Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 20 - The birth of the Buddha and the accompanying wonders

śakro (a 363 ) devendraḥ saṃlakṣayati: bodhisatvamātā hrīmatī; na śaknoti mahājanaparivṛtā prasavitum; upāyasaṃvidhānaṃ kartavyamiti; tena tumulaṃ vātavarṣaṃ nirmitam; tenāsau mahājanakāyaḥ samantādvidrutaḥ; tataḥ śakro devendraḥ vṛddhadhātrīvarṇamātmānāmabhinirmāya mahāmāyāyāḥ purastādavasthitaḥ prasavitumārabdhā; bodhisatvo nirgacchaṃśchakreṇājinaśāṭikāyāṃ pratigṛhītaḥ; sa garbhavāsapariklāntaḥ; atha bodhisatvasyaitadabhavat: madaprāpto'yaṃ śakro bhaviṣyati mayā bodhisatvaḥ pratīcchita iti; viditvā vajraśarīramātmānamadhiṣṭhitaḥ; śakro devendraḥ kaṃpayitumārabdho bodhisatvenābhihitaḥ; muñca muñca kauśika apaihi purastāditi; (45) <dharmatā khalu>, yasmin samaye bodhisatvo bhagavān jātaḥ tasmin samaye mahāpṛthivīcālo'bhūt; pūrvavadyāvadanye'pīha bhavantaḥ satvā upapannā anye'pīha bhavantaḥ satvā upapannā iti; dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kukṣerniṣkrāntaḥ kośogata ivāsirniṣkrāntaḥ amrakṣito garbhamalena juvramalena rudhiramalenānyatamānyatamena aśucinā viprakṛtena; dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kukṣerniṣkrānto nāsya tasmin samaye mātā niṣaṇṇā vā'bhūnnipannā ; sthitaiva kṣatriyī kṣatriyaṃ prasūtā; dharmatā khalu sāṃpratajāto bodhisatvaḥ saptapadāni prakrāntaḥ parigṛhīto na kenacit; caturdiṣaṃ ca vyavalokayati; vācaṃ ca bhāṣate, iyaṃ pūrvā dikpūrvaṃgamo bhaviṣyāmi nirvāṇāya, iyaṃ dakṣiṇā dakṣiṇīyo bhaviṣyāmi kṛtsnasya <jagataḥ, iyaṃ paścimā dik, mama paścimaṃ janma bhaviṣyati; iyamuttarā dik, bhavasaṃsārādutttariṣyāmi iti; tasya śirasi upari devāḥ śvetaṃ ca chatraṃ maṇidaṇḍakaṃ ca cāmaraṃ ca dhārayanti; dharmatā khalu sāṃpratajātasya bodhisatvasya dve vāridhāre'ntarikṣātprādurbhavata ekā śitā ekā uṣṇā ye bodhisatvaṃ snāpitavatye>; dharmatā khalu sāṃpratajātasya bodhisatvasya māturjanayitryāḥ purastānmahadudapānaṃ prādurbhūtaṃ vāriniṣyandi; yato'sya mātā udakenodakakāryamakārṣīt; dharmatā khalu sāṃpratajātasya bodhisatvasya devatā antarikṣātdivyānyutpalāni kṣipanti; padmāni, kumudāni, puṇḍarīkānyagarucūrṇāni, tagaracūrṇāni; candanacūrṇāni, tamālapatracūrṇāni, (46) divyāni ca māndāravāṇi puṣpāṇi kṣipanti; divyāni ca vādyāni pravādayanti

antaroddānām
utpādakośasthitiḥ sapta padāni dve vāridhāre, udapānaṃ devatā

yadā śākyamunirbodhisatvo jātaḥ tadā caturṇāṃ rājñāṃ putrā jātāḥ, śrāvastyāmarāḍabrahmadattasya putro jātaḥ; arāḍabrahmadattasyaitadabhavat: mama putrasya janmani prasannaḥ prasanna iva janapadaḥ khyāti; tasmādbhavatvasya prasenajititi nāma, rājagṛhe nagare mahāpadmasya rājñaḥ putro jātaḥ; tasyaitadabhavatmama putrasya janmani ādityabimbenevodayatā loko'vabhāsitaḥ; bimbāyāśca putraḥ; bhavatvasya bimbisāra iti nāma; kauśāṃbyāṃ śatānīkasya rājñaḥ putro jātaḥ; tasyaitadabhavat: mama putrasya janmani (a 364 ) ādityenevodayatā loko'vabhāsitaḥ; bhavatvasyodayana iti nāma; ujjayanyāṃ nagaryāmanantanemino rājñaḥ putro jātaḥ; anantanemino rājña etadabhavatmama putrasya janmani pradyoteneva loko'vabhāsitaḥ; bhavatvasya pradyota iti nāma; tacca naivam; api sarvaṃ tadbodhisatvānubhāvāt.

Like what you read? Consider supporting this website: