Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yāvānartha udapāne sarvataḥ saṃplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||46||

The Subodhinī commentary by Śrīdhara

nanu vedoktanānāphalatyāgena niṣāmatayeśvarārādhanaviṣayā vyavasāyātmikā buddhiḥ kubuddhirevetyāśaḍkyāha yāvāniti | udakaṃ pīyate yasmiṃstadudapānaṃ vāpīkūpataḍāgādi | tasmin svalpodaka ekatra kṛtsnārthasyāsambhavāttatra tatra paribhramaṇena vibhāgaśo yāvān snānapānādirarthaḥ prayojanaṃ bhavati tāvān sarvo'pyarthaḥ sarvataḥ saṃplutodake mahāhrade ekatraiva yathā bhavati | evaṃ yāvān sarveṣu vedeṣu tattatkarmaphalarūpo'rthastāvān sarvo'pi vijānato vyavasāyātmikābuddhiyuktasya brāhmaṇasya brahmaniṣṭhasya bhavatyeva | brahmānande kṣudānandānāmantarbhāvāt | etasyaivānandasyānyāni bhūtāni mātrām
upajīvanti iti śruteḥ | tasmādiyameva subuddhirityarthaḥ ||46||

The Gūḍhārthadīpikā commentary by Madhusūdana

na caivaṃ śaṅkanīyaṃ sarvakāmanāparityāgena karma kurvannahaṃ taistaiḥ karmajanitairānandairvañcitaḥ syāmiti | yasmātyāvāniti | udapāne kṣudrajalāśaye | jātāvekavacanam | yāvānartho yāvatsnānapānādiprayojanaṃ bhavati sarvataḥ saṃplutodake mahati jalāśaye tāvānartho bhavatyeva | yathā hi parvatanirjharāḥ sarvataḥ sravantaḥ kvacidupatyakāyāmekatra milanti tatra pratyekaṃ jāyamānamudakaprayojanaṃ samudite sutarāṃ bhavati sarveṣāṃ nirjharāṇāmekatraiva kāsāre'ntarbhāvāt | evaṃ sarveṣu vedeṣu vedokteṣu kāmyakarmasu yāvānartho hairaṇyagarbhānandaparyantas
tāvān vijānato brahmatattvaṃ sākṣātkṛtavato brāhmaṇasya brahmabubhūṣorbhavatyeva | kṣudānandānāṃ brahmānandāṃśatvāttatra kṣudrānandānāmantarbhāvāt | etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti iti śruteḥ | ekasyāpyānandasyāvidyākalpitatattadupādhiparicchedamādāyāṃśāṃśivadvyapadeśa ākāśasyeva ghaṭādyavacchedakalpanayā |

tathā ca niṣkāmakarmabhiḥ śuddhāntaḥkaraṇasya tavātmajñānodaye parabrahmānandaprāptiḥ syāttathaiva ca sarvānandaprāptau na kṣudrānandaprāptinibandhanavaiyagryāvakāśaḥ | ataḥ paramānandaprāpakāya tattvajñānāya niṣkāmakarmāṇi kurvityabhiprāyaḥ | atra yathā tathā bhavatītipadatrayādhyāhāro yāvāṃstāvāniti padadvayānuṣaṅgaśca dārṣṭāntike draṣṭavyaḥ ||46||

The Sārārthavarṣiṇī commentary by Viśvanātha

hanta kiṃ vaktavyaṃ niṣkāmasya nirguṇasya bhaktiyogasya māhātmyaṃ yasyaivārambhaṇamātre'pi nāśapratyavāyau na staḥ | svalpamātreṇāpi kṛtārthatetyekādaśe'pyuddhavāyāpi vakṣyate

na hyaṅgopakrame dhvaṃso
maddharmasyoddhavāṇvapi |
mayā vyavasitaḥ samyaṅ
nirguṇatvādanāśiṣaḥ || iti | [BhP 11.29.20]

kintu sakāmo bhaktiyogo'pi vyavasāyātmikabuddhiśabdenocyate | iti dṛṣṭāntena sādhayati yāvāniti | udapāna iti jātyaikavacanamudapāneṣu kūpeṣu | yāvānartha iti kaścitkūpaḥ śaucakarmārthakaḥ, kaściddāntadhāvanārthakaḥ, kaścidvastradhāvanādyarthakaḥ, kaścitkeśādimārjanārthakaḥ, kaścitsnānārthakaḥ, kaścitpānārthaka ityevaṃ sarvataḥ sarveṣudapāneṣu yāvānartho yāvanti prayojanānītyarthaḥ tasminekasminneva śaucādikarmasiddheḥ | kiṃ ca, tattatkūpeṣu pṛthakpṛthakparibhramaṇaśrameṇa, sarovare tu taṃ vinaiva | tathā kūpeṣu virasajalena sarovare tu suramajalenaivetyapi viśeṣo draṣṭavyaḥ
| evaṃ sarveṣu vedeṣu tattaddevatārādhanena yāvanto'rthāstāvanta ekasya bhagavadārādhanena vijānato vijñasya brāhmaṇasyeti brahma vedaṃ bettīti brahmaṇastasya vijānato vedajñatve'pi vedatātparyaṃ bhaktiṃ viśeṣato jānataḥ | yathā dvitīyaskandhe

brahmavarcasakāmastu yajeta brahmaṇaḥ patim |
indramindriyakāmastu prajākāmaḥ prajāpatim || [BhP 2.3.2]

daivīṃ māyāṃ tu śrīkāmaḥ ityādyuktyā,

akāmaḥ sarvakāmo mokṣakāma udāradhīḥ |
tīvreṇa bhaktiyogena yajeta puruṣaṃ param || [BhP 2.3.10]

iti meghādyamiśrasya saurakiraṇasya tīvratvamiva bhaktiyogasya jñānakarmādyamiśratvaṃ tīvratvaṃ jñeyam | atra bahubhyo bahukāmasiddhiriti sarvathā bahubuddhitvameva | ekasmādbhagavata eva sarvakāmasiddhirityaṃśenaikabuddhitvādekabuddhitvameva viṣayasādguṇyājjñeyam ||46||
baladevaḥ mami sarvān vedānadhīyānasya bahukālavyayādbahuvikṣepasambhavācca kathaṃ tadbuddherabhudayastatrāha yāvāniti | sarvataḥ samplutodaketi | vistīrṇe udapāne jalāśaye snānādyarthino yāvān snānapānādirarthaḥ prayojanaṃ tāvāneva sa tena tasmātsampadyate | evaṃ sarveṣu sopaniṣatsu vedeṣu brāhmaṇasya vedādhyāyino vijānata ātmayāthātmyajñānaṃ labdhukāmasya yāvān tajjñānasiddhilakṣaṇo'rthaḥ syāttāvāneva tena tebhyaḥ sampādyate ityarthaḥ | tathā ca svaśākhayaiva sopaniṣadācireṇaiva tatsiddhau tadbuddhirabhudiyādeveti | iha dārṣṭāntike'pi yāvāṃstāvāniti padadvayamanuṣañjanīyam
||46||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: