Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

rāgadveṣaviyuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati ||64||

The Subodhinī commentary by Śrīdhara

nanvindriyāṇāṃ viṣayapravaṇasvabhāvānāṃ niroddhumaśakyatvādayaṃ doṣo duṣparihara iti sthitaprajñatvaṃ kathaṃ syāt? ityāśaṅkyāha rāgadveṣa iti dvābhyām | rāgadveṣarahitaiḥ vigatadarpairindriyaiḥ viṣayāṃścarannupabhuñjāno'pi prasādaṃ śāntiṃ prāpnoti | rāgadveṣarāhityamevāha ātmeti | ātmano manasaḥ vaśyairindriyaiḥ vidheyo vaśavartī ātmā mano yasyeti | anenaiva kathaṃ vrajetetyasya caturthapraśnasya svādhīnairindriyairviṣayān gacchatītyuttaramuktaṃ bhavati ||64||

The Gūḍhārthadīpikā commentary by Madhusūdana

manasi nigṛhīte tu bāhyendriyanigrahābhāve'pi na doṣa iti vadan kiṃ vrajetetyasyottaramāhāṣṭabhiḥ | yo'samāhitacetāḥ sa bāhyendriyāṇi nigṛhyāpi rāgadveṣaduṣṭena manasā viṣayāṃścintayan puruṣārthādbhraṣṭo bhavati | vidheyātmā tu tuśabdhaḥ pūrvasmādvyatirekārthaḥ | vaśīkṛtāntaḥkaraṇastu ātmavaśyairmano'dhīnaiḥ svādhīnairiti rāgadveṣābhyāṃ viyuktairvirahitairindriyaiḥ śrotrādibhirviṣayān śabdādīnaniṣiddhāṃścarannupalabhamānaḥ prasādaṃ prasannātāṃ cittasya svacchatāṃ
paramātmasākṣātkārayogyatāmadhigacchati | rāgadveṣaprayuktānīndriyāṇi doṣahetutāṃ pratipadyante | manasi svavaśe tu na rāgadveṣau | tayorabhāve ca na tadadhīnendriyapravṛttiḥ | avarjanīyatayā tu viṣayopalambho na doṣamāvahatīti na śuddhivyāghāta iti bhāvaḥ |

etena viṣayāṇāṃ smaraṇamapi cedanarthakāraṇaṃ sutarāṃ tarhi bhogastena jīvanārthaṃ viṣayān bhuñjānaḥ kathamanarthaṃ na pratipadyeteti śaṅkā nirastā | svādhīnairindriyairviṣayān prāpnotīti ca kiṃ vrajeteti praśnasyottaramuktaṃ bhavati ||64||

The Sārārthavarṣiṇī commentary by Viśvanātha

mānasaviṣayagrahaṇābhāve sati svavaśyairindriyairviṣayagrahaṇe'pi na doṣa iti vadan sthitaprajño vrajeta kimityasyottaramāha rāgeti | vidheyo vacane sthta ātmā mano yasya saḥ |

vidheyo vinayagrāhī vacane sthita āśravaḥ |
vaśyaḥ praṇayo nibhṛtavinītapraśritāḥ || ityamaraḥ |

prasādamadhigacchatītyetādṛśasyādhikāriṇo viṣayagrahaṇamapi na doṣa iti kiṃ vaktavyam ? pratyuta guṇa eveti | sthitaprajñasya viṣayatyāgasvīkārāveva āsanavrajane te ubhe api tasya bhadre iti bhāvaḥ ||64||

The Gītābhūṣaṇa commentary by Baladeva

manasi nirjite śrotrādinirjayābhāvo'pi na doṣa iti bruvan vrajeta kimityasottaramāha rāgeti ādibhiraṣṭabhiḥ | vijitabahirindriyo'pi madanarpitamanāḥ paramārthādvicyuta ityuktam | yo vidheyātmā svādhīnamanā madarpitamanāstata eva nidagdharāgādimanomalaḥ sa tvātmavaśyairmano'dhīnairata eva rāgadveṣābhyāṃ viyuktairindriyaiḥ śrotrādyairviṣayānniṣiddhān śabdādīṃścaran bhuñjāno'pi prasādaṃ viṣayāsaktyādimalānāgamādvimalamanastamadhigacchatītyprāpnotītyarthaḥ ||64||

__________________________________________________________

Like what you read? Consider supporting this website: