Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yo'bhijānāti karmabhirna sa badhyate ||14||

The Subodhinī commentary by Śrīdhara

tadeva darśayannāha na māmiti | karmāṇi viśvasṛṣṭyādīnyapi māṃ na limpantyāsaktaṃ na kurvanti | nirahaṅkāratvānmama karmaphale spṛhābhāvācca | māṃ limpantīti kiṃ kartavyam ? yataḥ karmaleparahitatvena māṃ yo'bhijānāti so'pi karmabhirna badhyate | mama nirlepatve kāraṇaṃ nirahaṅkāratvaniḥspṛhatvādikaṃ jānatastasyāpyahaṅkārādiśaithilyāt ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

karmāṇi viśvasargādīni māṃ nirahaṅkāratvena kartṛtvena kartṛtvābhimānahīnaṃ bhagavantaṃ na limpanti dehārambhakatvena na badhnanti | evaṃ kartṛtvaṃ nirākṛtya bhoktṛtvaṃ nirākaroti na me mamāptakāmasya karmaphale spṛhā tṛṣṇā āptakāmasya spṛhā iti śruteḥ | kartṛtvābhimānaphalaspṛhābhyāṃ hi karmāṇi limpanti tadabhāvānna māṃ karmāṇi limpantīti | evaṃ yo'nyo'pi māmakartāramabhoktāraṃ cātmatvenābhijānāti karmabhirna sa badhyate'kartrātmajñānena mucyata ityarthaḥ ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvetattāvadāstām, samprati tvaṃ kṣatriyakule'vatīrṇaḥ | kṣatriyajātyucitāni karmāṇi pratyahaṃ karoṣyeva | tatra vārtā ityata āha na māmiti | na limpanti jīvamiva na liptīkurvanti | nāpi jīvasyeva karmaphale svargādau spṛhā | parameśvaratvena svānandapūrṇatve'pi lokapravartanārthameva me karmādikaraṇamiti bhāvaḥ | iti māmiti | yastu na jānāti sa karmabhirbadhyata iti bhāvaḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

etadviśadayati na māmiti | karmāṇi viśvasargādīni māṃ na limpanti vaiṣamyādidoṣeṇa jīvamiva liptaṃ na kurvanti, yattāni sṛjyajīvakarmaprayuktāni na ca matprayuktāni na ca sargādikarmaphale mama spṛhāstyato na limpantīti | phalaspṛhayā yaḥ karmāṇi karoti sa tatphalairlipyate | ahaṃ tu svarūpānandapūrṇaḥ prakṛtivilīnakṣetrajñabubhukṣābhyuditadayaḥ | parjanyavannimittamātraḥ san tatkarmāṇi pravartayāmīti | smṛtiśca

nimittamātramevāsau sṛjyānāṃ sargakarmaṇi |
pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ || ityādyā |

sṛjyānāṃ devamānavādibhāvabhājāṃ kṣetrajñānāṃ sargakra
िyāyāmasau pareśo nimittamātrameva devādibhāvavaicitryāṃ kāraṇībhūtāstu sṛjyānāṃ teṣāṃ prācīnakarmaśaktaya eva bhavantīti tadarthaḥ | evamāha sūtrakṛt vaiṣamyanairghṛṇyena [Vs. 2.1.35] ityādinā | evaṃ jñānasya phalamāha iti māmiti | itthambhūtaṃ māṃ yo'bhijānāti, sa tadvirodhibhistaddhetubhiḥ prācīnakarmabhirna badhyate | tairvimucyata ityarthaḥ ||14||

__________________________________________________________

Like what you read? Consider supporting this website: