Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 20 - The birth of the Buddha and the accompanying wonders

śakro (a 363 ) devendraḥ saṃlakṣayati: bodhisatvamātā hrīmatī; na śaknoti mahājanaparivṛtā prasavitum; upāyasaṃvidhānaṃ kartavyamiti; tena tumulaṃ vātavarṣaṃ nirmitam; tenāsau mahājanakāyaḥ samantādvidrutaḥ; tataḥ śakro devendraḥ vṛddhadhātrīvarṇamātmānāmabhinirmāya mahāmāyāyāḥ purastādavasthitaḥ prasavitumārabdhā; bodhisatvo nirgacchaṃśchakreṇājinaśāṭikāyāṃ pratigṛhītaḥ; sa garbhavāsapariklāntaḥ; atha bodhisatvasyaitadabhavat: madaprāpto'yaṃ śakro bhaviṣyati mayā bodhisatvaḥ pratīcchita iti; viditvā vajraśarīramātmānamadhiṣṭhitaḥ; śakro devendraḥ kaṃpayitumārabdho bodhisatvenābhihitaḥ; muñca muñca kauśika apaihi purastāditi; (45) <dharmatā khalu>, yasmin samaye bodhisatvo bhagavān jātaḥ tasmin samaye mahāpṛthivīcālo'bhūt; pūrvavadyāvadanye'pīha bhavantaḥ satvā upapannā anye'pīha bhavantaḥ satvā upapannā iti; dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kukṣerniṣkrāntaḥ kośogata ivāsirniṣkrāntaḥ amrakṣito garbhamalena juvramalena rudhiramalenānyatamānyatamena aśucinā viprakṛtena; dharmatā khalu yasmin samaye bodhisatvo bhagavānmātuḥ kukṣerniṣkrānto nāsya tasmin samaye mātā niṣaṇṇā vā'bhūnnipannā ; sthitaiva kṣatriyī kṣatriyaṃ prasūtā; dharmatā khalu sāṃpratajāto bodhisatvaḥ saptapadāni prakrāntaḥ parigṛhīto na kenacit; caturdiṣaṃ ca vyavalokayati; vācaṃ ca bhāṣate, iyaṃ pūrvā dikpūrvaṃgamo bhaviṣyāmi nirvāṇāya, iyaṃ dakṣiṇā dakṣiṇīyo bhaviṣyāmi kṛtsnasya <jagataḥ, iyaṃ paścimā dik, mama paścimaṃ janma bhaviṣyati; iyamuttarā dik, bhavasaṃsārādutttariṣyāmi iti; tasya śirasi upari devāḥ śvetaṃ ca chatraṃ maṇidaṇḍakaṃ ca cāmaraṃ ca dhārayanti; dharmatā khalu sāṃpratajātasya bodhisatvasya dve vāridhāre'ntarikṣātprādurbhavata ekā śitā ekā uṣṇā ye bodhisatvaṃ snāpitavatye>; dharmatā khalu sāṃpratajātasya bodhisatvasya māturjanayitryāḥ purastānmahadudapānaṃ prādurbhūtaṃ vāriniṣyandi; yato'sya mātā udakenodakakāryamakārṣīt; dharmatā khalu sāṃpratajātasya bodhisatvasya devatā antarikṣātdivyānyutpalāni kṣipanti; padmāni, kumudāni, puṇḍarīkānyagarucūrṇāni, tagaracūrṇāni; candanacūrṇāni, tamālapatracūrṇāni, (46) divyāni ca māndāravāṇi puṣpāṇi kṣipanti; divyāni ca vādyāni pravādayanti

antaroddānām
utpādakośasthitiḥ sapta padāni dve vāridhāre, udapānaṃ devatā

yadā śākyamunirbodhisatvo jātaḥ tadā caturṇāṃ rājñāṃ putrā jātāḥ, śrāvastyāmarāḍabrahmadattasya putro jātaḥ; arāḍabrahmadattasyaitadabhavat: mama putrasya janmani prasannaḥ prasanna iva janapadaḥ khyāti; tasmādbhavatvasya prasenajititi nāma, rājagṛhe nagare mahāpadmasya rājñaḥ putro jātaḥ; tasyaitadabhavatmama putrasya janmani ādityabimbenevodayatā loko'vabhāsitaḥ; bimbāyāśca putraḥ; bhavatvasya bimbisāra iti nāma; kauśāṃbyāṃ śatānīkasya rājñaḥ putro jātaḥ; tasyaitadabhavat: mama putrasya janmani (a 364 ) ādityenevodayatā loko'vabhāsitaḥ; bhavatvasyodayana iti nāma; ujjayanyāṃ nagaryāmanantanemino rājñaḥ putro jātaḥ; anantanemino rājña etadabhavatmama putrasya janmani pradyoteneva loko'vabhāsitaḥ; bhavatvasya pradyota iti nāma; tacca naivam; api sarvaṃ tadbodhisatvānubhāvāt.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: