Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 197 - Ānanda is the foremost among the learned monks

bhūtapūrvaṃ bhikṣavo'sminneva bhadrake kalpe viṃśativarṣaśatāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpannaḥ yāvadbuddho bhagavān; sa vārāṇasīṃ nagarīm (i 67) upaniśritya viharati ṛṣivadane mṛgadāve; tasyāyaṃ pravacane pravrajitaḥ; tatrānena na kaścidguṇagaṇo'dhigataḥ; yasya sakāśe pravrajitaḥ bhagavatā kāśyapena bahuśrutānāṃ śrutadharāṇāṃ śrutasannicayānāmagro vyākṛtaḥ; sa maraṇakālasamaye praṇidhānaṃ karoti: yanmayā bhagavati kāśyape samyaksaṃbuddhe anuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritaṃ, na kaścidguṇagaṇo'dhigataḥ; anenāhaṃ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṃbuddhena uttaro māṇavo vyākṛtaḥ, bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato'rhan samyaksaṃbuddha iti; tasyāhaṃ pravacane pravrajya sarvakleśaprahāṇādarhatvaṃ sākṣātkuryām; yathā ca me upādhyāyo bhagavatā kāśyapena samyaksaṃbuddhena bahudhārāṇām (a 449 ) śrutadharāṇāṃ śrutasannicayāṇāmagro vyākṛtaḥ; evaṃ māmapi sa bhagavān śākyamunirśākyādhirāja bahuśrutānāṃ śrutadharāṇāṃ śrutasannicayānāmagraṃ vyākuryād; iti hi bhikṣavaḥ ekāntakṛṣṇānāmiti yāvadityevaṃ vo bhikṣavaḥ śikṣitavyam.
uddānaṃ:
ṛddhiḥ śāstā tṛkā vaktā caṇḍālenāyaṃ gayā |
yasya caite parādhyanti satvaśrāṇāśca kukkurāḥ || (i 68)

Like what you read? Consider supporting this website: