Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||15||

The Subodhinī commentary by Śrīdhara

ye yathā māmityādi caturbhiḥ ślokaiḥ prāsaṅgikamīśvarasya vaiṣamyaṃ parihṛtya pūrvoktameva karmayogaṃ prapañcayitumanusmārayati evamiti | ahaṅkārādirāhityena kṛtaṃ karma bandhakaṃ na bhavati | ityevaṃ jñātvā pūrvairjanakādibhirapi mumukṣubhiḥ sattvaśuddhyarthaṃ pūrvataraṃ yugāntareṣvapi kṛtam | tasmāttvamapi prathamaṃ karmaiva kuru ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

yato nāhaṃ kartā na me karmaphalaspṛheti jñānātkarmabhirna badhyate'ta āha evamiti | evamātmano'kartuḥ karmālepaṃ jñātvā kṛtaṃ karma pūrvairatikrāntairapi asmin yuge yayātiyaduprabhṛtibhirmumukṣubhiḥ | tasmāttvamapi karmaiva kuru na tūṣṇīmāsanaṃ nāpi saṃnyāsam | yadyatattvavittadātmaśuddhyarthaṃ tattvaviccellokasaṅgrahārtham | pūrvairjanakādibhiḥ pūrvataramatipūrvaṃ yugāntare kṛtam | etenāsmin yuge'nyayuge ca pūrvapūrvataraiḥ kṛtatvādavaśyaṃ tvayā kartavyaṃ karmeti darśayati ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

evambhūtameva māṃ jñātvā pūrvairjanakādibhirapi lokapravartanārthameva karma kṛtam ||15||

The Gītābhūṣaṇa commentary by Baladeva

evamiti | māmeva jñātvā tadanusāribhirmacchiṣyaiḥ pūrvairvivasvadādibhirmumukṣubhirniṣkāmaṃ karma kṛtam | tasmāttvamapi karmaiva tatkuru | na karmasaṃnyāsam | aśuddhacittaścejjñānagarbhāyai cittaśuddhyai śuddhacittaścellokasaṅgrahāyetyarthaḥ | kīdṛśaṃ pūrvaistaiḥ kṛtaṃ ? pūrvataraṃ atiprācīnam ||15||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: