Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.15

bahirantaśca bhūtānāmacaraṃ carameva ca |
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||15||

The Subodhinī commentary by Śrīdhara

kiṃ ca bahiriti | bhūtānāṃ carācarāṇāṃ svakāryāṇāṃ bahiścāntaśca tadeva suvarṇamiva kaṭakakuntalādīnām | jalataraṅgāṇāmantarbahiśca jalamiva | acaraṃ sthāvaraṃ caraṃ jaṅgamaṃ ca bhūtajātaṃ tadeva | kāraṇātmatvātkāryasya | evamapi sūkṣmatvādrūpādihīnatvādtadavijñeyamidaṃ taditi spaṣṭaṃ jñānārhaṃ na bhavati | ataevāviduṣāṃ yojanalakṣāntaritamiva dūrasthaṃ ca | savikārāyāḥ prakṛteḥ paratvāt | viduṣāṃ punaḥ pratyagātmatvādantike ca tannityaṃ sannihitam | tathā ca mantraḥ

tadejati tannaijati
taddūre tadvāntike |
tadantarasya sarvasya
tadu sarvasyāsya bāhyataḥ || [Īśopaniṣad 5] iti |

ejati calati naijati na calati | tadu antike iti cchedaḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhūtānāṃ bhavanadharmāṇāṃ sarveṣāṃ kāryāṇāṃ kalpitānāmakalpitamadhiṣṭhānamekameva bahirantaśca rajjuriva svakalpitānāṃ sarpadhārādīnāṃ sarvātmanā vyāpakamityarthaḥ | ata evācaraṃ sthāvaraṃ caraṃ ca jañgamaṃ bhūtajātaṃ tadevādhiṣṭhānātmakatvāt | kalpitānāṃ na tataḥ kiṃcidvyatiricyata ityarthaḥ | evaṃ sarvātmaktve'pi sūkṣmtvādrūpādihīnatvāttadavijñeyamidamevamiti spaṣṭajñānārhaṃ na bhavati | ata evātmajñānasādhanaśūnyānāṃ varṣasahasrakoṭyāpyaprāpyatvāddūrasthaṃ
ca yojanalakṣakoṭyantaritamiva tat | jñānasādhanasampannānāṃ tu antike ca tadatyavyavahitamevātmatvāt | dūrātsudūre tadihāntike paśatsvihaiva nihitaṃ guhāyām [MuṇḍU 3.1.7] ityādi śrutibhyaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhūtānāṃ svakāryāṇāṃ bahiścāntaśca yathā dehānāmākāśādikam | acaraṃ sthāvaraṃ caraṃ jaṅgamaṃ ca bhūtajātaṃ tadeva | kāryasya kāraṇātmakatvāt | evamapi rūpādibhinnatvāttadavijñeyamidaṃ taditi spaṣṭaṃ jñānārhaṃ na bhavatītyata evāviduṣāṃ yojanakoṭyantaramiva dūrasthaṃ viduṣāṃ punaḥ svagṛhasthitamevāntike ca tatsvadeha evāntaryāmitvātdūrātsudūre tadihāntike ca paśyatsvihaiva nihitaṃ guhāyām [MuṇḍU 3.1.7] ityādi śrutibhyaḥ ||15||

The Gītābhūṣaṇa commentary by Baladeva

bahiriti | bhūtānāṃ cijjaḍātmakānāṃ tattvānāṃ bahirantaśca sthitam | antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ [MNāU 13.5] iti śravaṇāt | acaramacalaṃ caraṃ calaṃ ca āsīno dūraṃ vrajati śayāno yāti sarvataḥ [KaṭhU 1.2.21] iti śruteḥ | sūkṣmatvātpratyaktvāccitsukhamūrtitvādavijñeyaṃ devatāntaravajjñātumaśakyam | ato dūrasthaṃ ceti yanmanasā na manute na cakṣuṣā paśyati kaścanainam [ŚvetU 4.20] iti śruteḥ | gāndharvavāsitena śrotreṇa ṣaḍjādivadbhaktibhāvitena karaṇena tu śakyaṃ tajjñātumityāha antike ca taditi | manasīvānudraṣṭavyam, kaściddhīraḥ
pratyagātmānamaikṣata | bhaktiyoge hi tiṣṭhati [GTU 2.78] ityādi śravaṇāt | bhaktyā tvananyayā śakyaḥ [Gītā 11.55] ityādi smṛteśca ||15||

__________________________________________________________

Like what you read? Consider supporting this website: