Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ūṣmā tūtkārikāloṣṭakapālopalapāṃsubhiḥ||6||
patrabhaṅgena dhānyena karīṣasikatātuṣaiḥ||6||
anekopāyasantaptaiḥ prayojyo deśakālataḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ūṣmasvedasya lakṣaṇamāha-ūṣmeti| utkārikādibhiḥ soṣmābhiḥ kambalādiveṣṭitairyaḥ svedaḥ kriyate, sa ūṣmasvedaḥ| utkārikā-roṭikā| patrabhaṅgena-khaṇḍaśaḥ kṛtaiḥ patraiḥ| dhānyena-godhūmādinā| saṅgrahe tu (sū. 5 a. 26) -"ūṣmasvedaḥ punaraṣṭadhā bhidyate,-piṇḍaḥ saṃstaro nāḍī ghanāśmā kumbhī kūpaḥ kuṭī jentākaśceti| tatra kapālapāṣāṇaloṣṭhalohipiṇḍānagnivarṇān sandaṃśena gṛhītvā'mbhasyamle nimajjayet| tairārdrāvikavastreṇa veṣṭitaiḥ śleṣmamedobhūyiṣṭha sarujamaṅgaṃ granthimadvā svedayet| pāṃśusikatāgavādikarīṣatuṣadhānyabusapulākapalalairvā'mlotkvathitaiḥ pūrvavadveṣṭitairgavādiśakṛtā''ardreṇa piṇḍīkṛtenopanāhadravyotkārikākṛśarāpayasapiṇḍāirvā vātarogiṣviti piṇḍasvedaḥ| sa eva ca saṅkarākhyaḥ| yathārhasvedadravyāṇi pihitamukhāyāmukhāyāṃ samyagupasvedya nivātaśaraṇaśayanasthe kiliñje prastāryāvikakauśeyavātaharapatrānyatamottarapracchade rauravājinaprāvārādibhiḥ svavacchannaṃ svedayediti saṃstarasvedaḥ| pūrvavadevopasvedyokhāmukhe'nyāmukhāṃ nāḍīmūlacchidrapramāṇapārśvacchidrāmabhisandhāyopalipya ca pārśvacchidrasthayā nāḍya śareṣikāvaṃśadalakiliñjakarañjapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā'dhyarddhavyāmadīrghayā svāyāmacaturbhāgāṣṭabhāgapariṇāhamūlāgrasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vinamitayā sukhopaviṣṭasya svabhyaktaprāvṛte'ṅge bāṣpamupaharet| bāṣpo hyanṛjugāmī vihatcaṇḍavegastvacamavidahan sukhaṃ svedayatīti nāḍīsvedaḥ| puruṣāyāmamātramadhikaṃ ghanaṃ samaṃ sukhaṃ ca śilātalaṃ bhūpradeśaṃ vātaharadārudīptenāgninā sarvatastāpayitvā'gnimapohyoṣṇodakāmlādibhirabhyuk yathoktapracchade saṃstaravatsvedayediti ghanāśmasvedaḥ| pūrvavatsvedadravyāṇi kumbhyāṃ samutkvāthyāśliṣyopaviṣṭastadūṣmāṇaṃ gṛhṇīyāt| bhūmau tāṃ nikhāya tadūrdhvamāsanaṃ śayanaṃ nātighanapracchadaṃ paritaḥpralambamānakuthākambalagoṇikaṃ nidhāya tatrasthasyoṣmāṇaṃ gṛhṇataḥ kumbhyāmagnivarṇānayoguḍānupalāṃśca śanairnimajjayediti kumbhīsvedaḥ| śayanasyādho vistāradviguṇakhāte kūpe vātaharadārukarīṣānyatarapūrṇadagdhe vigatadhūme svāstīrṇaśayanasthaṃ svedayediti kūpasvedaḥ| kuṭīṃ nātyuccavistārāṃ vṛttāmacchidrāmupanāhadravyakalkaghanapradigdhakuḍyāṃ sarvato vidhūmapradīptakhadirāṅgārapūrṇahasantikāsamūhaparivṛtāṃ vidhāya tanmadhye ca śayyāṃ tatrasthaṃ svedayediti kuṭīsvedaḥ|" iti| jentākasvedastvaśakyatvānna likhyate|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ūṣmā-bāṣpaḥ, tadākhyaḥ sveda utkārikādibhiḥ prayojyaḥ| tatra yavamāṣairaṇḍabījātasīkusumbhabījādibhiḥ piṣṭasvinnairlapyasikākṛtiryaḥ svedanopāyaḥ utkārikā| loṣṭaṃ-mṛtpiṇḍaḥ| kapālaṃ-karparam| upalaḥ-pāṣāṇaḥ| pāṃsuḥ-dhūliḥ| tathā, patrabhaṅgena-chadasamūhena| tathā, dhānyena| karīṣo-gavādiśakṛccūrṇaḥ| sikatā-vālukā| tuṣo-dhānyatvak| etairutkārikādibhistuṣāntaiḥ svedo vidhātavyaḥ| kimbhūtaiḥ? anekopāyasantaptaiḥ,-aneke ca ta upāyāśca, taiḥ santaptāḥ-uṣṇīkṛtā ya utkārikādayaḥ, taiḥ| kathaṃ prayojyaḥ? ityāha-deśakālataḥ| lyablope pañcamī ceyam| tena deśakālāvapekṣya| upalakṣaṇaṃ cedam| tena doṣadūṣyādīnapyapekṣya svedo'yaṃ prayojyaḥ| loṣṭakapālapāṣāṇānagnitaptān sandaṃśena gṛhītvā svedyadoṣādyapekṣayā'mbhasyamle dhānyāmle śuktādau nimajjayet| tadudbhūtabāṣpaiḥ svedaḥ śayanasthasya kāryaḥ| athavā gavādiśakṛtā''ardreṇa piṇḍīkṛtenoṣṇena svedaḥ sa ca piṇḍasvedasaṃjñaḥ| sa eva saṅkarasveda ucyate| athavairaṇḍādidravyayuktāni yavādīni dhānyāni sāmlakādīni gṛhītvā pihitamukhāyāmukhāyāṃ samyagupasvedya nivāte gṛhe śayanasthe kiliñje prastīryāvikakauśeyavātaharapatrānyatamottarapracchade rauravājinaprāvārādisvavacchannaṃ svedayet| athavā pūrvavatsvedyadravyāṇi kumbhyāmutkvāthya tannikaṭopaviṣṭo ghanavastraprāvṛta ūṣmāṇaṃ gṛhṇīyāt| eṣa saṃstarasvedaḥ| evamanekopāyasantaptatvaṃ doṣadūṣyādyapekṣayā nirūpya svedo yojyaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: