Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||61||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmāttānīti | yukto yogī tāni indriyāṇi saṃyamya matparaḥ sannāsīta | yasya vaśe vaśavartinīndriyāṇi | etena ca kathamāsīteti praśnasya vaśīkṛtendriyaḥ sannāsīteti ||61||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ tarhi tatra kaḥ pratīkāra ityata āha tānīti | tānīndriyāṇi sarvāṇi jñānakarmasādhanabhūtāni saṃyamya vaśīkṛtya yuktaḥ samāhito nigṛhītamanāḥ sannāsīta nirvāpārastiṣṭhet | pramāthināṃ kathaṃ svavaśīkaraṇamiti cettatrāha matpara iti | ahaṃ sarvātmā vāsudeva eva para utkṛṣṭa upādeyo yasya sa matpara ekāntamadbhakta ityarthaḥ | tathā coktaṃ na vāsudevabhaktānāmaśubhaṃ vidyate kvacititi | yathā hi loke balavantaṃ rājānamāśritya dasyavo nigṛhyante rājāśrito'yamiti jñātvā ca svayameva tadvaśyā bhavanti tathaiva bhagavantaṃ sarvāntaryāminamāśritya tatprabhāveṇaiva duṣṭānīndriyāṇi nigrāhyāṇi punaśca bhagavadāśrito'yamiti matvā
tāni tadvaśyānyeva bhavantīti bhāvaḥ | yathā ca bhagavadbhaktermahāprabhāvatvaṃ tathā vistareṇāgre vyākhyāsyāmaḥ | indriyavaśīkāre phalamāha vaśe hīti | spaṣṭam | tadetadvaśīkṛtendriyaḥ sannāsīteti kimāsīteti praśnasyottaramuktaṃ bhavati ||61||

The Sārārthavarṣiṇī commentary by Viśvanātha

matparo madbhakta iti | madbhaktiṃ vinā naivendriyajaya ityagrimagranthe'pi sarvatra draṣṭavyam | yaduktamuddhavena

prāyaśaḥ puṇḍarīkākṣa yuñjanto yogino manaḥ |
viṣīdantyasamādhānānmanonigrahakarśitāḥ |
athāta ānandadughaṃ padāmbujaṃ haṃsāḥ śrayeran || [BhP 11.29.1-2] iti |

vaśe hīti sthitaprajñasyendriyāṇi vaśībhūtāni bhavantīti sādhakādviśeṣa uktaḥ ||61||

The Gītābhūṣaṇa commentary by Baladeva

nanu nirjitendriyāṇāmapyātmānubhavo na pratītastatra ko'bhyupāya iti cettatrāha tānīti | tāni sarvāṇi saṃyamya matparo manniṣṭhaḥ san yuktaḥ kṛtāmasamādhirāsīta tiṣṭheta | madbhaktiprabhāvena sarvendriyavijayapūrvikā svātmadṛṣṭiḥ sulabheti bhāvaḥ | evaṃ smaranti

yathāgniruddhataśikhaḥ kakṣaṃ dahati sānilaḥ |
tathā cittasthito viṣṇuryogināṃ sarvakilbiṣam || [ViP 6.7.74] ityādi |

vaśe hīti spaṣṭam | itthaṃ ca vaśīkṛtendriyatayāvasthitiḥ kimāsītetyasyottaramuktam ||61||

__________________________________________________________

Like what you read? Consider supporting this website: