Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||30||

The Subodhinī commentary by Śrīdhara

tadevaṃ tattvavido'pi karma kartavyam | tvaṃ tu nādyāpi tattvavit | ataḥ karmaiva kurvityāha mayīti | sarvāṇi karmāṇi mayi saṃnyasya samarpya | adhyātmacetasā antaryāmyadhīno'haṃ karma karomīti dṛṣṭyā | nirāśī niṣkāmaḥ | ataeva matphalasādhanaṃ madarthamidaṃ karmetyevaṃ mamatāśūnyaśca bhūtvā | vigatajvarastyaktaśokaśca bhūtvā ||30||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ karmānuṣṭhānasāmye'pyajñavijñeyoḥ kartṛtvābhiniveśatadabhāvābhyāṃ viśeṣa uktaḥ | idānīmajñasyāpi mumukṣoramumukṣvapekṣayā bhagavadarpaṇaṃ phalābhisandhyabhāvaṃ ca viśeṣaṃ vadannajñatayārjunasya karmādhikāraṃ draḍhayati mayīti | mayi bhagavati vāsudeve parameśvare sarvajñe sarvaniyantari sarvātmani sarvāṇi karmāṇi laukikāni vaidikāni ca sarvaprakārāṇi adhyātmacetasāhaṃ kartāntaryāmyadhīnastasmā eveśvarāya rājña iva bhṛtyaḥ karmāṇi karomītyanayā buddhyā saṃnyasya samarpya nirāśīrniṣkāmo nirmamo dehaputrabhrātrādiṣu svīyeṣu mamatāśūnyo
vigatajvaraḥ | santāpahetutvācchoka eva jvaraśabdenoktaḥ | aihikapāratrikaduryaśonarakapātādinimittaśokarahitaśca bhūtvā tvaṃ mumukṣuryudhyasva vihitāni karmāṇi kurvityabhiprāyaḥ | atra bhagavadarpaṇaṃ niṣkāmatvaṃ ca sarvakarmasādhāraṇaṃ mumukṣoḥ | nirmamatvaṃ tyaktaśokatvaṃ ca yuddhamātre prakṛta iti draṣṭavyamanyatra mamatāśokayoraprasaktatvāt ||30||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmāttvaṃ mayyadhyātmacetasātmanītyarthaḥ | evamadhyātmamavyayībhāvasamāsāt | tataśca ātmani yaccetastadadhyātmacetastenātmaniṣṭhenaiva cetasā, na tu viṣayaniṣṭhenetyarthaḥ | mayi karmāṇi saṃnyasya samarpya nirāśīrniṣkāmo nirmamaḥ sarvatra mamatāśūnyo yudhyasva ||30||

The Gītābhūṣaṇa commentary by Baladeva

mayīti | yasmādevaṃ tasmātpariniṣṭhitastvamadhyātmacetaḥ svātmatattvaviṣayakajñānena sarvāṇi karmāṇi rājñi bhṛtya iva mayi pareśe saṃnyasya samarpayitvā yudhyasva | kartṛtvābhiniveśaśūnyaḥ | yathā rājatantro bhṛtyastadājñayā karmāṇi karoti, tathā mattantrastvaṃ madājñayā tāni kuru lokān saṃjighṛkṣuḥ | ātmani yaccetastadadhyātmacetastena | vibhaktyarthe'vyayībhāvaḥ | nirāśīḥ svāmyājñayā karomīti tatphalecchāśūnyaḥ | ataeva matphalasādhanāni madarthamamūni karmāṇītyevaṃ mamatvavarjjitaḥ | vigatajvarastyaktabandhuvadhanimittakasantāpaśca bhūtveti | arjunasya kṣatriyatvādyudhyasvetyuktam | svāśramavihitāni
karmāṇi mumukṣubhiḥ kāryāṇīti vākyārthaḥ ||30||

__________________________________________________________

Like what you read? Consider supporting this website: