Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt||50||
vaikṛto'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto'nilāt||50||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

varṣādiṣu triṣu ṛtuṣu yathākramaṃ vātādyaistribhirdoṣairyo jvaro jāyate sa prākṛtaḥ| varṣāsu vātajvaraḥ prākṛtaḥ, śaradi pittajvaro, vasante kaphajvaraḥ, iti paribhāṣyate| ata eva vātaprakṛtena yo jvaraḥ, pittaprakṛteḥ pittena, śleṣmaprakṛteḥ śleṣmaṇeti, sa prakṛtibhavatvena prākṛta ityucyate| vaikṛto'nya iti| yo jvaro varṣādibhya ṛtubhyo'nyatra kāle jāto varṣādiṣvapi na yathākramaṃ vātādyairjanitaḥ, sa yathoktaprākṛtalakṣaṇādanyaḥ, sa vaikṛta ucyate| sa ca duḥsādhyaḥ-kṛcchrasādhyaḥ| prākṛtastu susādhya ityarthādgamyate| prāya ityādi| prāyobāhulyena, prākṛto'pi yo jvaro'nilājjāyate so'pi duḥsādhyaḥ| prāyograhaṇenaitad dyotayati| kadāciddaivānukūlatvātsusādhya eva bhavati| nanu, varṣāsva(śaradya)pi prākṛto'pi jvaro yathā vikṛtivijñānīye kathitastathā'sādhya eva| "jvaro nihanti balavān" (hṛ. śā. a. 5|71) ityādi| tadetatpūrvāparavyāhatamiva dṛśyate| naivam| anayorvacasoḥ sāmānyaviśeṣarūpatvāt| tathā ceha sāmānyenoktam, vikṛtivijñānīye tu viśeṣeṇeti| etadeva ca sphuṭīkartuṃ vakṣyati (ślo. 53)- "vikṛtijñāne prāgasādhya udāhṛtaḥ|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

prākṛtalakṣaṇamāha-varṣāśaradvasanteṣviti| varṣāsu vātajaḥ, śaradi pittajaḥ, vasante kaphajaḥ, prākṛto jñeyaḥ| vaikṛtalakṣaṇamāha-vaikṛto'nya iti| atha kratunā doṣeṇa śaradi vātajaḥ, varṣāsu kaphajaḥ, ityādi vaikṛto duḥsādhyo jñeyaḥ| prākṛtaścānilājjātaḥ| prāyograhaṇāt kvacit susādhyo'pi| "ekamārgakriyārambhavyativṛttermahātyayāt|"ityadhikaṃ saṅgrahe (ni. a. 2)| ekamārga ekakriyākārambhaśca rogaḥ sukhasādhyaḥ| vātaje tveṣāṃ vyativṛttiḥ-viparyayaḥ| bahirmārgo'yaṃ laṅghanasādhyoyaṃ saumyo'yamityupacaryamāṇo'pi vātajo'ntarmārgatvaṃ bṛṃhaṇasādhyatvaṃ tīkṣṇatvaṃ copaiti| vātasyānavasthitatvāt| mahāṃścātyayaḥ-atikramaḥ, yadauṣadhakālamapi na pratīkṣate| vātasyāśukāritvāt|

Like what you read? Consider supporting this website: