Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.10

[English text for this chapter is available]

śāsane śāsanamityācakṣate || KAZ_02.10.01 ||

śāsanapradhānā hi rājānaḥ tanmūlatvātsaṃdhivigrahayoḥ || KAZ_02.10.02 ||

tasmādamātyasampadopetaḥ sarvasamayavidāśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt || KAZ_02.10.03 ||

so'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyātdeśāiśvaryavaṃśanāmadheyopacāramīśvarasya deśanāmadheyopacāramanīśvarasya || KAZ_02.10.04 ||

jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau || KAZ_02.10.05ab ||

yaunānubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyātpuruṣānurūpam || KAZ_02.10.05cd ||

arthakramaḥ sambandhaḥ paripūrṇatā mādhuryamaudāryaṃ spaṣṭatvamiti lekhasampat || KAZ_02.10.06 ||

tatra yathāvadanupūrvakriyā pradhānasyārthasya pūrvamabhiniveśa ityarthakramaḥ || KAZ_02.10.07 ||

prastutasyārthasyānuparodhāduttarasya vidhānamāsamāpteriti sambandhaḥ || KAZ_02.10.08 ||

arthapadākṣarāṇāmanyūnātiriktatā hetūdāharaṇadṛṣṭāntairarthopavarṇanāśrāntapadateti paripūrṇatā || KAZ_02.10.09 ||

sukhopanītacārvarthaśabdābhidhānaṃ mādhuryam || KAZ_02.10.10 ||

agrāmyaśabdābhidhānamaudāryam || KAZ_02.10.11 ||

pratītaśabdaprayogaḥ spaṣṭatvamiti || KAZ_02.10.12 ||

akārādayo varṇāstriṣaṣṭiḥ || KAZ_02.10.13 ||

varṇasaṃghātaḥ padam || KAZ_02.10.14 ||

taccaturvidhaṃ nāmākhyātopasarganipātāśceti || KAZ_02.10.15 ||

tatra nāma sattvābhidhāyi || KAZ_02.10.16 ||

aviśiṣṭaliṅgamākhyātaṃ kriyāvāci || KAZ_02.10.17 ||

kriyāviśeṣakāḥ prādaya upasargāḥ || KAZ_02.10.18 ||

avyayāścādayo nipātāḥ || KAZ_02.10.19 ||

padasamūho vākyamarthaparisamāptau || KAZ_02.10.20 ||

ekapadāvarastripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ || KAZ_02.10.21 ||

lekhaparisaṃharaṇārtha itiśabdo vācikamasyeti ca || KAZ_02.10.22 ||

nindā praśaṃsā pṛcchā ca tathākhyānamathārthanā || KAZ_02.10.23ab ||

pratyākhyānamupālambhaḥ pratiṣedho'tha codanā || KAZ_02.10.23cd ||

sāntvamabhyupapattiśca bhartsanānunayau tathā || KAZ_02.10.24ab ||

eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ || KAZ_02.10.24cd ||

tatrābhijanaśarīrakarmaṇāṃ doṣavacanaṃ nindā || KAZ_02.10.25 ||

guṇavacanameteṣāmeva praśaṃsā || KAZ_02.10.26 ||

kathametaditi pṛcchā || KAZ_02.10.27 ||

evamityākhyānam || KAZ_02.10.28 ||

dehi ityarthanā || KAZ_02.10.29 ||

na prayacchāmi iti pratyākhyānam || KAZ_02.10.30 ||

ananurūpaṃ bhavataḥ ityupālambhaḥ || KAZ_02.10.31 ||

kārṣīḥ iti pratiṣedhaḥ || KAZ_02.10.32 ||

idaṃ kriyatāmiti codanā || KAZ_02.10.33 ||

yo'haṃ sa bhavānyanmama dravyaṃ tadbhavataḥ ityupagrahaḥ sāntvam || KAZ_02.10.34 ||

vyasanasāhāyyamabhyupapattiḥ || KAZ_02.10.35 ||

sadoṣamāyatipradarśanamabhibhartsanam || KAZ_02.10.36 ||

anunayastrividho'rthakṛtāvatikrame puruṣādivyasane ceti || KAZ_02.10.37 ||

prajñāpanājñāparidānalekhāstathā parīhāranisṛṣṭilekhau || KAZ_02.10.38ab ||

prāvṛttikaśca pratilekha eva sarvatragaśceti hi śāsanāni || KAZ_02.10.38cd ||

anena vijñāpitamevamāha taddīyatāṃ ced yadi tattvamasti || KAZ_02.10.39ab ||

rājñaḥ samīpe varakāramāha prajñāpanaiṣā vividhopadiṣṭā || KAZ_02.10.39cd ||

bharturājñā bhaved yatra nigrahānugrahau prati || KAZ_02.10.40ab ||

viśeṣeṇa tu bhṛtyeṣu tadājñālekhalakṣaṇam || KAZ_02.10.40cd ||

yathārhaguṇasamyuktā pūjā yatropalakṣyate || KAZ_02.10.41ab ||

apyādhau paridāne bhavatastāv upagrahau || KAZ_02.10.41cd ||

jāterviśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu || KAZ_02.10.42ab ||

anugraho yo nṛpternideśāttajjñaḥ parīhāra iti vyavasyet || KAZ_02.10.42cd ||

nisṛṣṭisthāpanā kāryakaraṇe vacane tathā || KAZ_02.10.43ab ||

eṣa vācikalekhaḥ syādbhavennaisṛṣṭiko'pi || KAZ_02.10.43cd ||

vividhāṃ daivasamyuktāṃ tattvajāṃ caiva mānuṣīm || KAZ_02.10.44ab ||

dvividhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati || KAZ_02.10.44cd ||

dṛṣṭvā lekhaṃ yathātattvaṃ tataḥ pratyanubhāṣya ca || KAZ_02.10.45ab ||

pratilekho bhavetkāryo yathā rājavacastathā || KAZ_02.10.45cd ||

yatreśvarāṃścādhikṛtāṃśca rājā rakṣopakārau pathikārthamāha || KAZ_02.10.46ab ||

sarvatrago nāma bhavetsa mārge deśe ca sarvatra ca veditavyaḥ || KAZ_02.10.46cd ||

upāyāḥ sāmopapradānabhedadaṇḍāḥ || KAZ_02.10.47 ||

tatra sāma pañcavidhaṃ guṇasaṃkīrtanaṃ sambandhopākhyānam parasparopakārasaṃdarśanamāyatipradarśanamātmopanidhānamiti || KAZ_02.10.48 ||

tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutirguṇasaṃkīrtanam || KAZ_02.10.49 ||

jñātiyaunamaukhasrauvakulahṛdayamitrasaṃkīrtanaṃ sambandhopākhyānam || KAZ_02.10.50 ||

svapakṣaparapakṣayoranyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam || KAZ_02.10.51 ||

asminnevaṃ kṛta idamāvayorbhavati ityāśājananamāyatipradarśanam || KAZ_02.10.52 ||

yo'haṃ sa bhavānyanmama dravyaṃ tadbhavatā svakṛtyeṣu prayojyatāmityātmopanidhānam | iti || KAZ_02.10.53 ||

upapradānamarthopakāraḥ || KAZ_02.10.54 ||

śaṅkājananaṃ nirbhartsanaṃ ca bhedaḥ || KAZ_02.10.55 ||

vadhaḥ parikleśo'rthaharaṇaṃ daṇḍaḥ | iti || KAZ_02.10.56 ||

akāntirvyāghātaḥ punaruktamapaśabdaḥ samplava iti lekhadoṣaḥ || KAZ_02.10.57 ||

tatra kālapattrakamacāruviṣamavirāgākṣaratvamakāntiḥ || KAZ_02.10.58 ||

pūrveṇa paścimasyānupapattirvyāghātaḥ || KAZ_02.10.59 ||

uktasyāviśeṣeṇa dvitīyamuccāraṇaṃ punaruktam || KAZ_02.10.60 ||

liṅgavacanakālakārakāṇāmanyathāprayogo'paśabdaḥ || KAZ_02.10.61 ||

avarge vargakaraṇaṃ cāvargakriyā guṇaviparyāsaḥ samplavaḥ | iti || KAZ_02.10.62 ||

sarvaśāstrāṇyanukramya prayogamupalabhya ca || KAZ_02.10.63ab ||

kauṭilyena narendrārthe śāsanasya vidhiḥ kṛtaḥ || KAZ_02.10.63cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.10

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: