Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram||51||
kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ||51||
tatprakṛtyā visargācca tatra nānaśanādbhayam||52||
kapho vasante tamapi vātapittaṃ bhavedanu||52||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāvṛṣi pavanaḥ [ duṣṭaḥ- ] kupitaḥ, pittaṣleṣmayuto jvaraṃ kuryāt| prāvṛṣi prākṛto jvaro vātapradhānaḥ pittaśleṣmāṇau tvanubalatvena vātasya sthitau, na tu sannipāta iva svayaṃ jvarakārakāvityarthaḥ| sāmprataṃ ṣaradi prākṛtasya jvarasya doṣabalābalaṃ lakṣayati-pittaṃ cetyādi| pittaṃ ṣaradi [ duṣṭaṃ ] prākṛtaṃ jvaraṃ kuryādityanuvartate| prāvṛṭsañcitasya pittasya tadā kopasadbhāvāt| tasya ca pittasyānubalaṃ-anubandhi balaṃ, kaphaḥ|

anubalamivānubalam| yathā,-kasyacit svatantrasya rājño gajaturagarathapuruṣādibalavato vairibhiḥ saha yudhyamānasya paṣcādanyadbalaṃ tacśakteranubṛṃhaṇārthamāgacśati, evaṃ svatantrasya pittasya jvaraṃ kurvato balopabṛṃhaṇaṃ ṣaradi kaphaḥ karoti| tatprakṛtyeti tacśabdena varṣāṣaradudbhūtau mārutajvarapittajvarau parāmṛṣyete| tayoḥ prakṛtistatprakṛtiḥ, tayā tatprakṛtyā,-tatsvabhāvena, tatra-prākṛte jvare, anaṣanāt-laṅṅanāt, bhayaṃ na 'bhavati' iti ṣeṣaḥ| visargācca varṣāṣaradupalakṣito hi kālo visargaḥ saumyasvabhāvaḥ, asmācca kāraṇāttasminkāle jvara utpanne laṅṅanāt pratyavāyaṣaṅkā tathā na bhavati, yathā'nyasmin kāle jvara ādānakālasvabhāvādvātapittānubalatvāccānaṣanādbhayaṃ bhavatītyarthaḥ| vasantakāle kapho duṣṭo jvaraṃ kuryāditi vartate| taṃ ca kaphamanu vātapittaṃ bhavet, vātapitte tasyānubale bhavata ityarthaḥ| nanu, atra sākṣātkaphasya kartṛtvamucyate| kaphaṣca saumyasvabhāvaḥ| tasmādatra nānaṣanādbhayamiti| taccāyuktam| tathāhi-varṣāṣaradoḥ ṣleṣmānubalatvaṃ kālaṣca visargākhya iti kāraṇadvayasadbhāvāddhātvapacayo na sambhāvyata eva| vasante tu kālasyāgneyatvādvātapittānubalatvāccāvaṣyaṃbhāvī dhātvapacaya eva| tasmādvasante'naṣanādbhayaṃ ṣaṅkyate| kecittu jvarasyāmāṣayasamutthatvāt kaphotthatvāccātrāpi kiñcinmātramanaṣanādbhayaṃ nāṣaṅkyata evetyāhuḥ| §9601

Commentary: Hemādri’s Āyurvedarasāyana

viruddhāviruddhopakramajñānārthaṃ prākṛtānāṃ samprātpirucyate| tatra vātajasya-varṣāsu māruta iti| pittajasyapitaṃ ca śaradīti| kaphajasya-kapho vasanta iti| "tatprakṛtyāvisargācca tatra nānaśanādbhayam|" iti pittājasyāviruddhopakramatvamuktam| tayoḥ-pittakaphayoḥ, 5 prakṛtiḥ-laṅghanasādhyatvam| visargaḥ-kālabalavardhanatvam| varṣāsu tvalpaṃ balaṃ doṣaṣca bṛṃhaṇasādhyaḥ| jvaraḥ pittaṣleṣmāṇau ca laṅghanasādhyāviti viruddhopakramatvam| vasante'nukṣīyamāṇe'pi madhyamaṃ balaṃ, vātasya cāprādhānyaṃ, pradhānayoḥ kaphajvarayoḥ pittasya ca laṅghanasādhyatvamityaviruddhopkramatvameva| §9602

Commentary: Hemādri’s Āyurvedarasāyana

sādhyalakṣaṇamāha-balavatsvalpadoṣeṣviti| doṣoduṣṭanāma (?)| upadravā rugviniścaye darśitāḥ (mā. ni. jva. ślo. 66, ṭī.) - "śvāso mūrcchā'ruciścchardistṛṣṇātīsāraviṅgrahāḥ| hikkā kāso'ṅgabhedaśca javarasyopadravā daśa||" iti|

§9603 5

Like what you read? Consider supporting this website: