Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śigruvāraṇakairaṇḍakarañjasurasārjakāt||7||
śirīṣavāsāvaṃśārkamālatīdīrghavṛntataḥ||8||
patrabhaṅgairvacādyaiśca māṃsaiścānūpavārijaiḥ||8||
daśamūlena ca pṛthak sahitairvā yathāmalam||9||

snehavadbhiḥ surāśuktāvārikṣīrādisādhitaiḥ||9||
kumbhīrgalantīrnāḍīrvā pūrayitvā rujārditam||10||
vāsasā''acchāditaṃ gātraṃ snigdhaṃ siñcedyathāsukham||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śigrvādijaiḥ patrasamūhaiḥ, tathā vacādyaiḥ-vacādigaṇoktaiḥ, tathā māṃsairānūpajairjalajaiśca, daśamūlena ca pṛthakvyastairdvitrādibhiḥ, sahitairvā-samastairvā, yathāmalaṃ snehavadbhiḥ-doṣaharaghṛtādyanyatamasnehayuktairyathādoṣaṃ surāśuktavārikṣīrādisādhitaiḥ, kumbhīḥ-sthālīḥ, pūrayitvā, athavā galantīrnāḍīrvā-anavarataṃ dhārayā jalādisravantīrvāridhānikāsaṃjñāḥ vaṃśādimayīḥ pūrayitvā, rujārditaṃ-pīḍārtaṃ, gātraṃ-aṅgaṃ, vāsasā''acchāditaṃ tathā snigdhaṃ sat yathāsukhaṃ-sukhasparśaṃ kadācidatyuṣṇaṃ kadācidīṣaduṣṇaṃ siñcet|10

Commentary: Hemādri’s Āyurvedarasāyana

dravasvedamāha-śigruvāraṇaketyādi| vāraṇakaḥ-kaṇṭakikarañjaḥ| dīrghavṛntaḥ-ṭiṇṭukaḥ| śigrvādīnāṃ patrabhaṅgaiḥ, vacādyaiḥupanāhoktaiḥ, ānūpavārijaimāṃseḥ, daśamūlena ca, iti caturbhirvargaiḥ pṛthak sahitairvā doṣānusāreṇa ghṛtādiyuktaiḥ surādisādhitaiḥ, galantīḥ kumbhīḥ-sacchidrā ghaṭikāḥ, nāḍīḥ-vaṃśādinalikāḥ, pūrayitvā rujāditaṃ gātraṃ snigdhaṃ vastrācchāditaṃ ca kṛtvā tābhiḥ siñcet| eṣaḥ pariṣekākhyo dravasvedaḥ|

Like what you read? Consider supporting this website: