Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

karmaṇyevādhikāraste phaleṣu kadācana |
karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ||47||

The Subodhinī commentary by Śrīdhara

tarhi sarvāṇi karmaphalāni parameśvarārādhanādeva bhaviṣyantītyabhisandhāya pravarteta | kiṃ karmaṇā ityāśaṅkya tadvārayannāha karmaṇyeveti | te tava tattvajñānārthinaḥ karmaṇyevādhikāraḥ | tatphaleṣu adhikāraḥ kāmo māstu | nanu karmaṇi kṛti tatphalaṃ syādeva bhojane kṛte tṛptivat | ityāśaṅkyāha meti | karmaphalaheturbhūḥ | karmaphalaṃ pravṛttiheturyasya sa tathābhūto bhūḥ | kāmyamānasyaiva svargāderniyojyaviśeṣaṇatvena phalatvādakāmitaṃ phalaṃ na syāditi bhāvaḥ | ataeva phalaṃ bandhakaṃ bhaviṣyatīti bhayādakarmaṇi karmākaraṇe'pi tava saṅgo niṣṭhā māstu ||47||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu niṣkāmakarmabhirātmajñānaṃ sampādya parānandaprāptiḥ kriyate cedātmajñānameva tarhi sampādyaṃ kiṃ bahvāyāsaiḥ karmabhirbahiraṅgasādhanabhūtairityāśaṅkyāha karmaṇyeveti | te tavāśuddhāntaḥkaraṇasya tāttvikajñānotpattyayogyasya karmaṇyevāntaḥkaraṇaśodhake'dhikāro mayedaṃ kartavyamiti bodho'stu na jñānaniṣṭhārūpaṃ vedāntavākyavicārādau | karma ca kurvatastava tatphaleṣu svargādiṣu kadācana kasyāṃcidapyavasthāyāṃ karmānuṣṭhānātprāgūrdhvaṃ tatkāle vādhikāro mayedaṃ bhoktavyamiti bodho māstu |

nanu mayedaṃ bhoktavyamiti buddhyabhāve'pi karma svasāmārthyādeva phalaṃ janayiṣyatīti cennetyāha karmaphalaheturbhūḥ | phalakāmanayā hi karma kurvan phalasya heteurutpādako bhavati | tvaṃ tu niṣkāmaḥ san karmaphalaheturmā bhūḥ | na hi niṣkāmena bhagavadarpaṇabuddhyā kṛtaṃ karma phalāya kalpata ityuktam | phalābhāve kiṃ karmaṇetyata āha te saṅgo'stvakarmaṇi | yadi phalaṃ neṣyate kiṃ karmaṇā duḥkharūpeṇetyakaraṇe tava prītirmā bhūt ||47||

The Sārārthavarṣiṇī commentary by Viśvanātha

evamekamevārjunaṃ svapriyasakhaṃ lakṣīkṛtya jñānabhaktikarmayogānācikhyāsurbhagavān jñānabhaktiyogau procya tayorarjunasyānadhikāraḥ vimṛśya niṣkāmakarmayogamāha karmaṇīti | phaleṣviti phalākāṅkṣiṇo'pyatyantaśuddhacittā bhavanti | tvaṃ tu prāyaḥ śuddhacitta iti mayā jñātvaivocyasa iti bhāvaḥ |

nanu karmaṇi kṛte phalamavaśyaṃ bhaviṣyatyeveti | tatrāha karmaphalaheturbhūḥ phalakāmanayā hi karma kurvan phalasya heturutpādako bhavati | tvaṃ tu tādṛśo bhūrityāśīrmayā dīyata ityarthaḥ | akarmaṇi svadharmākaraṇe vikarmaṇi pāpe saṅgastava māstu, kintu dveṣa evāstviti punarapyāśīrdīyata iti | atrāgrimādhyāye vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me ityarjunoktidarśanādatrādhyāye pūrvottaravākyānāmavatārikābhirnātīva saṅgatirvidhitsiteti jñeyam | kintu tvaājñāyāṃ sārathyādau yathāhaṃ tiṣṭhāmi, tathā tvamapi madājñāyāṃ tiṣṭheti kṛṣṇārjunayormano'nulāpo'yamatra draṣṭavyaḥ ||47||

The Gītābhūṣaṇa commentary by Baladeva

nanu karmabhirjñānasiddhiriṣyate cettarhi tasya śamādīnyevāntaraṅgatvādanuṣṭheyāni santu kiṃ bahu prayāsaistairiti cettatrāha karmaṇyeveti | jātāvekavacanam | te tava svadharme'pi yuddhe'dharmabuddheraśuddhacittasya tāvatkarmasveva yuddhādiṣvadhikāro'stu mayaitāni bhoktavyānīti tatphaleṣu bandhakeṣu tavādhikāro māstu mayaitāni bhoktavyānīti |

nanu phalecchāvirahe'pi tāni svaphaairyojayeyuriti cettatrāha karmeti | karmaphalānāṃ heturutpādakastvaṃ mābhūḥ kāmanayā kṛtāni tāni svaphalairyojayanti kāmitānāmeva phalānāṃ niyojyaviśeṣaṇatvena phalatvāmnātāt | ataeva bandhakāni phalāni āpatiṣyantīti bhayādakarmaṇi karmākaraṇe tava saṅgaḥ prītirmāstu kintu vidveṣa evāstvityarthaḥ | niṣkāmatayānuṣṭhitāni karmāṇi yaṣṭidhānyavadantareva jñānaniṣṭhāṃ niṣpādayiṣyanti | śamādīni tu tatpṛṣṭhalagnānyeva syuriti bhāvaḥ ||47||

__________________________________________________________

Like what you read? Consider supporting this website: