Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

rāgadveṣaviyuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati ||64||

The Subodhinī commentary by Śrīdhara

nanvindriyāṇāṃ viṣayapravaṇasvabhāvānāṃ niroddhumaśakyatvādayaṃ doṣo duṣparihara iti sthitaprajñatvaṃ kathaṃ syāt? ityāśaṅkyāha rāgadveṣa iti dvābhyām | rāgadveṣarahitaiḥ vigatadarpairindriyaiḥ viṣayāṃścarannupabhuñjāno'pi prasādaṃ śāntiṃ prāpnoti | rāgadveṣarāhityamevāha ātmeti | ātmano manasaḥ vaśyairindriyaiḥ vidheyo vaśavartī ātmā mano yasyeti | anenaiva kathaṃ vrajetetyasya caturthapraśnasya svādhīnairindriyairviṣayān gacchatītyuttaramuktaṃ bhavati ||64||

The Gūḍhārthadīpikā commentary by Madhusūdana

manasi nigṛhīte tu bāhyendriyanigrahābhāve'pi na doṣa iti vadan kiṃ vrajetetyasyottaramāhāṣṭabhiḥ | yo'samāhitacetāḥ sa bāhyendriyāṇi nigṛhyāpi rāgadveṣaduṣṭena manasā viṣayāṃścintayan puruṣārthādbhraṣṭo bhavati | vidheyātmā tu tuśabdhaḥ pūrvasmādvyatirekārthaḥ | vaśīkṛtāntaḥkaraṇastu ātmavaśyairmano'dhīnaiḥ svādhīnairiti rāgadveṣābhyāṃ viyuktairvirahitairindriyaiḥ śrotrādibhirviṣayān śabdādīnaniṣiddhāṃścarannupalabhamānaḥ prasādaṃ prasannātāṃ cittasya svacchatāṃ
paramātmasākṣātkārayogyatāmadhigacchati | rāgadveṣaprayuktānīndriyāṇi doṣahetutāṃ pratipadyante | manasi svavaśe tu na rāgadveṣau | tayorabhāve ca na tadadhīnendriyapravṛttiḥ | avarjanīyatayā tu viṣayopalambho na doṣamāvahatīti na śuddhivyāghāta iti bhāvaḥ |

etena viṣayāṇāṃ smaraṇamapi cedanarthakāraṇaṃ sutarāṃ tarhi bhogastena jīvanārthaṃ viṣayān bhuñjānaḥ kathamanarthaṃ na pratipadyeteti śaṅkā nirastā | svādhīnairindriyairviṣayān prāpnotīti ca kiṃ vrajeteti praśnasyottaramuktaṃ bhavati ||64||

The Sārārthavarṣiṇī commentary by Viśvanātha

mānasaviṣayagrahaṇābhāve sati svavaśyairindriyairviṣayagrahaṇe'pi na doṣa iti vadan sthitaprajño vrajeta kimityasyottaramāha rāgeti | vidheyo vacane sthta ātmā mano yasya saḥ |

vidheyo vinayagrāhī vacane sthita āśravaḥ |
vaśyaḥ praṇayo nibhṛtavinītapraśritāḥ || ityamaraḥ |

prasādamadhigacchatītyetādṛśasyādhikāriṇo viṣayagrahaṇamapi na doṣa iti kiṃ vaktavyam ? pratyuta guṇa eveti | sthitaprajñasya viṣayatyāgasvīkārāveva āsanavrajane te ubhe api tasya bhadre iti bhāvaḥ ||64||

The Gītābhūṣaṇa commentary by Baladeva

manasi nirjite śrotrādinirjayābhāvo'pi na doṣa iti bruvan vrajeta kimityasottaramāha rāgeti ādibhiraṣṭabhiḥ | vijitabahirindriyo'pi madanarpitamanāḥ paramārthādvicyuta ityuktam | yo vidheyātmā svādhīnamanā madarpitamanāstata eva nidagdharāgādimanomalaḥ sa tvātmavaśyairmano'dhīnairata eva rāgadveṣābhyāṃ viyuktairindriyaiḥ śrotrādyairviṣayānniṣiddhān śabdādīṃścaran bhuñjāno'pi prasādaṃ viṣayāsaktyādimalānāgamādvimalamanastamadhigacchatītyprāpnotītyarthaḥ ||64||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: