Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ādau ṣaḍrasamapyannaṃ madhurībhūtamīrayet||57||
phenībhūtaṃ kaphaṃ, yātaṃ vidāhādamlatāṃ tataḥ||57||
pittamāmāśayātkuryācyavamānaṃ, cyutaṃ punaḥ||58||
agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam||58||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ādau-prathamaṃ, ṣaḍrasamapi, apiśabdādvitrādirasamapi, annaṃ-abhyavahṛtamaśitapītādikaṃ, tatpacyamānaṃ madhurībhutaṃ-amadhuraṃ madhuraṃ sampannaṃ sat, kaphamīrayet| kimbhūtaṃ kapham? phenībhūtam| pānīyāderapi pacyamānasya prathamaṃ phenotpattidarśanādevamuktam| vidāhāditi| tataḥ-prathamāvasthāto mādhuryaprāyāyā anantaraṃ, madhyamāvasthāṃ prāpya jāṭhareṇa vahninā pakvaṃ ṣaḍrasamapyannamabhyavahṛtamamlatāṃ yātaṃ-anamlamamlaṃ sampannaṃ, pittaṃ vidadhyāt| kasmātpunaramlatāṃ yāti? ityāha-vidāhāt| 10 viruddho viṣamo dāho-vidāhaḥ| tato vidāhāddhetoramlatāṃ yātam| kimbhūtamannam? āmāśayāccyavamānaṃ,nāmāśayasthitameva| cyutaṃpunaḥ-tata āmaśayātpakvāśayaṃ prāptaṃ, jāṭharāgninā pakvaṃ śoṣitamannaṃ, tathā piṇḍitaṃ-tadānīm piṇḍaṃ sañjātaṃ saṃhataṃ sampannaṃ, tathā kaṭukaṃ jātaṃ, anyāṃ(ntyāṃ) tṛtīyāmavasthāṃ prāpya mārutaṃ kuryāditi yojyam| etacca sarvaṃ svabhavasiddhaṃ svasaṃvedyaprāyaṃ kāryānumeyaṃ ca| ata eva rasaṣaṭke'pi yaddravyāṇāṃ vipākatraividhyaṃ madhurāmlakaṭukalakṣaṇamuktaṃ, tadanayā rītyopapannataraṃ bhavati| tathā hi-ṣaḍrasasyāpyannasya jāṭharāgninā pacyamānasya rasatrayopalakṣitena madhurāmlakaṭukasvabhāvenāvasthātrayeṇa pariṇāmo bhavati| atha (nanu,) annamityatra kasmāt "ado jagdhirlyaptikiti" iti jagdhyādeśo na bhavati?| brūmaḥ| anna iti nipātanāt "bahulaṃ chandasi" iti bahulavacanādvā jagdhyādeśābhāvaḥ| nanu, vidāhādamlatāṃ gatamiti sāmānyenoktama yuktamivābhāti| yato drākṣekṣuśarkarādīnāmavidāhitvaṃ śrūyate| api ca vidāhādīni ca varjayediti tantrakāraḥ (hṛ.sū.a. 8/32) paṭhati| anayā ca rītyā avadāhidravyābhāva eva syāt| tasmātsāmānyena vidāhitvamabhyupagamyamānamanyāyyamiva manyāmahe| ucyate| vidāhasya dvaividhyādadoṣaḥ| iha hi dvividho vidāhaḥ prathito doṣasthānakṛto dravyakṛtaśca| tatra hi doṣasthānakṛtasya grahaṇam| [nanu,] āmāśayācyutamagninā pakvamiti kathamuktam? yataḥ pakvāśayasthasyāgninā pāko'nupapannaḥ| dūravyavadhāno hyagnirāmāśayasthaḥ| tasmātpakvāśayasthasyānnasya pakvatvamanupapannam| atrocyate| pakvāśaye'pyasti pākaḥ, tantrakāravacanāt| tathā hi prāgbastividhāvabhyadhāt (hṛ.sū.a.19/34)-"yathā snehapaktiḥ syādato'tyulbaṇamārutān| vyāyāmanityān dīptāgnīn" ityādi| tadevaṃ pakvāśayasthasyāpyanuvāsanasya snehapāko'bhihitaḥ| tathā pakvāśaye'pyagninā pakvasya punaḥ pāko yukta eva| tantrāntareṣu māṃsādīnāmapi vikledadarśanādanyatrāpi pāko'nujñāta eva|

Like what you read? Consider supporting this website: