Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.16

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam |
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||16||

The Subodhinī commentary by Śrīdhara

kiṃ ca avibhaktamiti | bhūteṣu sthāvarajaṅgamātmakeṣu avibhaktaṃ kāraṇātmanābhinnaṃ kāryātmanā vibhaktaṃ bhinnamivāvasthitaṃ ca samudrājjātaṃ phenādi samudrādanyanna bhavati | tatsvarūpamevoktaṃ jñeyaṃ bhūtānāṃ bhartṛ ca poṣakaṃ sthitikāle | pralayakāle ca grasiṣṇu grasanaśīlaṃ sṛṣṭikāle ca prabhaviṣṇu nānākāryātmanā prabhavanaśīlam ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

yaduktamekameva sarvamāvṛtya tiṣṭhatīti tadvivṛṇoti pratidehamātmabhedavādināṃ nirāsāya avibhaktamiti | bhūteṣu sarvaprāṇiṣu avibhaktamabhinnamekameva tat | na tu pratidehaṃ bhinnaṃ vyomavatsarvavyāpakatvāt | tathāpi dehatādātmyena pratīyamānatvātpratidehaṃ vibhaktamiva ca sthitam | aupādikatvenāpāramārthiko vyomnīva tatra bhedāvabhāsa ityarthaḥ |

nanu bhavatu kṣetrajñaḥ sarvavyāpaka ekaḥ, brahma tu jagatkāraṇaṃ tato bhinnameveti | netyāha bhūtabhartṛ ca bhūtāni sarvāṇi sthitikāle bibhartīti tathā pralayakāle grasiṣṇu grasanaśīlamutpattikāle prabhaviṣṇu ca prabhavanaśīlaṃ sarvasya | yathā rajjvādiḥ sarpādermāyākalpitasya | tasmādyajjagataḥ sthitilayotpattikāraṇaṃ brahma tadeva kṣetrajñaṃ pratidehamekaṃ jñeyaṃ na tato'nyadityarthaḥ ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhūteṣu sthāvarajaṅgamātmakeṣu avibhaktaṃ kāraṇātmanā abhinnaṃ kāryātmanā vibhaktaṃ bhinnamivā sthitam | tadeva śrīnārāyaṇasvarūpaṃ sat | bhūtānāṃ bhartṛ sthitikāle pālakam | pralayakāle grasiṣṇu saṃhārakam | sṛṣṭikāle prabhaviṣṇu ca nānākāryātmanā prabhavanaśīlam ||16||

The Gītābhūṣaṇa commentary by Baladeva

avibhaktamiti | vibhakteṣu mitho bhinneṣu jīveṣvavibhaktamekaṃ tadbrahma vibhaktamiva pratijīvaṃ bhinnamiva sthitam | ekaṃ santaṃ bahudhā dṛśyamānamiti śruteḥ |

eka eva paro viṣṇuḥ
sarvatrāpi na saṃśayaḥ |
aiśvaryādrūpamekaṃ ca
sūryavadbahudheyate || iti smṛteśca |

tacca bhūtabhartṛsthitau bhūtānāṃ pālakaṃ pralaye teṣāṃ grasiṣṇu kālaśaktyā saṃhārakaṃ, sarge prabhaviṣṇu pradhānajīvaśaktibhyāṃ nānākāryātmanā prabhavanaśīlam | śrutiśca yato imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tadbrahma tadvijijñāsasva [TaittU 3.1.1] iti ||16||

__________________________________________________________

Like what you read? Consider supporting this website: