Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ūṣmā tūtkārikāloṣṭakapālopalapāṃsubhiḥ||6||
patrabhaṅgena dhānyena karīṣasikatātuṣaiḥ||6||
anekopāyasantaptaiḥ prayojyo deśakālataḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ūṣmasvedasya lakṣaṇamāha-ūṣmeti| utkārikādibhiḥ soṣmābhiḥ kambalādiveṣṭitairyaḥ svedaḥ kriyate, sa ūṣmasvedaḥ| utkārikā-roṭikā| patrabhaṅgena-khaṇḍaśaḥ kṛtaiḥ patraiḥ| dhānyena-godhūmādinā| saṅgrahe tu (sū. 5 a. 26) -"ūṣmasvedaḥ punaraṣṭadhā bhidyate,-piṇḍaḥ saṃstaro nāḍī ghanāśmā kumbhī kūpaḥ kuṭī jentākaśceti| tatra kapālapāṣāṇaloṣṭhalohipiṇḍānagnivarṇān sandaṃśena gṛhītvā'mbhasyamle nimajjayet| tairārdrāvikavastreṇa veṣṭitaiḥ śleṣmamedobhūyiṣṭha sarujamaṅgaṃ granthimadvā svedayet| pāṃśusikatāgavādikarīṣatuṣadhānyabusapulākapalalairvā'mlotkvathitaiḥ pūrvavadveṣṭitairgavādiśakṛtā''ardreṇa piṇḍīkṛtenopanāhadravyotkārikākṛśarāpayasapiṇḍāirvā vātarogiṣviti piṇḍasvedaḥ| sa eva ca saṅkarākhyaḥ| yathārhasvedadravyāṇi pihitamukhāyāmukhāyāṃ samyagupasvedya nivātaśaraṇaśayanasthe kiliñje prastāryāvikakauśeyavātaharapatrānyatamottarapracchade rauravājinaprāvārādibhiḥ svavacchannaṃ svedayediti saṃstarasvedaḥ| pūrvavadevopasvedyokhāmukhe'nyāmukhāṃ nāḍīmūlacchidrapramāṇapārśvacchidrāmabhisandhāyopalipya ca pārśvacchidrasthayā nāḍya śareṣikāvaṃśadalakiliñjakarañjapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā'dhyarddhavyāmadīrghayā svāyāmacaturbhāgāṣṭabhāgapariṇāhamūlāgrasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vinamitayā sukhopaviṣṭasya svabhyaktaprāvṛte'ṅge bāṣpamupaharet| bāṣpo hyanṛjugāmī vihatcaṇḍavegastvacamavidahan sukhaṃ svedayatīti nāḍīsvedaḥ| puruṣāyāmamātramadhikaṃ ghanaṃ samaṃ sukhaṃ ca śilātalaṃ bhūpradeśaṃ vātaharadārudīptenāgninā sarvatastāpayitvā'gnimapohyoṣṇodakāmlādibhirabhyuk yathoktapracchade saṃstaravatsvedayediti ghanāśmasvedaḥ| pūrvavatsvedadravyāṇi kumbhyāṃ samutkvāthyāśliṣyopaviṣṭastadūṣmāṇaṃ gṛhṇīyāt| bhūmau tāṃ nikhāya tadūrdhvamāsanaṃ śayanaṃ nātighanapracchadaṃ paritaḥpralambamānakuthākambalagoṇikaṃ nidhāya tatrasthasyoṣmāṇaṃ gṛhṇataḥ kumbhyāmagnivarṇānayoguḍānupalāṃśca śanairnimajjayediti kumbhīsvedaḥ| śayanasyādho vistāradviguṇakhāte kūpe vātaharadārukarīṣānyatarapūrṇadagdhe vigatadhūme svāstīrṇaśayanasthaṃ svedayediti kūpasvedaḥ| kuṭīṃ nātyuccavistārāṃ vṛttāmacchidrāmupanāhadravyakalkaghanapradigdhakuḍyāṃ sarvato vidhūmapradīptakhadirāṅgārapūrṇahasantikāsamūhaparivṛtāṃ vidhāya tanmadhye ca śayyāṃ tatrasthaṃ svedayediti kuṭīsvedaḥ|" iti| jentākasvedastvaśakyatvānna likhyate|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ūṣmā-bāṣpaḥ, tadākhyaḥ sveda utkārikādibhiḥ prayojyaḥ| tatra yavamāṣairaṇḍabījātasīkusumbhabījādibhiḥ piṣṭasvinnairlapyasikākṛtiryaḥ svedanopāyaḥ utkārikā| loṣṭaṃ-mṛtpiṇḍaḥ| kapālaṃ-karparam| upalaḥ-pāṣāṇaḥ| pāṃsuḥ-dhūliḥ| tathā, patrabhaṅgena-chadasamūhena| tathā, dhānyena| karīṣo-gavādiśakṛccūrṇaḥ| sikatā-vālukā| tuṣo-dhānyatvak| etairutkārikādibhistuṣāntaiḥ svedo vidhātavyaḥ| kimbhūtaiḥ? anekopāyasantaptaiḥ,-aneke ca ta upāyāśca, taiḥ santaptāḥ-uṣṇīkṛtā ya utkārikādayaḥ, taiḥ| kathaṃ prayojyaḥ? ityāha-deśakālataḥ| lyablope pañcamī ceyam| tena deśakālāvapekṣya| upalakṣaṇaṃ cedam| tena doṣadūṣyādīnapyapekṣya svedo'yaṃ prayojyaḥ| loṣṭakapālapāṣāṇānagnitaptān sandaṃśena gṛhītvā svedyadoṣādyapekṣayā'mbhasyamle dhānyāmle śuktādau nimajjayet| tadudbhūtabāṣpaiḥ svedaḥ śayanasthasya kāryaḥ| athavā gavādiśakṛtā''ardreṇa piṇḍīkṛtenoṣṇena svedaḥ sa ca piṇḍasvedasaṃjñaḥ| sa eva saṅkarasveda ucyate| athavairaṇḍādidravyayuktāni yavādīni dhānyāni sāmlakādīni gṛhītvā pihitamukhāyāmukhāyāṃ samyagupasvedya nivāte gṛhe śayanasthe kiliñje prastīryāvikakauśeyavātaharapatrānyatamottarapracchade rauravājinaprāvārādisvavacchannaṃ svedayet| athavā pūrvavatsvedyadravyāṇi kumbhyāmutkvāthya tannikaṭopaviṣṭo ghanavastraprāvṛta ūṣmāṇaṃ gṛhṇīyāt| eṣa saṃstarasvedaḥ| evamanekopāyasantaptatvaṃ doṣadūṣyādyapekṣayā nirūpya svedo yojyaḥ|

Like what you read? Consider supporting this website: