Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāramapi māṃ viddhyakartāramavyayam ||13||

The Subodhinī commentary by Śrīdhara

nanu kecitsakāmatayā pravartante, kecitniṣkāmatayā iti karmavaicitryam | tatkartṛṇā ca brāhmaṇādīnāmuttamamadhyamādivaicitryaṃ kurvatastava kathaṃ vaiṣamyaṃ nāsti ? ityāśaṅkyāha cāturvarṇyamiti | catvāro varṇā eveti cāturvarṇyaṃ svārthe ṣyañpratyayaḥ | ayamarthaḥ sattvapradhānā brāhmaṇāsteṣāṃ śamadamādīni karmāṇi | sattva rajaḥpradhānāḥ kṣatriyāsteṣāṃ śauryayuddhādīni karmāṇi | rajastamaḥpradhānā vaiśyāsteṣāṃ kṛṣivāṇijyādīni karmāṇi | tamaḥpradhānāḥ śūdrāsteṣāṃ traivarṇikaśuśrūṣādīni
karmāṇi | ityevaṃ guṇānāṃ karmaṇāṃ ca vibhāgaiścāturvarṇyaṃ mayaiva sṛṣṭamiti satyam, tathāpyevaṃ tasya kartāramapi phalato'kartārameva māṃ viddhi | tatra hetuḥ avyayamāsaktirāhityena śramarahitaṃ nāśādirahitaṃ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

śarīrārambhakaguṇavaiṣamyādapi na sarve samānasvabhāvā ityāha cāturvarṇyamiti | catvāro varṇā eva cāturvarṇyaṃ svārthe ṣyañ | mayeśvareṇa sṛṣṭamutpāditaṃ guṇakarmavibhāgaśo guṇavibhāgaśaḥ karmavibhāgaśaśca | tathā hi sattvapradhānā brāhmaṇāsteṣāṃ ca sāttvikāni śamadamādīni karmāṇi | sattvopasarjanarajaḥpradhānāḥ kṣatriyāsteṣāṃ ca tādṛśāni śauryatejaḥprabhṛtīni karmāṇi | tamaupasarjanarajaḥpradhānā vaiśyāsteṣāṃ ca kṛṣyādīni tādṛśāni karmāṇi | tamaḥpradhānāḥ śūdrāsteṣāṃ ca tāmasāni traivarṇikaśuśrūṣādīni
karmāṇīti mānuṣe loke vyavasthitāni |

evaṃ tarhi viṣamasvabhāvacāturvarṇyasraṣṭṛtena tava vaiṣamyaṃ durvāramityāśaṅkya netyāha tasya viṣamasvabhāvasya cāturvarṇyasya vyavahāradṛṣṭyā kartāramapi māṃ paramārthadṛṣṭyā viddhyakartāramavyayaṃ nirahaṅkāratvenākṣīṇamahimānam ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu bhaktijñānamārgau mocakau, karmamārgastu bandhaka iti sarvamārgasraṣṭari tvayi parameśvare vaiṣamyaṃ prasaktam | tatra nahi nahītyāha cāturvarṇyamiti | catvāro varṇā eva cāturvarṇyam | svārthe ṣyañ | atra sattvapradhānā brāhmaṇāsteṣāṃ śamadamādīni karmāṇi | rajaḥsattvapradhānāḥ kṣatriyāsteṣāṃ śauryayuddhādīni karmāṇi | tamorajaḥpradhānā vaiśyāsteṣāṃ kṛṣigorakṣādīni karmāṇi | tamaḥpradhānāḥ śūdrāsteṣāṃ paricaryātmakaṃ karmetyevaṃ guṇakarmavibhāgaśo guṇānāṃ karmaṇāṃ ca vibhāgaiścatvāro
varṇā mayā dharmamārgāśritatvena sṛṣṭāḥ | kintu teṣāṃ kartāraṃ sraṣṭāramapi māmakartāramasraṣṭārameva viddhi | teṣāṃ prakṛtiguṇasṛṣṭatvātprakṛteśca macchaktitvāt | sraṣṭāramapi māṃ vastutastvasraṣṭāram | mama prakṛtiguṇātītasvarūpatvāditi bhāvaḥ | ataevāvyayam | sraṣṭṛtve'pi na sāmyaṃ kiṃcidevetyarthaḥ ||13||

The Gītābhūṣaṇa commentary by Baladeva

atha niṣkāmakarmānuṣṭhānavirodhibhogavāsanāvināśahetumāha cāturvarṇyamiti dvābhyām | catvāro varṇāścāturvarṇyaṃ svārthikaḥ ṣyañ | sattvapradhānāḥ viprāsteṣāṃ śamādīni karmāṇi | rajaḥsattvapradhānāḥ kṣatriyāsteṣāṃ yuddhādīni | tamorajaḥpradhānā vaiśyāsteṣāṃ kṛṣyādīni | tamaḥpradhānāḥ śūdrāsteṣāṃ viprāditrikaparicaryādīnīti guṇavibhāgaiḥ karmavibhāgaiśca vibhaktāścatvāro varṇāḥ sarveśvareṇa mayā sṛṣṭāḥ sthitisaṃhṛtyorupalakṣaṇametat | brahmādistambāntasya
prapañcasyāhameva sargādikarteti | yadāha sūtrakāraḥ janmādyasya yataḥ [Vs 1.1.2] iti | tasya sargādeḥ kartāramapi māṃ tattatkarmāntaritatvādakartāraṃ viddhīti svasmin vaiṣamyādikaṃ parihṛtam | etatprāhāvyayaymiti sraṣṭṛtve'pi sāmyānna vyemītyarthaḥ ||13||

__________________________________________________________

Like what you read? Consider supporting this website: