Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||48||

The Subodhinī commentary by Śrīdhara

kiṃ tarhi ? yogastha iti | yogaḥ parameśvaraikaparatā | tatra sthitaḥ karmāṇi kuru | tathā saṅgaṃ kartṛtvābhiniveśaṃ tyaktvā kevalamīśvarāśrayeṇaiva kuru | tatphalasya jñānasyāpi siddhyasiddhyoḥ samo bhūtvā kevalamīśvarāśrayeṇaiva kuru | yata evaṃbhūtaṃ samatvameva yoga ucyate sadbhiḥ cittasamādhānarūpatvāt ||48||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvoktameva vivṛṇoti yogastha iti | he dhanañjaya tvaṃ yogasthaḥ san saṅgaṃ phalābhilāṣaṃ kartṛtvābhiniveśaṃ ca tyaktvā karmāṇi kuru | atra bahuvacanātkarmaṇyevādhikārasta ityatra jātāvekavacanam | saṅgatyāgopāyamāha siddhyasiddhyoḥ samo bhūtvā phalasiddhau harṣaṃ phalāsiddhau ca viṣādaṃ tyaktvā kevalamīśvarārādhanabuddhyā karmāṇi kurviti |

nanu yogaśabdena prākkarmoktam | atra tu yogasthaḥ karmāṇi kurvityucyate | ataḥ kathametadboddhyṃ śakyamityata āha samatvaṃ yoga ucyate | yadetatsiddhyasiddhyoḥ samatvamidameva yogastha ityatra yogaśabdenocyate na tu karmeti na ko'pi virodha ityarthaḥ | atra pūrvārdhasyottarārdhena vyākhyānaṃ kriyata ityapaunaruktyamiti bhāṣyakārīyaḥ panthāḥ | sukhaduḥkhe same kṛtvā ityatra jayājayasāmyena yuddhamātrakartavyatā prakṛtatvāduktā | iha tu dṛṣṭādṛṣṭasarvaphalaparityāgena sarvakarmakartavyateti viśeṣaḥ ||48||

The Sārārthavarṣiṇī commentary by Viśvanātha

niṣkāmakarmaṇaḥ prakāraṃ śikṣayati yogastha iti | tena jayājayayostulyabuddhiḥ san saṅgrāmameva svadharmaṃ kurviti bhāvaḥ | ayaṃ niṣkāmakarmayoga eva jñānayogatvena pariṇamatīti | jñānayogo'pyevaṃ pūrvottaragranthārthatātparyato jñeyaḥ ||48||

The Gītābhūṣaṇa commentary by Baladeva

pūrvoktaṃ viśadayati yogastha iti | tvaṃ saṅgaṃ phalābhilāṣaṃ kartṛtvābhiniveśaṃ ca tyaktvā yogasthaḥ san karmāṇi kuru yuddhādīni | ādyena māyānimajjanameva | dvitīyena tu svātantryalakṣaṇapareśadharmacauryam | tena tanmāyāvyākopaḥ | atastayoḥ parityāga iti bhāvaḥ | yogasthapadaṃ vivṛṇoti siddhyasiddhyoriti | tadanuṣaṅgaphalānāṃ jayādīnāṃ siddhāvasiddhau ca samo bhūtvā rāgadveṣarahitaḥ san kuru | idameva samatvaṃ mayā yogastha ityatra yogaśabdenoktaṃ cittasamādhirūpatvāt ||48||

__________________________________________________________

Like what you read? Consider supporting this website: