃcinnāśanaṃ purā || 51 ||
[Analyze grammar]

tvayaikadivase pūjā śaṃkarasya yataḥ kṛtā |
tava pāpasahasraṃ ca praṇaṣṭaṃ bhavato dvija || 52 ||
[Analyze grammar]

sthitānāmapi pāpānāṃ phalaṃ narakapātanam |
varṣakoṭidvayaṃ vipra śvānajanmaśataṃ punaḥ || 53 ||
[Analyze grammar]

śivadīpājyaharaṇātphalaṃ narakasevanam |
narake ca sthitistasya śatavarṣaṃ subhīṣaṇam || 54 ||
[Analyze grammar]

kuṃbhīpāke ca kāṣṭhatvaṃ bhasma bhūtvā punaḥ punaḥ |
varṣāṇāṃ daśakaṃ tvevaṃ kṛmibhuktiḥ paraṃ daśa || 55 ||
[Analyze grammar]

punaśca dīpavartitvaṃ varṣāṇāṃ ca tathā daśa |
śleṣmāmedhyapurīṣeṣu mūtraretohradeṣu ca || 56 ||
[Analyze grammar]

unmajjya ca nimajjyātha śleṣmaviṇmalabhojanam |
tato narakaśeṣeṇa śvānajanmaśataṃ param || 57 ||
[Analyze grammar]

yamavākyamiti śrutvā brāhmaṇo nipapāta ca |
atha tasya priyā bhāryā paticiṃtāparābhavat || 58 ||
[Analyze grammar]

etasminnaṃtare tasyāḥ samīpaṃ nārado'bhyagāt |
nāradasya papātāsau pādayoratiduḥkhitā || 59 ||
[Analyze grammar]

tāmutthāpya muniḥ śuddhāṃ gatāyuṣamabhāṣata |
ayi mugdhe viśālākṣi bhartāraṃ gaṃtumarhasi || 60 ||
[Analyze grammar]

bhartā te hi viśālākṣi mṛto baṃdhuvivarjitaḥ |
na roditavyaṃ te bhadre jvalanaṃ praviśasva bhoḥ || 61 ||
[Analyze grammar]

brāhmaṇyuvāca |
aśakyaṃ yadi vā śakyaṃ mayā gaṃtuṃ mune vada |
agnipraveśakālo vai vyatīto na bhavedyathā || 62 ||
[Analyze grammar]

nārada uvāca |
yojanānāṃ śataṃ tvekamitaḥ sthānātpuraṃ hitat |
śvo dāhaḥ kila viprasya bhavitā gaṃtumarhasi || 63 ||
[Analyze grammar]

avyayovāca |
dūrasthitaṃ kāyanāthaṃ gaṃtumarhāmi he mune |
tadvacastu samākarṇya nāradastāmabhāṣata || 64 ||
[Analyze grammar]

vipaṃcī nālasaṃsthā tvaṃ bhava gacchāmyahaṃ kṣaṇāt |
ityudīrya tadā gatvā tvarāṃ cakre gataṃ ca tat || 65 ||
[Analyze grammar]

deśaṃ naṣṭadvijasthānaṃ tāmuvācāvyayāṃ muniḥ |
rodanaṃ neha kartavyaṃ yadi tatrāgnimeṣyasi || 66 ||
[Analyze grammar]

pāpaṃ yadi kṛtaṃ bhadre parapūruṣasevanam |
etadviśuddhaye putri prāyaścittaṃ samācara || 67 ||
[Analyze grammar]

tavopapātakavrāta nāśo vahnipraveśanāt |
nānyatpaśyāmi nārīṇāṃ sarvapāpopaśāṃtaye || 68 ||
[Analyze grammar]

agnipraveśaṃ muktvaikaṃ prāyaścittaṃ jagattraye |
dadhīca uvāca |
atha nāradavākyena noditā sā vaco'bravīt || 69 ||
[Analyze grammar]

agnipraveśe nārīṇāṃ kiṃ kartavyaṃ mahāmune |
nārada uvāca |
snānaṃ maṃgalasaṃskāro bhūṣaṇāṃjanadhāraṇam || 70 ||
[Analyze grammar]

gaṃdhapuṣpaṃ tathā dhūpaṃ haridrākṣatadhāraṇam |
maṃgalaṃ ca tathā sūtraṃ pādālaktakameva ca || 71 ||
[Analyze grammar]

śaktyā dānaṃ priyoktiśca prasannāsyatvameva ca |
nānāmaṃgalavādyānāṃ śravaṇaṃ gītakasya ca || 72 ||
[Analyze grammar]

vyabhicārakṛte pāpe tatpāpasya praśāṃtaye |
atītaṃ pātakaṃ spṛṣṭvā prāyaścittaṃ tadīritam || 73 ||
[Analyze grammar]

kuryādatha svakāṃ bhūṣāṃ viprāya pratipādayet |
bhūṣābhāve svakīyena prāyaścittaṃ tu kārayet || 74 ||
[Analyze grammar]

nānyathā tasya pāpasya nāśanaṃ veti kutracit |
avyayovāca |
sarvametatkariṣyāmi haridrā me na vidyate || 75 ||
[Analyze grammar]

bhūṣaṇaṃ kimuta brahmansarvametatpradīyatām |
nārada uvāca |
na hyasti kiṃcitsaubhāgyadravyamanyattvapekṣayā || 76 ||
[Analyze grammar]

dadhīca uvāca |
atha kṣaṇenābhyagamatkailāsaṃ śivamaṃdiram |
girijāmatha dṛṣṭvāsau praṇipatyedamabravīt || 77 ||
[Analyze grammar]

haridrā dīyatāṃ mātarbhūṣaṇāni ca sūtrakam |
pārvatyuvāca |
vidhavāyai mayā kiṃcidbhūṣaṇaṃ dīyatāṃ katham || 78 ||
[Analyze grammar]

mayā datte hi tasminvai vaidhavyaṃ nopapadyate |
nārada uvāca |
mātarna vidhavā yāvaddhavāṃgaṃ vartate striyaḥ || 79 ||
[Analyze grammar]

ādāhātsūtakaṃ nāsti tiṣṭhetsaubhāgyamuttamam |
pārvatyuvāca |
na cānyadeho madbhūṣāṃ haridrāṃ dhartumarhati || 80 ||
[Analyze grammar]

bhūṣaṇādau mayā datte ciraṃjīvitamiṣyate |
dīyate hi jayaṃtyaiva sarvametattvayoditam || 81 ||
[Analyze grammar]

jayaṃtīṃ sa jagāmātha tayā dattamathāharat |
snapaṃtyā avyayāyāstu haridrāṃ dattavānmuniḥ || 82 ||
[Analyze grammar]

tataḥ sa sūkṣmavasanabhūṣaṇāni munirdadau |
āha caināṃ tavāṃteṣṭiṃ kaḥ karoti niyuṃkṣva tam || 83 ||
[Analyze grammar]

avyayovāca |
tvayaiva me samastānāṃ kriyāṇāṃ kāraṇaṃ mune |
pitāsi sarvaṃ kurvadya namaste munisattama || 84 ||
[Analyze grammar]

dadhīca uvāca |
atha taṃ brāhmaṇaṃ dagdhvā nāradastāmuvāca ha |
avyaye gaccha dahanaṃ praviśa tvaṃ yadīcchasi || 85 ||
[Analyze grammar]

atha sā bhūṣitā sādhvī triḥpradakṣiṇapūrvakam |
nāradaṃ tu namaskṛtya gaurāṃgīmarpayanmanaḥ || 86 ||
[Analyze grammar]

susūkṣmaṃ maṃgalaṃsūtraṃ haridrāmakṣatāṃstathā |
kusumāni ca vāsāṃsi kastūrīcaṃdanaṃ tathā || 87 ||
[Analyze grammar]

sauvarṇakaṃkatikāṃ ca phalāni vividhāni ca |
svadakṣiṇādivastrāṃtaṃ sparśayitvā pṛthakpṛthak || 88 ||
[Analyze grammar]

pārvatīprītikāmā sā puraṃdhrībhyo'khilaṃ dadau |
jvālāmālābhirākāśaṃ dahaṃtamiva cānalam || 89 ||
[Analyze grammar]

triḥpradakṣiṇamāgatya sthitvāgneḥ purataḥ satī |
idaṃ prāha tadā vākyaṃ prāṃjaliḥ prahasanmukhī || 90 ||
[Analyze grammar]

avyayovāca |
iṃdrādayo diśāṃpālā mātarmedini bhāskara |
dharmādayaḥ surāḥ sarve śṛṇudhvaṃ mama bhāṣitam || 91 ||
[Analyze grammar]

pāṇipīḍanamārabhya caitadaṃtamaharniśam |
vāṅmanaḥkarmabhirbhartā sevito yadi bhaktitaḥ || 92 ||
[Analyze grammar]

vyabhicāro yathā na syādavasthātritaye mama |
tena satyena me patyā sārddhaṃ yānaṃ prayacchata || 93 ||
[Analyze grammar]

ityuktvātha svahastāgrapuṣpakaṃ drutamākṣipat |
praviṣṭā jvalanaṃ dīptamathāpaśyadvimānakam || 94 ||
[Analyze grammar]

sūryeṇa samamutkṛṣṭamapsarogītaśobhitam |
āruroha vimānaṃ sā bhartrā sākaṃ divaṃ yayau || 95 ||
[Analyze grammar]

yamaḥ prāhātha saṃpūjya vanitāṃ tāṃ pativratām |
akṣayaḥ svarga eveha na ca pāpaṃ tavāsti vai || 96 ||
[Analyze grammar]

koṭidvayasamāstatra narake haṃta pātakam |
mṛṣṭameva na saṃdehaḥ kiṃtu pātakameva ca || 97 ||
[Analyze grammar]

ekaṃ śivasya dīpājyabhakṣaṇena samarjitam |
na vāpi narake pātaḥ śvānajanmaśataṃ bhavet || 98 ||
[Analyze grammar]

avyayovāca |
agnipraveśaśuddhānāṃ punaśca narakaḥ katham |
agnipraveśātsarveṣāṃ pāpānāṃ nāśanaṃ bhavet || 99 ||
[Analyze grammar]

yama uvāca |
śivadravyāpahārasya pātakaṃ naiva naśyati |
itthamāhapurā śaṃbhuranyeṣāṃ nāśanaṃ bhavet || 100 ||
[Analyze grammar]

atha sa śvānatāmāpya śatābdaṃ syāttataḥ param |
dadhīcamaṃdiraṃ prāpto mṛtyorāsya gato hi saḥ || 101 ||
[Analyze grammar]

tasya bhittisamīpe tu bhasmāste hyabhimaṃtritam |
bhasmani śvā papātātha mamāra ca gato yamam || 102 ||
[Analyze grammar]

yamaḥ saṃpūjyāvanato bhavānpuṇyatamo muniḥ |
madgehe bhavataḥ sthānaṃ na yogyaṃ gamyatāṃ bahiḥ || 103 ||
[Analyze grammar]

atha gatvā bahistasthau sārameyo yamoditaḥ |
saṃtāpāvasthitaṃ taṃ ca nārado dṛṣṭavānamum || 104 ||
[Analyze grammar]

papraccha ca kimarthaṃ tvamiha tiṣṭhasi dīptimān |
śivabhasmasthitamṛtaṃ śaivaṃ jāne mahāmate || 105 ||
[Analyze grammar]

śaivānāṃ pāpināṃ cāpi sāhasena tanutyajām |
yamaloko na cāstīti śivājñā śivanoditā || 106 ||
[Analyze grammar]

dadhīca uvāca |
itthamābhāṣya taṃ śvānaṃ kailāsamagamanmuniḥ |
daṃḍavatpraṇipatyeśaṃ vyajñāpayadatho haram || 107 ||
[Analyze grammar]

deva kaścidyamapurādbahirāste sa kukkuraḥ |
bhasmanyeva mṛtastadvadbhavalokaṃ sa cārhati || 108 ||
[Analyze grammar]

atha mukhyagaṇāviṣṭo vīrabhadraḥ śiveritaḥ |
ānayāmāsa taṃ śvānaṃ divyarūpadharaṃ tadā || 109 ||
[Analyze grammar]

maheśapādapraṇataṃ devāyātha vyajijñapat |
āha māheśvaro devaṃ gaṇamenaṃ kuruṣva me || 110 ||
[Analyze grammar]

tatheti ca śivaḥ prāha gaṇaḥ śvānamukho'bhavat |
dadhīca uvāca |
atulyaṃ bhasmamāhātmyaṃ mayoktaṃ te śucismite || 111 ||
[Analyze grammar]

itaḥ paraṃ hi kiṃ bhūyaḥ śrotumicchasi suvrate || 112 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde vibhūtimāhātmye ṣaḍuttaraśatatamo'dhyāyaḥ || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 106

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: