Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 2.62-63

dhyāyato viṣayān puṃsaḥ saṅgasteṣūpajāyate |
saṅgātsaṃjāyate kāmaḥ kāmātkrodho'bhijāyate ||62||
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati ||63||

The Subodhinī commentary by Śrīdhara

bāhyendriyasaṃyamābhāve doṣamuktvā manaḥsaṃyamābhāve doṣamāha dhyāyata iti dvābhyām | guṇabuddhyā viṣayān dhyāyataḥ puṃsaḥ teṣu saṅga āsaktirbhavati | āsaktyā ca teṣu adhikaḥ kāmo bhavati | kāmācca kenacitpratihatātkrodho bhavati | kiṃ ca, krodhāditi | krodhātsaṃmohaḥ kāryākāryavivekābhāvaḥ | tataḥ śāstrācāryopadiṣṭasmṛtervibhramo vicalanaṃ bhraṃśaḥ | tato buddheścetanāyā nāśaḥ | vṛkṣādiṣvivābhibhavaḥ | tataḥ praṇaśyati mṛtatulyo bhavati ||6263||

The Gūḍhārthadīpikā commentary by Madhusūdana

nigṛhītabāhyendriyasyāpi śabdādīnviṣayān dhyāyato manasā punaḥ punaścintayataḥ puṃsasteṣu viṣayeṣu saṅga āsaṅgo mamātyantaṃ sukhahetava eta ityevaṃ śobhanādhyāsalakṣaṇaḥ prītiviśeṣa upajāyate saṅgātsukhahetutvajñānalakṣaṇātsaṃjāyate kāmo mamaite bhavantviti tṛṣṇāviśeṣaḥ | tasmātkāmātkutaścitpratihanyamānāttatpratighātaviṣayaḥ krodho'bhijvalanātmābhijāyate | krodhādbhavati saṃmohaḥ kāryākāryavivekābhāvarūpaḥ | saṃmohātsmṛtivibhramaḥ smṛteḥ śāstrācāryopadiṣṭārthānusandhānasya
vibhramo vicalanaṃ vibhraṃśaḥ | tasmācca smṛtibhraṃśādbuddheraikātmyākāramanovṛtternāśo viparītabhāvanopacayadoṣeṇa pratibandhādanutpattirutpannāyāśca phalāyogyatvena vilayaḥ | buddhināśātpraṇaśyati tasyāśca phalabhūtāyā buddhervilopātpraṇaśyati sarvapuruṣārthāyogyo bhavati | yo hi puruṣārthāyogyo jātaḥ sa mṛta eveti loke vyavahriyate | ataḥ praṇaśyatītyuktam | yasmādevaṃ manaso nigrahābhāve nigṛhītabāhyendriyasyāpi paramānarthaprāptistaramānmahatā prayatnena mano nigṛhṇīyādityabhiprāyaḥ | ato yuktamuktaṃ tāni sarvāṇi saṃyamya yukta āsīteti ||6263||

The Sārārthavarṣiṇī commentary by Viśvanātha

sthitaprajñasya manovaśīkāra eva bāhyendriyavaśīkārakāraṇaṃ sarvathā manovaśīkārābhāve tu yatsyāttatśṛṇvityāha dhyāyata iti | saṅga āsaktiḥ | āsaktyā ca teṣvadhikaḥ kāmo'bhilāṣaḥ | kāmācca kenacitpratihatātkrodhaḥ | krodhātsaṃmohaḥ kāryākāryavivekābhāvaḥ | tasmācca śāstropadiṣṭasvārthasya smṛtināśaḥ | tasmācca buddheḥ sadvyavasāyasya nāśaḥ | tataḥ praṇaśyati saṃsārakūpe patati ||6263||

The Gītābhūṣaṇa commentary by Baladeva

vijitendriyasyāpi mayyaniveśitamanasaḥ punaranartho durvāra ityāha dhyāyata iti dvyābhyām | viṣayān śabdādīn sukhahetutvabuddhyā dhyāyataḥ punaḥ punaścintayato yoginasteṣu saṅga āsaktirbhavati | saṅgāddhetosteṣu kāmatṛṣṇā jāyate | kāmācca kenacitpratihatātkrodhaścittajvālastatpratighātako bhavati | krodhātsaṃmohaḥ kāryākāryavivekavijñānavilopaḥ | saṃmohātsmṛterindriyavijayādiprayatnānusandhervibhramo vibhraṃśaḥ | smṛtibhraṃśādbuddherātmajñānārthakasyādhyavasāyasya nāśaḥ | buddhināśātpraṇaśyati punarviṣayabhoganimagno bhavati saṃsaratītyarthaḥ | madanāśrayaṇāddurbalaṃ
manastāni svaviṣayairyojayantīti bhāvaḥ | tathā ca manovijigīṣuṇā madupāsanaṃ vidheyam ||6263||

__________________________________________________________

Like what you read? Consider supporting this website: