Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaṣāyāpahṛtasnehastataḥ snāto yathāvidhi||11||
kuṅkumena sadarpeṇa pradigdho'gurudhūpitaḥ||11||
rasān snigdhān palaṃ pṛṣṭaṃ gauḍamacchasurāṃ surām||12||

godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ||12||
navamannaṃ vasāṃ tailaṃ, śaucakārye sukhodakam||13||

prāvārājinakauśeyapraveṇīkaucavāstṛtam||13||
uṣṇasvabhāvairlaghubhiḥ prāvṛtaḥ śayanaṃ bhajet||14||
yuktyā'rkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṣāyeṇa-rodhrādinā, apahṛtaḥ-apanītaḥ, sneho yasya sa evam| tataḥ-anantaraṃ, yathāvidhi-śāstroditena vidhānena, snātaḥ| kuṅkumena-kāśmīreṇa, pradigdhaḥ-anuliptaḥ| darpaḥ-kastūrikā, tena saha vartate yatkuṅkumaṃ tadevam| tathā, aguruṇā-joṅgakena dhūpitaḥ| rasān-māṃsarasān, snigdhān bhajet| māṃsarasānāṃ snigdhatve'pi snigdhāniti viśeṣaṇamatiśayadyotanārtham| snigdhatamān rasānityarthaḥ| palaṃ-māṃsaṃ, puṣṭaṃmeduraṃ, bhajet| tathā, guḍasyedaṃ gauḍaṃ tanmadhyam| tathā, acchasurāṃ-surāmaṇḍaṃ, surāṃ-madirāṃ, ca bhajet| amlenānnena kaṣāyadravyaiśca kriyate surā bhaṇyate| nanu, dvidhaiva surā sevyatvenehābhīṣṭā, tatsurāśabda eva nirdeṣṭuṃ nyāyyaḥ| tasminhi sāmānyapade nirdiṣṭe dvidhaiva surā nirdiṣṭā bhavati| satyametat| kintvacchasurāṃ nitarāṃ bhajet, na tathā surāmiti jñāpanārthaṃ dvayorupādānam| ata evācchasurāmiti pūrvaṃ nirdiṣṭam| godhūmetyādi| godhūmaśca piṣṭaṃ ca māṣaśca ikṣuśca kṣeeraṃ ca tānyevam| godhūmapiṣṭamāṣekṣukṣīrebhya utthānaṃ yāsāṃ vikṛtīnāṃ evam| utpūrvāttiṣṭhateḥ supeeti yogavibhāgādbhāve kaḥ| "udaḥ sthāstambhoḥ pūrvasya" iti sasya takāraḥ| godhūmapiṣṭamāṣekṣukṣīrotthāśca vikṛtayaśca, tāḥ śubhāḥ-ramyāḥ, bhajet| tathā, navaṃ-apurāṇamannaṃ, tathā vasāṃbhajet| "śuddhamāṃsasya yaḥ snehaḥ vasā parikīrtitā"| tathā, tailaṃ bhajet-bhakṣayet| abhyaṅgastu prāganujñāta eva| śaucakārye-śaucakriyāyāṃ, sukhodakaṃuṣṇodakaṃ, bhajet| prāvāraḥ-kārpāso romavān ghanaḥ paṭaḥ, sthūlapaṭakādiḥ| ajinaṃ-sukhasparśaromacarma| kauśeyaṃ-paṭṭavasanam| praveṇī-sūcībāṇākhyo vastraviśeṣaḥ| kaucavaṃ-rāṅkavavastrabhedaḥ, tavaraka ityanye| etairāstṛtaṃ-dattapracchadapaṭaṃ, śayanaṃ bhajet| kīdṛk śayanaṃ bhajet? uṣṇasvabhāvaiḥ-romaśikārallikāprāyaiḥ, prāvṛtaḥ-prakarṣeṇācchāditaḥ| tathā, arkakiraṇānbhajet| katham? yuktyā-samyagyogalakṣaṇayā| atisevitā hi glānyādīn kuryuḥ| tathā, svedaṃ bhajet| yuktyaivetyatrāpi yojyam| atisevito hi svedo glānyādīn janayet| pādatrāṇaṃ ca-pādukādikaṃ, sarvadā bhajet|

Commentary: Hemādri’s Āyurvedarasāyana

udvartanāderviśeṣamāha-kaṣāyeti| kaṣāyāpahṛtasnehādiko bhūtvā rasādīn bhajet| kaṣāyeṇāpahṛtaḥ snehaḥsnehāpaharaṇamātramudvartitaḥ, na tvanyakālavadutpāditaraukṣyaḥ| yathāvidhi snātaḥ, vidhiścātra śītakālocitatvāt sarvāṅgānāmuṣṇodakena snānam| uktaṃ ca carakeṇa (sū. a. 6/14)- "abhyaṅgotsādane murdhatailaṃ jentākamātapam" iti| jentākaṃsarvāṅgoṣṇodakasrānamiti bāṣpacandraḥ| sadarpeṇa-sakstūrikeṇa| pradigdho-anuliptaḥ| rasān-māṃsarasān| snigdhān ghṛtādisaṃskṛtān| palaṃmāṃsam| puṣṭaṃ-meduram| gauḍaṃ-guḍakṛtaṃ madyam| acchasurāṃ-surāmaṇḍam| surāṃ-ghanasurām| acchasurāyāḥ pṛthaggrahaṇamatiśayabhajanārtham| godhūmādyutthāḥgodhūmādikṛtā modakādyāḥ| piṣṭaṃ-śālipiṣṭam| śubhāḥhṛdyāḥ| navaṃ-anatikrāntavatsaram| annaṃ-dhānyam| vasāṃ-māṃsasneham| rasāditailāntaṃ bhojanopayogi| sukhodakaṃ-kavoṣṇamudakam, tacca śaucakārye| pāne tu śītameva| pravāraḥ-kārpāsaromavān ghanaḥ paṭaḥ| ajinaṃ-carma| kauśeyaṃ-kṛmikośottham| praveṇī-sūcībāṇākhyaṃ vasram| kuthakaḥ-kambalaḥ| uṣṇasvabhāvairlaghubhirvasraiḥ prāvṛtaḥ| arkakiraṇān svedaṃ ca yuktyā-samyagyogena bhajet| pādatrāṇaṃ sarvadā-bahiścaraṇaṃ vināpi, bahiścaraṇe tu dinacaryāyāmuktameva|

Like what you read? Consider supporting this website: