Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dhūpayedgarbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ||83||
hiraṇyapuṣpīmūlaṃ ca pāṇipādena dhārayet||83||

suvarcalāṃ viśalyāṃ jarāyvapatane'pi ca||84||
kāryametattathotkṣipya bāhvorenāṃ vikampayet||84||

kaṭīmākoṭayetpārṣṇyā sphijau gāḍhaṃ nipīḍayet||85||
tālukaṇṭhaṃ spṛśedveṇyā mūrdhni dadyātsnuhīpayaḥ||85||

bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ||86||
pṛthagdvābhyāṃ samastairvā yonilepanadhūpanam||86||

kuṣṭhatālīsakalkaṃ surāmaṇḍena pāyayet||87||
yūṣeṇa kulatthānāṃ bālvajenāsavena ||87||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

garbhasya saṅge-saktau, yoniṃ kṛṣṇasarpanirmokena dhūpayetdhūpanaṃ yonau kuryāt| dhūpayediti "gupūdhūpa"ityādinā āyapratyayaḥ, tato vidhau liṅ| tathā, hiraṇyapuṣpīmūlaṃ pāṇinā pādena ca garbhiṇī dhārayet| athavā, suvarcalāṃ viśalyāṃ dhārayet| etat-garbhasaṅgoktaṃ, jarāyoḥ-aparākhyasya, apatane-aniṣkrāntau, kāryaṃ-vidhātavyam| na kevalaṃ garbhasaṅgoktaṃ kāryaṃ yāvadenāṃ-apatitajarāyuṃ, bāhvordvayorutkṣipya vikampayet-vidhunīta| saṅgrahe tūktam (śā. a. 3)- "na cedaparā patati tato dakṣiṇena pāṇinā nābherupariṣṭādbalavadutpīḍyānyena pṛṣṭhata upasaṅgṛhya vidhunuyāt|" iti| tathā, pārṣṇyā kaṭīmākoṭayediti punaḥ punaḥ kaṭyāṃ pārṣṇighātaṃ kuryādityarthaḥ| tathā, sphijau yutau suṣṭhu nipīḍayet| tathā, veṇyā-keśaracanāviśeṣākhyayā, tālukaṇṭhaṃ spṛśet| saṅgrahe'pyuktam (śā. a. 3)- "veṇyā'ṅgulyā keśaveṣṭitayā tālukaṇṭhaṃ parāmṛśet|" iti| tathā, mūrdhnimastake, snuhīpayaḥ-sudhādugdhaṃ dadyāt| tathā bhūrjādibhirdravyaiḥ pṛthak-pratyekaṃ, athavā dvābhyāṃ kṛtvā, samastairvā, yonyā lepanaṃ dhūpanaṃ ca kāryamiti śeṣaḥ| kuṣṭhatālīsapatrayoḥ kalkaṃ surāmaṇḍenasurābhāgenoparisthitena, tāṃ pāyayet| athavā, kulatthānāṃ yūṣeṇa-kvāthena, pāyayet| bālvajenāsavena | balvajaṃ vāriṇā āsutya rātrau dhāritaṃ tacchītakaṣāyo bālvaja āsava ucyate| saṅgrahe'pyuktam (śā. a. 3)- "bhūrjapatrakācamaṇisarpanirmokaiśca yoniṃ dhūpayet| bhūrjaguggulubhyāṃ | śālimūlasiddhena sarpiṣā yonimabhyajya kaṭukālābujālinīnimbasarpanirmokairdhūpayet| anabhyaktāṃ kaṭutailamiśraiḥ kalkīkṛtairvā tailāktairālimpet| guḍanāgarakalkena | tadeva bhakṣayet| lāṅgalīmūlakalkena pāṇipādamudaraṃ ca limpet|" iti| tathoktam (saṃ. śā. a. 3)-"kuṣṭhailākalkaṃ surayā pāyayet| arkālarkakaṣāyaṃ suronmiśram| kuṣṭhalāṅgalikīmūlakalkaṃ madyamūtrānyatareṇa| [ vatsakādicūrṇaṃ madyena| ] śatapuṣpākuṣṭhamadanahiṅgusiddhasya ca tailasya picuṃ grāhayet|" iti|

Like what you read? Consider supporting this website: