Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

taireva dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage'nile||11||
avagāhyāturastiṣṭhedarśaḥkṛcchrādirukṣu ca||11||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taireva-pūrvoktaiḥ, svedadravaiḥ pūrṇaṃ kuṇḍaṃ bhṛśamavagāhyapraviśya, āturo-rogī tiṣṭhet| kīdṛśe doṣe? ityāha-sarvāṅgage'nile,sarvaśarīravyāpini vāyau| tathā, arśaḥprabhṛtirogakaṣṭapīḍāsu| ādigrahaṇena hastapādapīḍāsu ca| kuṇḍagrahaṇamupalakṣaṇārtham| tena kūpakuṭīsvedau ca vedyau| saṅgrahe coktam (sū. a. 26)- "śayanasyādhovistāradviguṇakhāte kūpe vātaharadārukarīṣānyatarapūrṇadagdhe vigatadhūme svāstīrṇaśayanasthaṃ svedayediti kūpasvedaḥ| kuṭīṃ nātyuccavistārāṃ vṛttāmacchidrāmupanāhadravyakalkaghanapradigdhakuḍyāṃ sarvato vidhūmapradīptakhadirāṅgārapūrṇahasantikāsamūhaparivṛtāṃ vidhāya tanmadhyasthitaśayyāsthaṃ svedayediti kuṭīsvedaḥ| padmotpalādibhiḥ saktupiṇḍyā vā''acchādya cakṣuṣī| śītairmuktāvalīpadmamukulotpalabhājanaiḥ|| 15 muhuḥ karaiśca sajalaiḥ svidyato hṛdayaṃ spṛśet|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

dravasvedo dvividhaḥ,-pariṣeko'vagāhaśca| tatra pariṣekamuktvā'vagāhamā taireveti| [taireva-pūrvoktaiḥ svedadravaiḥ pūrṇaṃ kuṇḍaṃ bhṛśamavagāhya-praviśya, rogī tiṣṭhet| kadetyāhasarvaśarīravyāpini vāyau, tathā'rśaḥprabhṛtirogapīḍāsu|] kṛcchraṃ-mūtrakṛcchram| ādiśabdādaśmaryānāhahastapādapīḍāsu ca| kuṇḍagrahaṇamupalakṣaṇārtham| tena kūpakuṭīsvedau ca vedyau|

Commentary: Hemādri’s Āyurvedarasāyana

svedavidhimāha-nivāte iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: