Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 1 - Gaurava-vilāsa

bhakter vilāsāṃś cinute prabodhā |
nandasya śiṣyo bhagavatpriyasya |
gopālabhaṭṭo raghunāthadāsaṃ santoṣayan rūpasanātanau ca || 2 ||
[Analyze grammar]

mathurānāthapādābjapremabhaktivilāsataḥ |
jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam || 3 ||
[Analyze grammar]

jīyāsur ātyantikabhaktiniṣṭhāḥ śrīvaiṣṇavā māthuramaṇḍale'tra |
kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ || 4 ||
[Analyze grammar]

ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ |
guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca || 5 ||
[Analyze grammar]

mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ |
dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā |
prātaḥ smṛtyādi kṛṣṇasya vādyādaiś ca prabodhanam || 6 ||
[Analyze grammar]

nirmālyottāraṇādyādau maṅgalārātrikaṃ tataḥ |
maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam || 7 ||
[Analyze grammar]

snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā || 8 ||
[Analyze grammar]

tulasyādyāhṛtir gehasnānam uṣṇodakādikam |
vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam || 9 ||
[Analyze grammar]

cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ |
māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam || 10 ||
[Analyze grammar]

pūjārthāsanam arghyādisthāpanaṃ vighnavāraṇam |
śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam || 11 ||
[Analyze grammar]

nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane |
pūjā padāni śrīmūrtiśālagrāmaśilās tathā || 12 ||
[Analyze grammar]

dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam |
āvāhanādi tanmudrā āsanādisamarpaṇam || 13 ||
[Analyze grammar]

snapanaṃ śaṅkhaghaṇṭādivādyaṃ nāmasahasrakam |
purāṇapāṭho vasanam upavītaṃ vibhūṣaṇam || 14 ||
[Analyze grammar]

gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca |
patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam || 15 ||
[Analyze grammar]

dhūpo dīpaś ca naivedyaṃ pānaṃ homo balikriyā |
avagaṇḍūṣādyāsyavāso divyagandhādikaṃ punaḥ || 16 ||
[Analyze grammar]

rājopacārā gītādi mahānīrājanaṃ tathā |
śaṅkhādivādanaṃ sāmbuśaṅkhanīrājanaṃ stutiḥ || 17 ||
[Analyze grammar]

natiḥ pradakṣiṇā karmādyarpaṇaṃ japa yācane |
āgaḥkṣamāpaṇaṃ nānāgāṃsi nirmālyadhāraṇam || 18 ||
[Analyze grammar]

śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca |
dhātrīsnānaniṣedhasya kālo vṛtter upārjanam || 19 ||
[Analyze grammar]

madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute |
vinārcām aśane doṣās tathānarpitabhojane || 20 ||
[Analyze grammar]

naivedyabhakṣaṇaṃ santaḥ satsaṅgo 'sadasaṅgatiḥ |
asadgatir vaiṣṇavopahāsanindādiduṣphalam || 21 ||
[Analyze grammar]

satāṃ bhaktir viṣṇuśāstraṃ śrīmadbhāgavataṃ tathā |
līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ || 22 ||
[Analyze grammar]

karmapātaparīhāras trikālārcā viśeṣataḥ |
naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam || 23 ||
[Analyze grammar]

viṣṇvarthadānaṃ vividhopacārā nyūnapūraṇam |
śayanaṃ mahimārcāyāḥ śrīmannāmnas tathādbhutaḥ || 24 ||
[Analyze grammar]

nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ |
pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat || 25 ||
[Analyze grammar]

kṛtyāni mārgaśīrṣādimāseṣu dvādśeṣv api |
puraścaraṇakṛtyāni mantraṃ siddhasya lakṣaṇam || 26 ||
[Analyze grammar]

mūrtyāvirbhāvanaṃ mūrtipratiṣṭhā kṛṣṇamandiram |
jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca || 27 ||
[Analyze grammar]

kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ |
bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet || 28 ||
[Analyze grammar]

atrānubhūyate nityaṃ duḥkhaśreṇī paratra ca |
duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ || 29 ||
[Analyze grammar]

tathā coktam ekādaśaskandhe |
labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ |
tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt || 30 ||
[Analyze grammar]

svayaṃ śrībhagavatā ca |
nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram |
mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā || 31 ||
[Analyze grammar]

tatraiva śrīprabuddhayogeśvaroktau |
tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam |
śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam || 32 ||
[Analyze grammar]

svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam || 33 ||
[Analyze grammar]

kramadīpikāyāṃ ca |
vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam |
vettāraṃ vedaśāstāgamavimalapathāṃ sammataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta || 34 ||
[Analyze grammar]

śrutāv api |
tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham |
ācāryavān puruṣo veda || 35 ||
[Analyze grammar]

śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanas turagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ |
vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy akṛtakarṇadharā jaladhau || 36 ||
[Analyze grammar]

śrutau ca |
naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha || 37 ||
[Analyze grammar]

mantramuktāvalyām |
avadātānvayaḥ śuddhaḥ svocitācāratatparaḥ |
āśramī krodharahito vedavit sarvaśāstravit || 38 ||
[Analyze grammar]

śraddhāvān anasūyaś ca priyavāk priyadarśanaḥ |
śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ || 39 ||
[Analyze grammar]

dhīmān anuddhatamatiḥ pūrṇo 'hantā vimarśakaḥ |
saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ || 40 ||
[Analyze grammar]

nigrahānugrahe śakto homamantraparāyaṇaḥ |
ūhāpohaprakārajñaḥ śuddhātmā yaḥ kṛpālayaḥ |
ity ādilakṣaṇair yukto guruḥ syād garimānidhiḥ || 41 ||
[Analyze grammar]

agastyasaṃhitāyāṃ ca |
devatopāsakaḥ śānto viṣayeṣv api niḥspṛhaḥ |
adhyātmavid brahmavādī vedaśāstrārthakovidaḥ || 42 ||
[Analyze grammar]

uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ |
tattvajño yantramantrāṇāṃ marmabhettā rahasyavit || 43 ||
[Analyze grammar]

puraścaraṇakṛd dhomamantrasiddhaḥ prayogavit |
tapasvī satyavādī ca gṛhastho gurur ucyate || 44 ||
[Analyze grammar]

viṣṇusmṛtau |
paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi |
kṛpāsindhuḥ susampūrṇaḥ sarvasattvopakārakaḥ || 45 ||
[Analyze grammar]

niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ |
sarvasaṃśayasaṃchettā nālaso gurur āhṛtaḥ || 46 ||
[Analyze grammar]

śrīnāradapañcarātre śrībhagavannāradasaṃvāde |
brāhmaṇaḥ sarvakālajñaḥ kuryāt sarveṣv anugraham |
tadabhāvād dvijaśreṣṭhaḥ śāntātmā bhagavanmayaḥ || 47 ||
[Analyze grammar]

bhāvitātmā ca sarvajñaḥ śāstrajñaḥ satkriyāparaḥ |
siddhitrayam āyukta ācāryatve'bhiṣecitaḥ || 48 ||
[Analyze grammar]

kṣatraviṭśūdrajātīnāṃ kṣatriyo 'nugrahe kṣamaḥ |
kṣatriyasyāpi ca guror bhāvād īdṛśo yadi || 49 ||
[Analyze grammar]

vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ |
sajātīyena śūdreṇa tādṛśena mahāmate |
anugrahābhiṣekau ca kāryau śūdrasya sarvadā || 50 ||
[Analyze grammar]

kiṃ ca |
varṇottam'tha ca gurau sati yā viśrute'pi ca |
svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā || 51 ||
[Analyze grammar]

vidyamāne tu yaḥ kuryāt yatra tatra viparyayam |
tasyehāmutra nāśaḥ syāt tasmāc chāstroktam ācaret || kṣatraviṭśūdrajātīyaḥ prātilomyaṃ na dīkṣayet || 52 ||
[Analyze grammar]

pādme ca |
mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām |
sarveṣām eva lokānām asau pūjyo yathā hariḥ || 53 ||
[Analyze grammar]

mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ |
sahasraśākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ || 54 ||
[Analyze grammar]

gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ |
vaiṣṇavo 'bhihito 'bhijñair itaro 'smād avaiṣṇavaḥ || 55 ||
[Analyze grammar]

tattvasāgare |
bahvāśī dīrghasūtrī ca viṣayādiṣu lolupaḥ |
hetuvādarato duṣṭo 'vāgvādī guṇanindakaḥ || 56 ||
[Analyze grammar]

aromā bahuromā ca ninditāśramasevakaḥ |
kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ || 57 ||
[Analyze grammar]

duṣṭalakṣaṇasampanno yadyapi svayam īśvaraḥ |
bahupratigrhāsakta ācāryaḥ śrīkṣayāvahaḥ || 58 ||
[Analyze grammar]

mantramuktāvalyām |
śiṣyaḥ śuddhānvayaḥ śrīmān vinītaḥ priyadarśanaḥ |
satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ || 59 ||
[Analyze grammar]

kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ |
devatāpravaṇaḥ kāyamanovāgbhir divāniśam || 60 ||
[Analyze grammar]

nīrujo nirjitāśeṣapātakaḥ śraddhyānvitaḥ |
dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ || 61 ||
[Analyze grammar]

yuvā viniyatāśeṣakaraṇaḥ karuṇālayaḥ |
ity ādilakṣaṇair yuktaḥ śiṣyo dīkṣādhikāravān || 62 ||
[Analyze grammar]

ekādaśaskandhe ca |
amāny amatsaro dakṣo nirmamo dṛṭhasauhṛdaḥ |
asatvaro 'rthajijñāsur anasūyur amoghavāk || 63 ||
[Analyze grammar]

agastyasaṃhitāyām |
alasā malināḥ kliṣṭā dāmbhikāḥ kṛpaṇās tathā |
daridrā rogiṇo ruṣṭā rāgiṇo bhogalālasāḥ || 64 ||
[Analyze grammar]

asūyāmatsaragrastāḥ śaṭhāḥ paruṣavādinaḥ |
anyāyopārjitadhanāḥ paradāraratāś ca ye || 65 ||
[Analyze grammar]

viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ |
bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ || 66 ||
[Analyze grammar]

bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita |
ity evam ādayo 'py anye pāpiṣṭhāḥ puruṣādhamāḥ || 67 ||
[Analyze grammar]

akṛtyebhyo 'nivāryāś ca guruśikṣāsahiṣṇavaḥ |
evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ || 68 ||
[Analyze grammar]

yady ete hy upakalperan devatākrośabhājanāḥ |
bhavantīha dardrās te putradāravivarjitāḥ || 69 ||
[Analyze grammar]

nārakāś caiva dehānte tiryañcaḥ prabhavanti te || 70 ||
[Analyze grammar]

hayaśīrṣapañcarātre |
jaiminiḥ sugataś caiva nāstiko nagna eva ca |
kapilaś cākṣapādaś ca ṣaḍ ete hetuvādinaḥ || 71 ||
[Analyze grammar]

etanmatānusāreṇa vartante ye narādhamāḥ |
te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet || 72 ||
[Analyze grammar]

tayoḥ parīkṣā cānyo 'nyam ekābdaṃ sahavāsataḥ |
vyavahārasvabhāvānubhavenaivābhijāyate || 73 ||
[Analyze grammar]

mantramuktāvalyāṃ |
tayor vatsaravāsena jñātānyonyasvabhāvayoḥ |
gurutā śiṣyatā ceti nānyathaiveti niścayaḥ || 74 ||
[Analyze grammar]

śrutiś ca nāsaṃvatsaravāsine deyāt || 75 ||
[Analyze grammar]

sārasaṅgrahe'pi sadguruḥ svāśritaṃ śiṣyaṃ varṣm ekaṃ parīkṣayet || 76 ||
[Analyze grammar]

rājñi cāmātyajā doṣāḥ patnīpāpaṃ svabhartari |
tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam || 77 ||
[Analyze grammar]

kramadīpikāyāṃ tu |
santoṣayed akuṭilādretarāntarātmā taṃ svair dhanaiś ca vapuṣāpy anukūlavāṇyā |
abdatrayaṅkamalanābhadhiyā'tidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām || 78 ||
[Analyze grammar]

kaurme śrīvyāsagītāyām |
udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā |
mārjanaṃ lepanaṃ nityam aṅgānāṃ vāsasāṃ caret || 79 ||
[Analyze grammar]

nāsya nirmālyaśayanaṃ pādukopāsanahāv api |
ākrāmed āsanaṃ chyāyām āsandīṃ vā kadācana || 80 ||
[Analyze grammar]

sādhayed dantakāṣṭhādīn kṛtyaṃ cāsmai nivedayeet || 81 ||
[Analyze grammar]

anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ |
na pādau sārayed asya sannidhāne kadācana || 82 ||
[Analyze grammar]

jṛmbhāhāsyādikaṃ caiva kaṇṭhaprāvaraṇaṃ tathā |
varjayet sannidhau nityam athāsphoṭanam eva ca || 83 ||
[Analyze grammar]

kiṃ ca |
śreyas tu guruvad vṛttir nityam eva samācaret |
guruputreṣu dāreṣu guroś caiva svabandhuṣu || 84 ||
[Analyze grammar]

utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane |
na kuryād guruputrasya pādayoḥ śaucam eva ca || 85 ||
[Analyze grammar]

guruvat paripūjyāś ca savarṇā guruyoṣitaḥ |
asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ || 86 ||
[Analyze grammar]

abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca |
gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam || 87 ||
[Analyze grammar]

devyāgame śrīśivoktau |
guruśayyāsanaṃ yānaṃ pāduke pādapīṭhakam |
snānodakaṃ tathā chāyāṃ laṅghayen na kadācana || 88 ||
[Analyze grammar]

guror agre pṛthakpūjām advaitaṃ ca parityajet |
dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet || 89 ||
[Analyze grammar]

śrīnāradoktau |
yatra yatra guruṃ paśyet tatra tatra kṛtāñjali |
praṇamet daṇḍavad bhūmau chinnamūla iva drumaḥ || 90 ||
[Analyze grammar]

guror vākyāsanaṃ yānaṃ pādukopānahau tathā |
vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana || 91 ||
[Analyze grammar]

śrīmanusmṛtau |
nodāhared guror nāma parokṣam api kevalam |
na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam || 92 ||
[Analyze grammar]

guror gurau sannihite guruvad dhṛtim ācaret |
na cāvisṛṣṭo guruṇā svān gurūn abhivādayet || 93 ||
[Analyze grammar]

śrīnāradapañcarātre |
yathā tathā yatra tatra na gṛhṇīyāc ca kevalam |
abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān || 94 ||
[Analyze grammar]

praṇavaḥ śrīs tato nāma viṣṇuśabdād anantaram |
pādaśabdasametaṃ ca natamūrdhāñjalīyutaḥ || 95 ||
[Analyze grammar]

kiṃ ca |
na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet |
nānivedya guroḥ kiñcid bhoktavyaṃ vā guros tathā || 96 ||
[Analyze grammar]

anyatra ca |
āyāntam agrato gacched gacchantaṃ tam anuvrajet |
āsane śayane vāpi na tiṣṭhed agrato guroḥ || 97 ||
[Analyze grammar]

yat kiñcid annapānādi priyaṃ dravyaṃ manoramam |
samarpya gurave paścāt svayaṃ bhuñjīta pratyaham || 98 ||
[Analyze grammar]

śrīviṣṇusmṛtau |
na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā |
nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret || 99 ||
[Analyze grammar]

ācāryasya priyaṃ kuryāt prāṇair api dhanair api |
karmaṇā manasā vācā sa yāti paramāṃ gatim || 100 ||
[Analyze grammar]

śrīnāradapañcarātre |
yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ |
tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam || 101 ||
[Analyze grammar]

vaiṣṇavatantre |
trāyasva bho jagannātha guro saṃsāravahninā |
dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ || 102 ||
[Analyze grammar]

tatra śrīvāsudevasya sarvadevaśiromaṇeḥ |
pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ || 103 ||
[Analyze grammar]

prathamaskandhe |
sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte |
sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ || 104 ||
[Analyze grammar]

kiṃ ca |
athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ |
seśaṃ punāty anyatamo mukundāt ko nāma loke bhagavatpadārthaḥ || 105 ||
[Analyze grammar]

śrīdaśamaskandhe |
tan niśamyātha munayo vismitā muktasaṃśayāḥ |
bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam || 106 ||
[Analyze grammar]

pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde |
vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi |
siddhānte punar eka eva bhagavān viṣṇuḥ samastāgama |
vyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate || 107 ||
[Analyze grammar]

nārasiṃhe |
satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate |
vedāc chāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ || 108 ||
[Analyze grammar]

yataḥ pādme |
arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet |
suprasanne hṛṣīkeśe viparīte viparyayaḥ || 109 ||
[Analyze grammar]

tatraiva śrībhagavadvākyam |
mannimittaṃ kṛtaṃ pāpam api dharmāya kalpate |
mām anādṛtya dharmo 'pi pāpaṃ syān matprabhāvataḥ || 110 ||
[Analyze grammar]

ataevoktaṃ skānde śrībrahmanāradasaṃvāde |
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate |
svamātaraṃ parityajya śvapacīṃ vandate hi saḥ || 111 ||
[Analyze grammar]

tatraivānyatra |
vāsudevaṃ parityajya yo 'nyaṃ devam upāsate |
tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam || 112 ||
[Analyze grammar]

mahābhārate |
yas tu viṣṇuṃ parityajya mohād anyam upāsate |
sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati || 113 ||
[Analyze grammar]

anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet |
gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati || 114 ||
[Analyze grammar]

pañcarātre |
yo mohād viṣṇum anyena hīnadevena durmatiḥ |
sādhāraṇaṃ sakṛd brūte so 'ntyajo nāntyajo 'ntyajaḥ || 115 ||
[Analyze grammar]

vaiṣṇavatantre |
na labheyuḥ punar bhaktiṃ harer aikāntikīṃ jaṅāḥ |
ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ || 116 ||
[Analyze grammar]

anyatra ca |
yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ |
samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam || 117 ||
[Analyze grammar]

sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ |
viśeṣataḥ sattvaniṣṭhaiḥ sevoy viṣṇur na cāparaḥ || 118 ||
[Analyze grammar]

tathā ca śrīharivaṃśe śivavākyam |
harir eva sadārādhyo bhavadbhiḥ sattvasaṃsthitaiḥ |
viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam || 119 ||
[Analyze grammar]

īdṛṅmāhātmyavākyeṣu saṅgṛhīteṣu sarvataḥ |
granthabāhulyadoṣaḥ syāl likhyante'pekṣitāni tat || 120 ||
[Analyze grammar]

āgame |
mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt |
sarvaiśvaryaṃ japan prāpya yāti viṣṇoḥ paraṃ padam || 121 ||
[Analyze grammar]

puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ |
japanti vaiṣṇavān mantrān narās te lokapāvanāḥ || 122 ||
[Analyze grammar]

vaiṣṇave ca |
prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā |
padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt || 123 ||
[Analyze grammar]

likhyate viṣṇumantrāṇāṃ mahimātha viśeṣataḥ |
tātparyataḥ śrīgopālamantramāhātmyapuṣṭaye || 124 ||
[Analyze grammar]

padmapurāṇe devadūtavikuṇḍalasaṃvāde |
sāṅgaṃ samudraṃ sanyāsaṃ saṛṣidaivatam |
sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram || 125 ||
[Analyze grammar]

aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ |
tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam || 126 ||
[Analyze grammar]

śaṅkhinaś cakriṇo bhūtvā brahmāyur vanamālinaḥ |
vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ || 127 ||
[Analyze grammar]

tatraiva dvādaśākṣarayas caturthaskandhe |
japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja |
yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān || 128 ||
[Analyze grammar]

śrīviṣṇupurāṇe gatvā gatvā nivartante candrasūryādayo grahāḥ |
adyāpi na nivartante dvādaśākṣaracintakāḥ || 129 ||
[Analyze grammar]

aṣṭākṣarasya yathā nāradapañcarātre |
trayo vedāḥ ṣaḍaṅgāni chandāṃsi vividhāḥ surāḥ |
sarvam aṣṭākṣarāntaḥsthaṃ yac cānyad api vāṅmayam || 130 ||
[Analyze grammar]

sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ |
gatir aṣṭākṣaro nṝṇāṃ na punar bhavakāṅkṣiṇām || 131 ||
[Analyze grammar]

yatrāṣṭākṣarasaṃsiddho mahābhāgo mahīyate |
na tatra sañcariṣyanti vyādhidurbhikṣataskarāḥ || 132 ||
[Analyze grammar]

devadānavagandharvāḥ siddhavidyādharādayaḥ |
praṇamanti mahātmānam aṣṭākṣaravidaṃ naram || 133 ||
[Analyze grammar]

vyaktaṃ hi bhagavān eva sākṣān nārāyaṇaḥ svayam |
aṣṭākṣarasvarūpeṇa mukheṣu parivartate || 134 ||
[Analyze grammar]

pādmottarakhaṇḍe |
evam aṣṭākṣaro mantro jñeyaḥ sarvārthasādhakaḥ |
sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ || 135 ||
[Analyze grammar]

liṅgapurāṇe |
kim anyair bahubhir mantraiḥ kim anyair bahubhir vrataiḥ |
namo nārāyaṇeti mantraḥ sarvārthasādhakaḥ || 136 ||
[Analyze grammar]

tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ |
japet sa yāti viprSTARTra viṣṇulokaṃ sabāndhavaḥ || 137 ||
[Analyze grammar]

bhaviṣyapurāṇe |
aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ |
sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ || 138 ||
[Analyze grammar]

śrīśukavyāsasaṃvāde ca |
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ |
bhaktānāṃ japatāṃ tāta svargamokṣaphalapradaḥ || 139 ||
[Analyze grammar]

eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ |
sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ || 140 ||
[Analyze grammar]

viṣṇunā vaiṣṇavānāṃ tu hitāya manunā purā |
kīrtitaḥ sarvapāpaghnaḥ sarvakāmapradāyakaḥ || 141 ||
[Analyze grammar]

nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ |
śṛṇvantu satyamatayo muditās tarāgā uccais tarām upadiśāmy aham ūrdhvabāhuḥ || 142 ||
[Analyze grammar]

bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ |
he putraśiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ || 143 ||
[Analyze grammar]

ataevoktaṃ gāruḍe |
āsīno vā śayāno vā tiṣṭhāno yatra tatra vā |
namo nārāyaṇeti mantraikaśaraṇo bhavet || 144 ||
[Analyze grammar]

tāpanīśrutiṣu devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati || 145 ||
[Analyze grammar]

tatraivānte anupanītaśatam ekam ekenopanītena tatsamam |
upanītaśatam ekam ekena gṛhasthena tatsamam |
gṛhasthaśatam ekam ekena vānaprasthena tat samaṃ |
vānaprasthaśatam ekam ekena yatinā tat samaṃ |
yatīnāṃ tu śataṃ pūrṇam ekam ekena rudrajāpakena tatsamam |
rudrajāpakaśatam ekam ekena atharvaśiraḥśikhādhyāpakena tatsamam |
tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ |
tad etad ṛcābhyuktam |
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
divīva cakṣur ātatam |
tad viprāso vipanyavo jāgṛvāṃsaḥ samindhate |
viṣṇor yat paramaṃ padam || 146 ||
[Analyze grammar]

agastyasaṃhitāyām |
sarveṣu mantravargeṣu śreṣṭhaṃ vaiṣṇavam ucyate |
gāṇapatyeṣu śaiveṣu śāktasaureṣv abhīṣṭadam || 147 ||
[Analyze grammar]

vaiṣṇaveṣv api mantreṣu rāmamantrāḥ phalādhikāḥ |
gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ || 148 ||
[Analyze grammar]

vinaiva dīkṣāṃ viprSTARTra puraścaryāṃ vinaiva hi |
vinaiva nyāsavidhinā japamātreṇa siddhidāḥ || 149 ||
[Analyze grammar]

mantreṣv aṣṭasv anāyāsaphalado 'yaṃ ṣaḍakṣaraḥ |
ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ || 150 ||
[Analyze grammar]

mantrarāja iti proktaḥ sarveṣām uttamottamaḥ |
dainandinaṃ tu duritaṃ pakṣamāsartuvarṣajam || 151 ||
[Analyze grammar]

sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ |
brahmahatyāsahasrāṇi jñānājñānakṛtāni ca || 152 ||
[Analyze grammar]

svarṇas teyasurāpānagurutalpayutāni ca |
koṭikoṭisahasrāṇi hyupapāpāni yāny api |
sarvāṇy api praṇaśyanti rāmamantrānukīrtanāt || 153 ||
[Analyze grammar]

tāpanīśrutiṣu ca ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati || 154 ||
[Analyze grammar]

mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ |
sarvāvatārabījasya sarvato vīryavattamāḥ || 155 ||
[Analyze grammar]

tathā ca bṛhadgautamīye śrīgovindavṛndāvanākhye |
sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate |
viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam || 156 ||
[Analyze grammar]

yasya yasya ca mantrasya yo yo devas tathā punaḥ |
abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate || 157 ||
[Analyze grammar]

kṛṣṇa eva paraṃ brahma saccidānandavigrahaḥ |
smṛtimātreṇa teṣāṃ vai bhuktimuktiphalapradaḥ || 158 ||
[Analyze grammar]

tatrāpi bhagavattāṃ svāṃ tanvato gopalīlayā |
tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ || 159 ||
[Analyze grammar]

tāpanīśrutiṣu oṃ munayo ha vai brahmāṇam ūcuḥ |
kaḥ paramo devaḥ |
kuto mṛtyur bibheti |
kasya jñānenākhilaṃ jñātaṃ bhavati |
kenedaṃ viśvaṃ saṃsaratīti |
tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam |
govindān mṛtyur bibheti |
gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati |
svāhayedaṃ saṃsaratīti |
tam u hocuḥ |
kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti |
tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti |
sakalaṃ paraṃ brahmaiva tat |
yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti |
te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ |
tat sarvaṃ vividiṣatām ākhyāhīti |
tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam || 160 ||
[Analyze grammar]

kiṃ ca tatraivāgre bhaktir asya bhajanam |
tad ihāmutropādhinairāsyenaivāmuṣmin manaḥkalpanam |
etad eva ca naiṣkarmyam |
kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti |
gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ || 161 ||
[Analyze grammar]

vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva |
kṛṣṇas tathaiko 'pi jagaddhitārthaṃ śabdenāsau pañcapado vibhāti || 162 ||
[Analyze grammar]

kiṃ ca tatraivopāsanavidhikathanānantaram |
eko vaśī sarvagaḥ kṛṣṇa īḍya eko 'pi san bahudhā yo vibhāti |
taṃ pīṭhasthaṃ ye'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām || 163 ||
[Analyze grammar]

nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān |
taṃ pīṭhagaṃ ye'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām || 164 ||
[Analyze grammar]

etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān |
teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva || 165 ||
[Analyze grammar]

yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ |
taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta || 166 ||
[Analyze grammar]

oṃkāreṇāntaritaṃ ye japanti govindasya pañcapadaṃ manum |
teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai || 167 ||
[Analyze grammar]

tasmād anye pañcapadād abhūvan govindasya manavo mānavānām |
daśārṇādyās te'pi saṅkrandanādyair abhyasyante bhūtikāmair yathāvat || 168 ||
[Analyze grammar]

kiṃ ca tatraiva tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata |
gopaveśo me puruṣaḥ purastād āvirbabhūva |
tataḥ praṇatena mayā'nukūlena hṛdā mahyam aṣṭādaśārṇaṃ svarūpaṃ sṛṣṭaye dattvāntarhitaḥ |
punaḥ sisṛkṣā me prādurabhūt |
teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat |
tad iha kād āpo |
lāt pṛthivī |
īto 'gniḥ |
bindor induḥ |
tannādād arka iti klīṃkārād asṛjam |
kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam |
taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti || 169 ||
[Analyze grammar]

tathā ca gautamīyatantre |
klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ |
lakārāt pṛthivī jātā kakārāj jalasambhavaḥ || 170 ||
[Analyze grammar]

īkārād vahnir utpanno nādād āyur ajāyata |
bindor ākāśasambhūtir iti bhūtātmako manuḥ || svāśabdena ca kṣetrajño heti citprakṛtiḥ parā |
tayor aikyasamudbhūtir mukhaveṣṭanavarṇakaḥ || ataeva hi viśvasya layaḥ svāhārṇake bhavet || 171 ||
[Analyze grammar]

punaś ca sā śrutiḥ etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat |
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
divīva cakṣur ātatam |
tasmād enaṃ nityam abhyaset || 172 ||
[Analyze grammar]

tatraivāgre |
yasya pūrvapadād bhūmir dvitīyāt salilodbhavaḥ |
tṛtīyāt teja udbhūtaṃ caturthād gandhavāhanaḥ || 173 ||
[Analyze grammar]

pañcamād ambarotpattis tam evaikaṃ samabhyaset |
candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam || 174 ||
[Analyze grammar]

tato viśuddhaṃ vimalaṃ viśokam aśeṣalobhādinirastasaṅgam |
yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti || 175 ||
[Analyze grammar]

tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi || 176 ||
[Analyze grammar]

kiṃ ca stutyanantaram amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat |
anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt || 177 ||
[Analyze grammar]

tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti || 178 ||
[Analyze grammar]

trailokyasaṃmohanatantre ca devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva |
dharmārthakāmamokṣāṇām īśvaro jagadīśvaraḥ |
santi tasya mahābhāgā avatārāḥ sahasraśaḥ || 179 ||
[Analyze grammar]

teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham |
amānuṣāṇi karmāṇi tāni tāni kṛtāni ca || 180 ||
[Analyze grammar]

śāpānugrahakartṛtve yena sarvaṃ pratiṣṭhitam |
tasya matnraṃ pravakṣyāmi sāṅgopāṅgam anuttamam || 181 ||
[Analyze grammar]

yasya vijñānamātreṇa naraḥ sarvajñatām iyāt |
putrārthī putram āpnoti dharmārthī labhate dhanam || 182 ||
[Analyze grammar]

sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ |
trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat || 183 ||
[Analyze grammar]

mohayet sakalaṃ so 'pi mārayet sakalān ripūn |
bahunā kim ihoktena mumukṣur mokṣam āpnuyāt || 184 ||
[Analyze grammar]

yathā cintāmaṇiḥ śreṣṭho yathā gauś ca yathā satī |
yathā dvijo yathā gaṅgā tathāsau mantra uttamaḥ || 185 ||
[Analyze grammar]

yathāvad akhilaśreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam |
yathā susaṃskṛtā vāṇī tathāsau mantra uttamaḥ || 186 ||
[Analyze grammar]

kiṃ ca |
ato mayā sureśāni pratyahaṃ japyate manuḥ |
naitena sadṛśaḥ kaścid jagaty asmin caracare || 187 ||
[Analyze grammar]

sanatkumārakalpe'pi |
gopālaviṣayā mantrās trayastriṃśat prabhedataḥ |
teṣu sarveṣu mantreṣu mantrarājam imaṃ śṛṇu || 188 ||
[Analyze grammar]

suprasannam imaṃ mantraṃ tantre sammohanāhvaye |
gopanīyas tvayā mantro yatnena munipuṅgava || 189 ||
[Analyze grammar]

anena mantrarājena mahSTARTratvaṃ purandaraḥ |
jagāma devadeveśo viṣṇunā dattam añjasā || 190 ||
[Analyze grammar]

durvāsasaḥ purā śāpād asaubhāgyena pīḍitaḥ |
sa eva subhagavatvaṃ vai tenaiva punar āptavān || 191 ||
[Analyze grammar]

bahunā kim ihoktena puraścaraṇasādhanaiḥ |
vināpi japamātreṇa labhate sarvam īpsitam || 192 ||
[Analyze grammar]

prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam |
kathañcid āśrayād yasya prākṛto 'py uttamo bhavet || 193 ||
[Analyze grammar]

tāntrikeṣu ca mantreṣu dīkṣāyāṃ yoṣitām api |
sādhvīnām adhikāro 'sti śūdrādīnāṃ ca saddhiyām || 194 ||
[Analyze grammar]

tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde |
āgamoktena mārgeṇa strīśūdrair api pūjanam |
kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi || 195 ||
[Analyze grammar]

śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam |
sarve 'py āgamamārgeṇa kuryur vedānukāriṇā || 196 ||
[Analyze grammar]

strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu |
patipriyaratānāṃ ca śrutir eṣā sanātanī || 197 ||
[Analyze grammar]

agastyasaṃhitāyāṃ śrīrāmamantrarājam uddiśya |
śucivratatamāḥ śūdrā dhārmikā dvijasevakāḥ |
striyaḥ pativratāś cānye pratilomānulomajāḥ lokāś cāṇḍālaparyantāḥ sarve'py atrādhikāriṇaḥ || 198 ||
[Analyze grammar]

guruś ca siddhasādhyādimantradāne vicārayet |
svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca || 199 ||
[Analyze grammar]

strīpuṃnapuṃsakatvaṃ ca rāśinakṣatramelanam |
suptaprabodhakālaṃ ca tathā ṛṇadhanādikam || 200 ||
[Analyze grammar]

saradātilake |
prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ |
tāvatyaś ca catuṣkoṣṭhacatuṣkaṃ maṇḍalaṃ bhavet || 201 ||
[Analyze grammar]

indvagnirudranavanetrayugena dikṣu ṛtvaṣṭaṣaḍaśacaturdaśabhautikeṣu |
pātālapañcadaśavahnihimāṃśukoṣṭhe varṇāṃl likhel lipibhavān kramaśas tu dhīmān || 202 ||
[Analyze grammar]

janmarkṣākṣaratau yāvanmantrādimākṣaram |
caturbhiḥ koṣṭhakais tv ekam iti koṣṭhacatuṣṭaye || 203 ||
[Analyze grammar]

punaḥ koṣṭhakakoṣṭheṣu savyato janmabhākṣarāt |
siddhasādhyasusiddhārikramāj jñeyā vicakṣṇaiḥ || 204 ||
[Analyze grammar]

siddhaḥ sidhyati kālena sādhyas tu japahomataḥ |
susiddho grahamātreṇa arir mūlanikṛntanaḥ || 205 ||
[Analyze grammar]

siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ |
siddhasusiddho 'rdhajapāt siddhārir hanti bāndhavān || 206 ||
[Analyze grammar]

sādhyasiddho dviguṇikaḥ sādhyasādhyo hy anarthakaḥ |
tatsusiddhas triguṇitāt sādhyārir hanti gotrajān || 207 ||
[Analyze grammar]

susiddhasiddhordhajapāt tatsādhyas tu guṇādhikāt |
tatsusiddho grahād eva susiddhāriḥ svagotrahā || 208 ||
[Analyze grammar]

arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ |
tatsusiddhas tu patnīghnas tadarir hanti sādhakam || 209 ||
[Analyze grammar]

tathā ca tantre asya ca mantraviśeṣe'pavādaḥ |
nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca |
vaidikasya ca mantrasya siddhādīn naiva śodhayet || 210 ||
[Analyze grammar]

svapnalabdhe striyā datte mālāmantre ca tryakṣare |
ekākṣare tathā mantre siddhādīn naiva śodhayet || 211 ||
[Analyze grammar]

svakulāny akulatvādi vijñeyaṃ cāgamāntarāt |
na vistarabhayād atra vyarthatvād api likhyate || 212 ||
[Analyze grammar]

śrīmadgopāladevasya sarvaiśvaryapradarśinaḥ |
tādṛkśaktiṣu mantreṣu nahi kiñcid vicāryate || 213 ||
[Analyze grammar]

nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ || 214 ||
[Analyze grammar]

trailokyasaṃmohanatantre ca aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam |
na cātra śātravā doṣā narṇasvādivicāraṇā |
ṛkṣarāśivicāro vā na kartavyo manau priye || 215 ||
[Analyze grammar]

kecic chinnāś ca ruddhāś ca kecin madasamuddhatāḥ |
malināḥ stambhitāḥ kecit kīlitā dūṣitā api |
etair doṣair yuto nāyaṃ yatas tribhunottamaḥ || 216 ||
[Analyze grammar]

sāmānyataś ca yathā bṛhadgautamīye |
atha kṛṣṇamanūn vakṣye dṛṣṭādṛṣṭaphalapradān |
yān vai vijñāya munayo lebhire muktim añjasā || 217 ||
[Analyze grammar]

gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ |
striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ || 218 ||
[Analyze grammar]

nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam |
na vā prayāsabāhulyaṃ sādhane na pariśramaḥ || 219 ||
[Analyze grammar]

ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ |
siddhasādhyasusiddhārirūpā nātra vicāraṇā || 220 ||
[Analyze grammar]

sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ |
prajāpatir avāpāgryaṃ devarājyaṃ śacīpatiḥ |
avāpus tridaśāḥ svargaṃ vāgīśatvaṃ bṛhaspatiḥ || 221 ||
[Analyze grammar]

tatraivāntare |
viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale |
kīṭādibrahmaparyantaṃ govindānugrahān mune || 222 ||
[Analyze grammar]

sarvasampattinilayāḥ sarvatrāpy akutobhayāḥ |
ity ādi kathitaṃ kiñcin māhātmyaṃ vo munīśvarāḥ || 223 ||
[Analyze grammar]

ākāśe tārakā yadvat sindhoḥ saikatasṛṣṭivat |
etadvijñānamātreṇa labhen muktiṃ caturvidhām || 224 ||
[Analyze grammar]

etadanyeṣu mantreṣu doṣāḥ santi pare ca ye |
tadarthaṃ mantrasaṃskārā lipyante tantrato daśa || 225 ||
[Analyze grammar]

saradātilake |
jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā |
athābhiṣeko vimalīkaraṇāpyāyane punaḥ |
tarpaṇaṃ dīpanaṃ guptir daśaitā mantrasaṃskriyāḥ || 226 ||
[Analyze grammar]

mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam |
praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ || 227 ||
[Analyze grammar]

etaj jīvanam ity āhur mantratantraviśāradāḥ |
manor varṇān samālikhya tāḍayec candanāmbhasā || 228 ||
[Analyze grammar]

pratyekaṃ vāyunā mantrī tāḍanaṃ tad udāhṛtam |
vilikhya mantraṃ taṃ mantrī prasūnaiḥ karavīrajaiḥ || 229 ||
[Analyze grammar]

tanmantrākṣarasaṅkhyātair hanyād yat tena rodhanam |
svatantroktavidhānena mantrī mantrārṇasaṅkhyayā || 230 ||
[Analyze grammar]

aśvatthapallavair mantram abhiṣiñced viśuddhaye |
saṃcintya manasā mantraṃ yotir mantreṇa nirdahet || 231 ||
[Analyze grammar]

mantre mūlatrayaṃ mantrī vimalīkaraṇaṃ tv idam |
tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ |
kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ || 232 ||
[Analyze grammar]

tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam |
mantreṇa vāriṇā yantre tarpaṇaṃ tarpaṇaṃ smṛtam || 233 ||
[Analyze grammar]

tāramāyāramāyogo manor dīpanam ucyate |
japyamānasya mantrasya gopanaṃ tv aprakāśanam || 234 ||
[Analyze grammar]

balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi |
sāmānyoddeśamātreṇa tathāpy etad udīritam || 235 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Gaurava-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: