Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

annaṃ kāle'bhyavahṛtaṃ koṣṭhaṃ prāṇānilāhṛtam||55||
dravairvibhinnasaṅghātaṃ nītaṃ snehena mārdvam||55||

sandhukṣitaḥ samānena pacatyāmāśayasthitam||56||
audaryo'gniryathā bāhyaḥ sthālīsthaṃ toyataṇḍulam||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kāle-"prasṛṣṭe viṇmūtre" (hṛ.sū. a.8/55) ityādinā granthena prāṅnirūpite| annamabhyavahṛtaṃ koṣṭhaṃ-hṛdayādyaṅganibandhanaṃ sthānaṃ, praṇākhyena vāyunā''ahṛtaṃ-ānītam| "ṣṭhīvanakṣavathūdgāra"(hṛ.sū.a.12/5) ityādinaiva prāṇānilāhṛtatve labdhe punaruktaṃ spaṣṭārtham| tacca dravaiḥdravaguṇopalakṣitaistoyavyañjanamadyakṣīrādibhiḥ, vibhinnasaṅghātaṃapanītapiṇḍitabhāvam| tathā, snehena-ghṛtādinā, mṛdutvaṃ prāpitam| tathā, āmāśayasthitamagniḥ pacati| "nābhistanāntaraṃ jantorāmāśaya iti smṛtaḥ|" iti vyākhyāta āmāśayastantrāntare (carake vi. a. 2/23)| kimbhūto'gniḥ? audaryo-jaṭharabhavaḥ| tathā samānākhyena vāyunā sandhukṣitaḥ-uddīpataḥ| kālagrahaṇasyopalakṣaṇārthatvānmātrādisahāyena jāṭharāgninā samanoddīpitena pakvamannaṃ dehadhātvādipoṣaṇam| nanu, audaryo'gniradṛśyatvānna jñāyate kathaṃ pacati? atastadarthaṃ bāhyaṃ dṛṣṭāntaṃ nirupayituṃ granthakṛdāha yathetyādi| yathā bāhyo'gniḥ sthālīsthaṃ toyataṇḍulaṃ pacati| toyaṃ ca taṇḍulāśca toyataṇḍulam, dvandvaikavadbhāvaḥ| tathaivāsāvaudaryo'gniḥ sandhukṣitaḥ samānenāmāśayasthitaṃ caturvidhamannaṃ-aśitapītalīḍhakhāditabhedabhinnaṃ, prāṇānilāhṛtaṃ pacati| nanu, doṣabhedīye'dhyāye pūrvamuktam (hṛ.sū.a. 12/4)-"prāṇo'tra mūrdhagaḥ| ityārabhya yāvat "niśvāsānnapraveśakṛt|" iti| annasya praveśaṃāharaṇaṃ, karotītyannapraveśakṛt| prāṇānilā hṛtamityanenāpyayamarthaḥ pratyapādi| tatkimetena? atrocyate| annapraveśakṛdityanenānnapraveśakaraṇamātramuktam, na tu koṣṭhaprāpaṇamiti| prāṇasya hi vāryormūrdhāśritasyoro yāvatsaṃcāra uktaḥ, na tato'dhaḥ| evamannapraveśakaraṇaṃ tāvatprāptaṃ yāvaduraḥ, na koṣṭhamiti| koṣṭhaṃ prāṇānilāhṛtamityanena tu koṣṭhaprāpaṇākhyo'rthaviśeṣa uktaḥ| iti dvayamapyetadvaktuṃ yuktam| [ nanu, ] 'sandhukṣitaḥ samānena' iti ca na vācyam| yataḥ prāguktam (hṛ.sū.a.12/8)-"samāno'gnisamīpasthaḥ koṣṭhe carati sarvataḥ|" iti| evaṃ jāṭhareṇāgninā sahacaraḥ samano vāyuḥ sandhukṣayatītyartho'vatiṣṭhate| tasmāt "sandhukṣitaḥ samānena " ityanena nārthaḥ| ucyate| arthaviśeṣasampratyayārthametaduktam| tathā hi"samāno'gnisamīpasthaḥ koṣṭhe carati sarvataḥ| annaṃ gṛhṇāti pacati " iti samānasayaiva pākakriyāṃ prati vahnisandhukṣaṇadvāreṇa kartṛtvamuktam, nāgneḥ| iha punaḥ sandhukṣitaḥ samānenāgniḥ pacati, na samāno vāyuḥ, ityapaunaruktyameva| yadyapi caikapratyayajanitaṃ na kiñcidasti, tathā'pyannapākakriyāṃ pratyagnereva kartṛtvam, na samānādeḥ| samānādayo hyupakārakā eva| ato yuktamidaṃ 'agniḥ pacati' iti|

Like what you read? Consider supporting this website: