Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandān kṛtsnavinna vicālayet ||29||

The Subodhinī commentary by Śrīdhara

na buddhibhedamityupasaṃharati prakṛteriti | ye prakṛterguṇaiḥ sattvādibhiḥ saṃmūḍhāḥ santaḥ guṇeṣvindriyeṣu tatkarmasu ca sajjante | tānakṛtsnavido mandānmandamatīn kṛtsnavitsarvajño na vicālayet ||29||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ vidvadaviduṣoḥ karmānuṣṭhānasāmyena vidvānaviduṣo buddhibhedaṃ na kuryādityuktamupasaṃharati | prakṛteḥ pūrvoktāyā māyāyā guṇaiḥ kāryatayā dharmairdehādibhirvikāraiḥ samyaṅmūḍhāḥ svarūpāsphuraṇena tānevātmatvena manyamānāsteṣāmeva guṇānāṃ dehendriyāntaḥkaraṇānāṃ karmasu vyāpāreṣu sajjante saktiṃ vayaṃ kurmastatphalāyeti dṛḍhatarāmātmīyabuddhiṃ kurvanti ye tān karmasaṅgino'kṛtsnavido'nātmābhimānino madnānaśuddhacittatvena ¨nādhikāramaprāptān kṛtsnavitparipūrṇātmavitsvayaṃ na vicālayetkarmaśraddhāto na pracyāvayed
ityarthaḥ | ye tvamandāḥ śuddhāntaḥkaraṇāste svayameva vivekodayena vicalanti jñānādhikāraṃ prāptā ityabhiprāyaḥ |

kṛtsnākṛtsnaśabdāvātmānātmaparatayā śrutyarthānusāreṇa vārtikakṛdbhirvyākhyātau

sadevetyādivākyebhyaḥ kṛtsnaṃ vastu yato'dvayam |
sambhavastadviruddhasya kuto'kṛtsnasya vastunaḥ ||
yasmin dṛṣṭe'pyadṛṣṭo'rthaḥ sa tadanyaśca śiṣyate |
tathādṛṣṭe'pi dṛṣṭaḥ syādakṛtsnastādṛgucyate || iti |

anātmanaḥ sāvayavatvādanekadharmavattācca kenaciddharmeṇa kenacidavayavena viśiṣṭe tasminnekasmin ghaṭādau jñāte'pi dharmāntareṇa avayavāntareṇa viśiṣṭaḥ sa evājñāto'vaśiṣyate | tadanyaśca paṭādirajñāto' vaśiṣyata eva | tathā tasmin ghaṭādāvajñāte'pi paṭādirjñātaḥ syāditi tajjñāne'pi tasyānyasya cājñānāttadajñānepyanyajñānācca so'kṛtsna ucyate | kṛtsnastvadvaya ātmaiva tajjñāne kasyacidavaśeṣasyābhāvāditi ślokadvayārthaḥ ||29||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu yadi jīvā guṇebhyo guṇakāryebhyaśca pṛthagbhūtāstadasambandhāstarhi kathaṃ te viṣayeṣu sajjanto dṛśyante ? tatrāha prakṛterguṇasaṃmūḍhāstadāveśātprāptasaṃmohā yathā bhūtāviṣṭo manuṣya ātmānaṃ bhūtameva manyate, tathaiva prakṛtiguṇāviṣṭā jīvāḥ svān guṇāneva manyante | tato guṇakarmasu guṇakāryeṣu viṣayeṣu sajjante | tānakṛtsnavido mandamatīn kṛtsnavitsarvajño na vicālayet | tvaṃ guṇebhyaḥ pṛthagbhūto jīvo na tu guṇaḥ iti vicāraṃ prāpayituṃ na yatate, kintu guṇāveśanivartakaṃ niṣkāmakarmaiva kārayet | na hi bhūtāviṣṭo manuṣyaḥ
na tvaṃ bhūtaḥ kintu manuṣya eva iti śatakṛtve'pyupadeśena na svāsthyamāpadyate, kintu tannivartakauṣudhamaṇimantrādiprayogenaiveti bhāvaḥ ||29||

The Gītābhūṣaṇa commentary by Baladeva

na buddhibhedaṃ janayedityetadupasaṃharati prakṛteriti | prakṛterguṇena tatkāryeṇāhaṅkāreṇa mūḍhā bhūtāveśanyāyena dehādikamevātmānaṃ manyamānā janā guṇānāṃ dehendriyāṇāṃ karmasu vyāpāreṣu sajjante | tānakṛtsnavido'lpajñānmandānātmatattvagrahaṇālasān kṛtsnavitpūrṇātmajñāno na vicālayetguṇakarmānyo viśuddhacaitanyānandastvamiti tattvaṃ grāhayituṃ necchet, kintu tadrucimanusṛtya vaidikakarmāṇi śreṇyākramādātmatattvapravaṇaṃ cikīrsediti bhāvaḥ ||29||

__________________________________________________________

Like what you read? Consider supporting this website: