Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dairghyānniśānāmetarhi prātareva bubhukṣitaḥ||9||
avaśyakāryaṃ sambhāvya yathoktaṃ śeelayedanu||9||
vātaghnatailairabhyaṅgaṃ mūrdhni tailaṃ vimardanam||10||
niyuddhaṃ kuśalaiḥ sārdhaṃ pādāghātaṃ ca yuktitaḥ||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

etarhi-etasminkāle, bubhukṣitaḥ prātareva-pratyuṣasi, nānyakāle yatkiñciddinātikrāntau satyām, avaśyakāryaṃmūtrotsargādikaṃ dinacaryoktaṃ, sambhāvya-sampādya, yathoktaṃ-yathānirdiṣṭam, anu-paścat, vātaghnatailābhyaṅgādikaṃ śīlayet| yadyapi "bubhukṣitaḥ, avaśyakaryaṃ sambhāvya yathoktaṃ śīlayedanu" ityuktam,

tathāpi bubhukṣitena na tathānyatkāryaṃ kāryam, yathā bhojanam| tathā coktam- "āhārakāle samprāpte yo na bhuṅkte bubhukṣitaḥ| tasya sīdati kāyāgnirnirindhana ivānalaḥ||" iti| tasmādaucityādbubhukṣitenāhāraḥ kārya iti vedyam| nanvanyasminnapi kāle bubhukṣitasyaivāhārānujñānādiha bubhukṣitagrahaṇaṃ na kāryam| yuktamāha bhavān| kintvasminkāle jāṭharāgniratyagnicchāyānukārī bhavati| tato'sya jāṭharāgneratyagnerivopacāro yuktaḥ| yathā (carake ci.a.15/219, hṛdaye ci.a.10/84)- "muhurmuhurajīrṇe'pi bhojyānyasyopahārayet| nirindhano'ntaraṃ labdhvā yathainaṃ na vipādayet||" iti| abubhukṣitasyaiva bhojanādhikāritvamiti bhrāntinirāsāyeha bubhukṣitagrahaṇam| niśānāṃ dairghyāditi viśiṣṭakālopalakṣaṇārthaṃ kṛtam| yadā'tra hemante śarvaryo dīrghā jāyante, tadaiṣa vidhiḥ sarvonuṣṭheyo na prārabdhamātra evāsminniti| nanvatra seveta śīlayedbhajedityekārthābhidhāyīni bahūni kriyāpadāni kiṃ nirdiṣṭāni? ekenaivārthādhigateḥ| atra brūmaḥ| kāryāntarasūcanārthametatpadatrayaṃ kṛtam| tathā hi- "ato hime'sminseveta" ityatra yaḥ sevetaśabdaḥ sa idaṃ dyotayati-svādvamlalavaṇarasāḥ pavanavijayārthamasmin kāle nitarāmupayoktavyāḥ| na kādācitka eṣāmasminnṛtāvupayogo vidheya iti| ata eva vātaghnatailābhyaṅgādeḥ pṛthageṣāṃ rasānāmupanyāsaḥ| tathā, "yathoktaṃ śīlayet" ityatra yaḥ śīlayedityeṣa śabdaḥ sa vātaghnatailādeḥ sarvasya tulyakakṣatāṃ dyotayati| tathā, "prāvārājina" ityādau yo bhajecchabdaḥ sa sakalasyāhāravihāraśīlanasya śayanavidheśca tulyatāṃ prathayati| tathā ca vakṣyati (sū.a.7/51)- "āhāraśayanābrahmacaryairyuktyā prayojitaiḥ| śarīraṃ dhāryate nityamāgāramiva dhāraṇaiḥ||" iti| vātaghnatailairabhyaṅgaṃ śīlayet| tailasya sarvasyaiva vātaghnatvādvātaghneti viśeṣaṇamatiśayapratipādanārtham, tena balātailādibhiriti bodhyam| mūrdhni tailaṃ-śirobhyaṅgādi| vimardanaṃ-śarīrasaṃvāhanam, etadaucityādabhyaktaḥ san śīlayet| kuśalaiḥ-tadvidbhiḥ sārdhaṃ, niyuddhaṃ-bāhuyuddhaṃ, śīlayet| pādāghātaṃ-pādena vimardanam, yuktita ityanenārdhaśaktyaiva śīlanaṃ dyotayati| bāhuyuddhapādāghātayoścānabhyaktasyaiva śīlanaṃ yuktam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dinacaryāvihitasyābhyaṅgādevirśeṣamāha-dairghyāditi| etarhietasminkāle, abhyaṅgādīn śīlayet| kadā? prātaḥ| kimavaśyakāryaṃ bādhitvā? netyāha-yathoktamavaśyakāryaṃśaucādikaṃ, sambhāvya-samyak kṛtvā| kimajātānnapāneccha eva? netyāha-bubhukṣita eva| nanu prātaḥ kathaṃ bubhukṣitaḥ? ityata āha-niśānāṃ dairghyāt| sambhāvyetyanena paścādarthe siddhe nairantaryārthamanugrahaṇam| abhyaṅgasekapicavo vastiśceti caturvidhaṃ mūrdhatailam| abhyaṅgasya pṛthagupādānamitarāvayavārtham| vimardanaṃ-karābhyāṃ pīḍanam| abhyaṅgamūrdhatailavimardanāni vātaghnatailairbalātailādibhiḥ śīlayet| niyuddhaṃ-bāhuyuddham| kuśalaiḥmallaiḥ| pādāghātaṃ-pādābhyāṃ mardanam| yuktitaḥmātrādyanatikrameṇa|

Like what you read? Consider supporting this website: