Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 12 - Sārthavāha-avadāna

athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
yathā te guruṇādiṣṭaṃ tathā me khyātumarhasi || 2 || {2}
[Analyze grammar]

iti tena narendreṇa pṛṣṭe 'sau sugatātmajaḥ |
upagupto yatiścaivaṃ taṃ nṛpaṃ pratyabhāṣata || 3 || {3}
[Analyze grammar]

śṛṇu rājan samādhāya yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi tacchrutvā mudito bhava || 4 || {4}
[Analyze grammar]

puraikasamaye caivaṃ śākyasiṃho jagadguruḥ |
sarvajñaḥ sugataḥ śāstā sarvadharmānudeśakaḥ || 5 || {5}
[Analyze grammar]

sarvavidyādhipo nāthastraidhātukavināyakaḥ |
dharmarājo munīndro 'sau sarvasatvahitaṃkaraḥ || 6 || {6}
[Analyze grammar]

śrāvastyāṃ vahirudyāne jetāhvaye mahāvane |
anāthapiṇḍadārāme vihāre saugatāśrame || 7 || {7}
[Analyze grammar]

śrāvakairbhikṣubhiḥ sārddhamupāsakaiśca cailakaiḥ |
bodhisatvagaṇaiścāpi tathānyaiśca maharṣibhiḥ || 8 || {8}
[Analyze grammar]

vyaharatsatvahitārthena dharmāmṛtaiḥ pravarṣayan |
tatsaddharmāmṛtaṃ pātuṃ prāyayurbodhivāṃchinaḥ || 9 || {9}
[Analyze grammar]

lokapālagaṇāḥ sarve svasvasainyagaṇaiḥ saha |
brāhmaṇāḥ kṣatriyāścāpi vaiśyāḥ śūdrāśca maṃtriṇaḥ || 10 || {10}
[Analyze grammar]

amātyā dhaninaḥ paurāḥ sādhavaśca mahājanāḥ |
vaṇijaḥ sārthavāhāśca tathānye sarvajātikāḥ || 11 || {11}
[Analyze grammar]

sarvadigbhyaḥ samāgatya sarve te samupāgatāḥ |
saṃbuddhaṃ śrīghanaṃ natvā pūjayitvā samaṃtataḥ || 12 || {12}
[Analyze grammar]

parivṛtya puraskṛtya saddharmaśravaṇārthinaḥ |
kṛtāṃjalipuṭo dṛṣṭvā saṃtasthuḥ saṃmukhānatāḥ || 13 || {13}
[Analyze grammar]

athāsau bhagavāndṛṣṭvā tān sarvān samupāśritān |
ādimadhyāṃtakalyāṇaṃ dideśa dharmamuttamaṃ || 14 || {14}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokādhipādayaḥ |
harṣitāste 'numodanto nananduḥ paribodhitāḥ || 15 || {15}
[Analyze grammar]

tadaiva samaye tasyāṃ śrāvastyāṃ puri saṃsthitaḥ |
āsītsāṃyātrikotsāhī sārthavāho mahodyamī || 16 || {16}
[Analyze grammar]

svakuladharmabhṛdvīraḥ svakulavṛttimānitaḥ |
yaśodharmārthakāmāptyai samudraṃ gantumaichata || 17 || {17}
[Analyze grammar]

tato 'sau svāṃ priyāṃ bhāryāṃ bodhayitvā prayatnataḥ |
svasahāyāśca tāṃ sarvāṃ samāhūya samabravīt || 18 || {18}
[Analyze grammar]

bhavaṃto śrūyatāṃ sarve yadabhilaṣitaṃ mama |
atrāsti yadi vo vāṃchā tanme svāgantumarhatha || 19 || {19}
[Analyze grammar]

ahaṃ ratnākaraṃ gantumiche ratnasamṛddhaye |
tatprāyāta mayā sārddhaṃ yadi saṃpattimichatha || 20 || {20}
[Analyze grammar]

iti tenoditaṃ śrutvā sarve te ratnalobhitāḥ |
sahasā gaṃtumichante ratnākare mahodadhau || 21 || {21}
[Analyze grammar]

tato 'sau sārthabhṛcchīghraṃ sarve sārthagaṇaiḥ saha |
svastyayanavidhiṃ kṛtvā pratasthe saṃpramoditaḥ || 22 || {22}
[Analyze grammar]

tataḥ kramādvyatikramya grāmāraṇyavanāni ca |
sarve te pracaranto vai tīraṃ prāpurmahodadheḥ || 23 || {23}
[Analyze grammar]

tato bhāṃḍāni naukāyāmāropyāruhya ca svayaṃ |
karṇadhāraprayatnaiste jagāhire 'mbudhiṃ kramāt || 24 || {24}
[Analyze grammar]

tataḥ kramātsamullaṃghya bahudvīpāntarāṇi te |
ratnākaraṃ samāsādya ratnāni samasādhayan || 25 || {25}
[Analyze grammar]

tataste bahuratnāni samāsādya pramoditāḥ |
tataḥ pratyāgatā abdhestīrāntikaṃ samāyayuḥ || 26 || {26}
[Analyze grammar]

tatra tatkarmadoṣeṇa kālavātairvighaṭṭitaṃ |
bhidyate vahanaṃ teṣāṃ hṛdayaiḥ sā sahāśu tat || 27 || {27}
[Analyze grammar]

tadā te vaṇijaḥ sarve niḥprayatnapratikriyā |
sarvabhāṇḍaiḥ sahāgāḍhe nipeturduṣkare 'mbudhau || 28 || {28}
[Analyze grammar]

kecitphalakamālamvya samuttīrṇāḥ svavīryataḥ |
kecidvāhuvalādhānaṃ samuttīrya sthalaṃ yayuḥ || 29 || {29}
[Analyze grammar]

kecicca vilayaṃ prāptā nirālamvyanirāśrayāḥ |
utpravanto nimajjantaḥ kheditā nidhanaṃ yayuḥ || 30 || {30}
[Analyze grammar]

tataste vaṇijaḥ sarve ye viśiṣṭā viṣāditāḥ |
te yaśodhanavibhraṣṭāḥ śūnyahastā gṛhaṃ yayuḥ || 31 || {31}
[Analyze grammar]

tathāsau sārthavāho 'pi gṛhaṃ prāpto viṣāditaḥ |
etadvṛttaṃ svabhāryāyāḥ kathitvaivaṃ vyacintayat || 32 || {32}
[Analyze grammar]

hā hā me mandabhāgyatvājjāyate mīdṛśī vipat |
atrāhaṃ kiṃ kariṣyāmi yato bhāgyaṃ na vidyate || 33 || {33}
[Analyze grammar]

bhāgyavānpuruṣo dhīro bhāgyavān kuśalī sudhīḥ |
bhāgyena labhyate saṃpad yaśaḥ saukhyaguṇānvitaḥ || 34 || {34}
[Analyze grammar]

dhīḥ śrīlakṣmīyaśoratnaṃ valaṃ saṃpatkṣaṇādayaḥ |
etadādyā guṇāḥ sarve śobhanti bhāgyamāśritāḥ || 35 || {35}
[Analyze grammar]

nihīnabhāgyavṛttestu puruṣasyāpi saṃmate |
etadādyādiguṇāḥ sarve na prasiddhyaṃti sarvataḥ || 36 || {36}
[Analyze grammar]

tadatra kiṃ kariṣye 'haṃ kva yāsyāmi dhanāptaye |
dhanahīnā na śobhante gṛhasthāḥ sādhavo 'pi hi || 37 || {37}
[Analyze grammar]

varaṃ prāṇaparityāgaṃ na tu dravyairvinā gṛhe |
paśuvannirasaṃ bhuktvā sthāsyāmyevaṃ nirutsavaṃ || 38 || {38}
[Analyze grammar]

bhāgyena labhyate dravyaṃ bhāgyaṃ dharmeṇa labhyate |
dharme hi jāyate sveṣṭadevatāyāḥ prasādataḥ || 39 || {39}
[Analyze grammar]

taddharmabhāgyalabdhārthaṃ svakuladevatāṃ prati |
samyagārādhayitvaivaṃ yāyāṃ ratnākaraṃ punaḥ || 40 || {40}
[Analyze grammar]

manasīti viniścitya sa sārthavāhakaḥ punaḥ |
svakuladevatāṃ samyagārādhya samayācata || 41 || {41}
[Analyze grammar]

namaste devate nityaṃ bhaje 'haṃ śaraṇaṃ gataḥ |
kṣaṃtavyaṃ me 'parādhatvaṃ prasīda parameśvara || 42 || {42}
[Analyze grammar]

itthaṃ sā devatā samyagārādhya saṃpramoditā |
sarvasārthān samāhūya punarevamabhāṣata || 43 || {43}
[Analyze grammar]

bho bhavanto vijānīdhvaṃ vayaṃ sarve vaṇigjanāḥ |
tadatra bhavatāmagre kathyate me samīhitaṃ || 44 || {44}
[Analyze grammar]

yadbhavanto vayaṃ sarve sārthavāhakulodbhavāḥ |
tattathaiva gṛhe sthitvā naiva śobhāṃ vrajemahi || 45 || {45}
[Analyze grammar]

tasmātsvakulavṛttisthaiḥ sarvairasmābhirudyataiḥ |
yaśodharmasukhāptyarthaṃ karttavyaṃ dhanasādhanaṃ || 46 || {46}
[Analyze grammar]

dhanahīnā na śobhante gṛhasthā hi kuṭuṃvinaḥ |
sārthavāho 'stu śobhante vahuratnārjanodyatāḥ || 47 || {47}
[Analyze grammar]

tadviṣādaṃ parityaktvā yaśoratnasukhāptaye |
dhairyamālamvya sarvaiśca karttavyaṃ dhanasādhanaṃ || 48 || {48}
[Analyze grammar]

dhanavānpuruṣo lokaiḥ sarvatrāpi pramānyate |
dhanena sādhayeddharmaṃ dharmeṇa sadgatiṃ vrajet || 49 || {49}
[Analyze grammar]

tasmānnityaṃ mahotsāhais ñltyaktvālasyakuśīdatā |
arjanīyaṃ prayatnena dhanaṃ dānāya bhuktaye || 50 || {50}
[Analyze grammar]

dānaṃ vibhūṣaṇaṃ loke dānaṃ durgatinivāraṇaṃ |
dānaṃ svargasya sopānaṃ dānaṃ śāntikaraṃ sadā || 51 || {51}
[Analyze grammar]

asmāddānaṃ sadā kartuṃ bhoktuṃ saukhyaṃ yathechayā |
bhūyo ratnākaraṃ gaṃtumarhāmahe dhanārjane || 52 || {52}
[Analyze grammar]

tatra ratnāni saṃgṛhya svastipratyāgatā vayaṃ |
yāvajjīvaṃ sukhaṃ bhuktvā dānaṃ kṛtvā vasemahi || 53 || {53}
[Analyze grammar]

yadi daivo vipattiḥ syātsamudre patitā vayaṃ |
tīrtharāje mṛtāḥ sarve yāsyāmaḥ svargatiṃ dhruvaṃ || 54 || {54}
[Analyze grammar]

yadi bhāgyādathāsmākaṃ devānāṃ ca prasādataḥ |
yātrāsiddhirbhavennūnaṃ yāvajjīvaṃ sukhaṃ tadā || 55 || {55}
[Analyze grammar]

asmād ratnākare gantuṃ iche ratnapralabdhaye |
tatprāyāta mayā sārddhaṃ yadi saṃpattimichatha || 56 || {56}
[Analyze grammar]

iti tasyoditaṃ śrutvā te sarve vaṇijo mudā |
tathā tena sahaichānta gantuṃ ratnākaraiḥ punaḥ || 57 || {57}
[Analyze grammar]

tato 'sau sārthabhṛcchīghraṃ dhṛtvā svastyayanaṃ mudā |
sarve sārthagaṇaiḥ sārddhaṃ pratasthe svapurādvahi || 58 || {58}
[Analyze grammar]

tataḥ kramādvyatikramya grāmāraṇyavanāni ca |
pracarantaśca te sarve tīraṃ prāpurmahodadheḥ || 59 || {59}
[Analyze grammar]

tatra sarve 'pi te sārthā bhāṇḍāni vahane kramāt |
āropya sahasārūḍhā jagāhire mahāmbudhau || 60 || {60}
[Analyze grammar]

tataḥ kramātsamullaṃghya vahudvīpāntarāṇi te |
ratnākaraṃ samāsādya ratnāni samasādhayan || 61 || {61}
[Analyze grammar]

tatra te vahuratnāni samāgṛhya praharṣitāḥ |
tataḥ pratyāgatāścābdhestīrāntikamupāyayuḥ || 62 || {62}
[Analyze grammar]

tatastaddaivayogena kālikāvātaghaṭṭitā |
sā naukā bhidyate caivaṃ teṣāṃ vai hṛdayaiḥ saha || 63 || {63}
[Analyze grammar]

tadā te vaṇijaḥ sarve niḥprayatnapratikriyā |
sarvabhāṇḍaiḥ sahāgāḍhe nyapatanduṣṭare 'mbudhau || 64 || {64}
[Analyze grammar]

tatra te vilayaṃ prāptā nirālaṃvā nirāśrayāḥ |
unmajjanto nimajjantaḥ preritāstīramūrmibhiḥ || 65 || {65}
[Analyze grammar]

kecitphalakamāśritya samuttīrya svavīryataḥ |
kecidvāhuvalādhānaiḥ samuttīrya sthalaṃ yayuḥ || 66 || {66}
[Analyze grammar]

kecinnihīnavīryāṅgā hanyamānā mahormibhiḥ |
utplavantā nimajjantaḥ kheditā nidhanaṃ yayuḥ || 67 || {67}
[Analyze grammar]

tatasteṣāṃ ca sārthānāṃ ye 'vaśiṣṭā sujīvinaḥ |
yaśoratnaviyuktāste śūnyahastā gṛhaṃ yayuḥ || 68 || {68}
[Analyze grammar]

tathāsau sārthavāho 'pi gṛhaṃ gatvā viṣāditaḥ |
etadvṛttaṃ svavaṃdhūnāṃ kathitvaivamabhāṣata || 69 || {69}
[Analyze grammar]

hā mayā kiṃ kṛtaṃ pāpaṃ yenedrigjāyate vipat |
dvidhāpi siddhyate naiva yato bhāgyaṃ na vidyate || 70 || {70}
[Analyze grammar]

pāpairna siddhyate karma atra yatnasya kiṃ valaiḥ |
dharmeṇa siddhyate karma tasmāddharmo valottamaḥ || 71 || {71}
[Analyze grammar]

tasmāddharmaṃ puraskṛtya karttavyaṃ dravyasādhanaṃ |
dravyena sādhayetkarma sadgatiṃ samavāpnuyāḥ || 72 || {72}
[Analyze grammar]

karma tu siddhyate samyakkulavṛttiṃ ca cāriṇāṃ |
kulavṛttiṃ parityajya yo 'nyavṛttau caretkudhīḥ || 73 || {73}
[Analyze grammar]

sa ihāpi paribhraṣṭaḥ paratra durgatiṃ vrajet |
yenaivaṃ sadgatiprāptistadaiva karmma sādhayet || 74 || {74}
[Analyze grammar]

yato 'pi durgatiṃ prāptistatkarma tarhitaṃ budhaiḥ |
tadatra kiṃ kariṣye 'haṃ kva yāsyāmyarthamarjituṃ |
arthaṃ vinā kathaṃ dharmaṃ karttavyaṃ hi kuṭuṃvibhiḥ || 75 || {75}
[Analyze grammar]

vinā dharmaṃ hi saṃsāre janma jīvaṃ ca nisphalaṃ |
kiṃ te na pauruṣeṇāpi yena dharmaṃ na sādhyate || 76 || {76}
[Analyze grammar]

dhigdhigme janma saṃsāre jīvituṃ na tathotsahe |
varaṃ prāṇaparityāgaṃ na tvevaṃ cirajīvitaṃ || 77 || {77}
[Analyze grammar]

avaśyaṃ jantubhirmṛtyurgantavyaṃ ekadhā dhruvaṃ |
tato 'tra martumichāmi na tvevamuṣituṃ gṛhe || 78 || {(78)}
[Analyze grammar]

evaṃjīvo na śobhe 'haṃ dhigpravādāgnidagdhitaḥ |
kathaṃ me śāmyate duḥkhaṃ yenāhaṃ parikheditaḥ || 79 || {(78)}
[Analyze grammar]

kiṃ karttavyaṃ kva gantavyaṃ yatnaṃ cātra na vidyate |
sarvathāhaṃ vinaṣṭo 'smi ko me 'sti rakṣako janaḥ || 80 || {79}
[Analyze grammar]

yaśodharmaparibhraṣṭo vrajeyaṃ durgatiṃ khalu |
tadāhaṃ kiṃ kariṣyāmi dharmayaśaḥsukhānvitaḥ || 81 || {80}
[Analyze grammar]

mānuṣye labhyamāne hi kuto dharmānusādhanaṃ |
vinā dharmmaṃ yaśodravyaḥ kiṃ saukhyaṃ gṛhavāsināṃ || 82 || {81}
[Analyze grammar]

vinā dharmayaśodravyairyo gṛhasthaḥ paśuḥ khalu |
dharmeṇa sādhayeddravyaṃ yaśobhāgyasukhāptaye || 83 || {82}
[Analyze grammar]

dharmāddhi jāyate puṇyaṃ dānaśīlakṣamādibhiḥ |
puṇyenaiva pralabhyante caturvargā api dhruvaṃ || 84 || {83}
[Analyze grammar]

tadeteṣāṃ mamaiko 'pi na vidyate kathaṃ cana |
hā hato 'smi svadaivena kiṃ karomi vikheditaḥ || 85 || {84}
[Analyze grammar]

sarvathāhaṃ vinaṣṭo 'smi namo daivāya karmaṇe |
evaṃ teṣāṃ svavaṃdhūnāṃ vilapītvā sa sārthapaḥ || 86 || {85}
[Analyze grammar]

tasthau cintākulībhūto dhanārjananirāśrayā |
evaṃ vyavasthitaṃ dṛṣṭvā taṃ te sarve 'pi vāṃdhavāḥ || 87 || {86}
[Analyze grammar]

datvāśvāsaṃ vinodāya bodhayante dhruvaṃ tathā |
sādho sārthapate satyaṃ tatsarvaṃ yattvayocyate || 88 || {87}
[Analyze grammar]

tadevaṃ dhairyamālaṃvya prodyamasva gṛhe vasan |
sādho kutrāpi mā dhāva nirmāṇasadṛśaṃ phalaṃ || 89 || {88}
[Analyze grammar]

yāvadevāmbhasā kumbhaḥ siṃdhāvandhau 'vapūryate |
yadabhāvi na tadbhāvi bhāvi naiva tadanyathā || 90 || {89}
[Analyze grammar]

avaśyaṃ bhāvino bhāvā bhavaṃti sarvadehināṃ |
avaśyaṃ bhāvino bhāvā na bhaveyustathā yadi || 91 || {90}
[Analyze grammar]

pitrā tyaktaḥ kathaṃ rāmo rājyabhraṣṭo vanaṃ yayau |
tatrāpi vasatastasya bhāryā śītā pativratā || 92 || {91}
[Analyze grammar]

āhṛtya rakṣasā nītā kathaṃ laṃkāpure 'vasat |
tato rāmeṇa vīryeṇa hatvāsau rāvaṇastataḥ || 93 || {92}
[Analyze grammar]

pratyānīya punaḥ śītā tyaktā bharttrā svayaṃ kathaṃ |
punarṛṣeḥ samānīya sabhāmadhye parikṣitā || 94 || {93}
[Analyze grammar]

tataḥ pṛthyā svayaṃ gṛhya sītānītā rasātalaṃ |
tatastadvirahārttāsau rāmaḥ saṃsāranispṛhaḥ || 95 || {94}
[Analyze grammar]

nadyāṃ prāṇasvayaṃ tyaktvā janaṃ sārddhaṃ divaṃ yayau |
evamanye 'pi rājāno yudhiṣṭhirā nṛpādayaḥ |
rājyabhraṣṭā vane gatvā vibhramuste 'pi daivataḥ || 96 || {95}
[Analyze grammar]

evamanye 'pi lokāśca sarvatraidhātukabhavāḥ |
uttamā adhamā madhyā saṃti te 'pi svadaivataḥ || 97 || {96}
[Analyze grammar]

kecidgṛhe mṛtāḥ kecijjāyamānā mṛtā api |
kecidvālye mṛtāḥ kecitkaumāratve mṛtāstathā || 98 || {97}
[Analyze grammar]

yauvane 'pi mṛtāḥ kecinmṛtā vṛddhe vadanti me |
sarve 'pyevaṃ mṛtā lokāḥ svasvadaivapramāṇataḥ || 99 || {98}
[Analyze grammar]

evaṃ devādayo lokāḥ sukhaduḥkhānuyoginaḥ |
svasvadaivānubhāvena ṣaḍgatiṣu caranti te || 100 || {99}
[Analyze grammar]

kecidvālye sukhaṃ bhuktvā yauvane duḥkhabhāginaḥ |
kecicca yauvane saukhyaṃ bhuktvā vṛddhe suduḥkhitāḥ || 101 || {100}
[Analyze grammar]

kecicca duḥkhitā vālye yauvane saukhyabhāginaḥ |
vṛddhatvasya sukhībhūtā bhavaṃti te 'pi hi daivataḥ || 102 || {1}
[Analyze grammar]

sarve 'pi sukhamichanti duḥkhaṃ nechati kaścana |
tathā sukhāni saṃprāptuṃ yatnaṃ kurvantyanekaśaḥ || 103 || {2}
[Analyze grammar]

keṣāṃ citsiddhyate yatnaṃ keṣāṃ cidvā na siddhyati |
keṣāṃ cidvighnatāṃ yāti tatsarvaṃ daivayogataḥ || 104 || {3}
[Analyze grammar]

tathā ca rogiṇāṃ rogā vaidyopacāraṇairapi |
varddhyante naiva śāmyante tadapi daivayogataḥ || 105 || {4}
[Analyze grammar]

keṣāṃ cid rogiṇāṃ rogā vinā vaidyopacāraṇe |
śāmyaṃte yatnato cāpi tadapi daivayogataḥ || 106 || {5}
[Analyze grammar]

tathā caldmaṃtriṇāṃ maṃtrāḥ siddhyante yatnato laghuḥ |
keṣāṃ cidvighnatāṃ yānti tadapi daivakāraṇāt || 107 || {6}
[Analyze grammar]

tathaivaṃ vaṇijāṃ lābhoḥ siddhyante yatnato 'pi ca |
keṣāṃ cinnaiva yatnena tadapi daivayogataḥ || 108 || {7}
[Analyze grammar]

tathā vīrā raṇe śatruṃ vinā yatnaṃ jayaṃtyapi |
kecittu ripunā yuddhe hanyamānā mṛtāḥ pare || 109 || {8}
[Analyze grammar]

kecitkṛtvā mahāyuddhaṃ hanyamānāḥ parasparaṃ |
tyaktvā dehaṃ gatāḥ svargaṃ tadapi daivayogataḥ || 110 || {9}
[Analyze grammar]

evaṃ sāṃyātrikā ratnaṃ prāptuṃ ratnākaraṃ gatāḥ |
kecid ratnāni saṃgṛhya svasti pratyāgatā gṛhaṃ || 111 || {10}
[Analyze grammar]

kecid ratnamalabdhaṃ vai śūnyahastā gṛhāgatāḥ |
kecicca nidhanaṃ yātāstatraiva makarālaye || 112 || {11}
[Analyze grammar]

kecid yatnātsamuttīrya jīvanto gṛhamāgatāḥ |
kecicca jāṃgale caurairnihatā maraṇaṃ gatāḥ || 113 || {12}
[Analyze grammar]

kecicca jaṃtubhirmārge hiṃsyamāne mṛtā vane |
keṣāṃ citsiddhyate yātrā mahallābhasamanvitāḥ || 114 || {13}
[Analyze grammar]

keṣāṃ cidvighnatāṃ yānti tathāpi daivayogataḥ |
kaiścidgṛhe nidhiḥ prāptaḥ kaiściddeśāntare vane || 115 || {14}
[Analyze grammar]

kaiściddūre bhramadbhiśca naiva kiṃ citkva ciddhanaṃ |
keṣāṃ cidvarddhate saṃpad yatnāyāsaṃ vinā laghu || 116 || {15}
[Analyze grammar]

keṣāṃ ciddhīyate saṃpad rakṣitāpi prayatnataḥ |
keṣāṃ citsusthirā saṃpatkeṣāṃ cidvala asthirā || 117 || {16}
[Analyze grammar]

keṣāṃ cijjāyate naiva nānopāyārjanairapi |
evaṃ nānāprakāraiśca satvāstraidhātukodbhavāḥ || 118 || {17}
[Analyze grammar]

bhuṃjate sukhaduḥkhāni svasvadaivānusāriṇāḥ |
sukhasyānte hi duḥkhāni duḥkhasyānte sukhāni ca || 119 || {18}
[Analyze grammar]

bhuṃjante jaṃtavaḥ sarve bhramante ṣaḍgatiṣvapi |
tathā bhavanti mitrāṇi dviṣo 'pi hitakāriṇaḥ || 120 || {19}
[Analyze grammar]

mitrāṇyapi dviṣo duṣṭā bhavaṃti daivayogataḥ |
tathāmṛtaṃ viṣībhūtaṃ viṣaṃ cāpyamṛtī bhavet || 121 || {20}
[Analyze grammar]

tadapi daivayogena tasmāddaivaṃ mahadvaraṃ || 122 || {21}
[Analyze grammar]

tathā ca brahmaṇaḥ śīrṣaṃ nikṛttaṃ śūlapāṇinā |
tadapi daivayogena tasmāddaivaṃ mahāvalī || 123 || {22}
[Analyze grammar]

tathā cakrī suvīro 'pi vyādheṣu nihato mṛtaḥ |
tadapi daivayogena tasmāddaivaṃ mahadvalaṃ || 124 || {23}
[Analyze grammar]

yaśca bhūtādhipaśceśaḥ so 'pyumatto digaṃvaraḥ |
tadapi daivayogena tasmāddaivaṃ maheśvaraḥ || 125 || {24}
[Analyze grammar]

caṃdro 'pi ca kalaṃkāṅko māse māse 'pi hīyate |
tadapi daivayogena tasmāddaivaṃ mahadvalaṃ || 126 || {25}
[Analyze grammar]

evaṃ candradineśau ca graheṇāpi nipīḍitau |
tadapi daivayogena tasmāddaivaṃ mahāvalī || 127 || {26}
[Analyze grammar]

rāmo rakṣovijetāpi putreṇa nihato raṇe |
tadapi daivayogena tasmāddaivaṃ mahāvalī || 128 || {27}
[Analyze grammar]

tathārjjunaḥ sudhīro 'pi putreṇāpi hato raṇe |
tadapi daivayogena tasmāddaivaṃ mahāvalaṃ || 129 || {28}
[Analyze grammar]

tathā ca parśurāmeṇa mātāpi nihatā krudhā |
tadapi daivayogena tasmāddaivaṃ mahāvalaḥ || 130 || {29}
[Analyze grammar]

biṃbisāro nṛpendro 'pi putreṇājātaśatruṇā |
vaṃdhane māritaṃ caivaṃ tadapi daivayogataḥ || 131 || {30}
[Analyze grammar]

tasmācca brahmadattena dharmapālo sa nandanaḥ |
māritaḥ pramadātuṣṭyai tadapi daivayogataḥ || 132 || {31}
[Analyze grammar]

rājñī ca durpatī mātā svātmajasyāpi rohitaṃ |
pītvaiva nirdayā tuṣṭā tadapi daivayogataḥ || 133 || {32}
[Analyze grammar]

kṣāntivādī muniścāpi rājñā nirdayacetasā |
asinā ghātito 'raṇye tadapi daivayogataḥ || 134 || {33}
[Analyze grammar]

prasenajinnṛpeśo 'pi putreṇāpi svarājyataḥ |
nirvāsito vane bhrāntastadapi daivayogataḥ || 135 || {34}
[Analyze grammar]

evamanye 'pi rājāno hatvā jñātī svavāṃdhavān |
bhuṃjate prāpya rājyāni tadapi daivayogataḥ || 136 || {35}
[Analyze grammar]

evaṃ pitrā sutāstyaktvā mātrā ca svātmajā api |
vaṃdhumitrādibhistyaktvā keciddaivānuyogataḥ || 137 || {36}
[Analyze grammar]

bhāryāpi svāminā tyaktvā bharttāpi bhāryayā tathā |
tadapi daivayogena tasmāddaivaṃ mahattaraṃ || 138 || {37}
[Analyze grammar]

putreṇāpi pitā tyaktaṃ mātāpi jananī tathā |
dhātrī cāpi parityaktāstathā pautrapitāmahaḥ || 139 || {38}
[Analyze grammar]

tathā pitāmahastyaktaḥ putraiścāpyatinirdayaiḥ |
tadapi daivayogena tasmāddaivaṃ mahattaraṃ || 140 || {39}
[Analyze grammar]

tathā rājñā svabhṛtyāśca sevakā api sajjanāḥ |
aparādhaṃ vinā tyaktāstadapi daivayogataḥ || 141 || {40}
[Analyze grammar]

tathā sakhisahāyāṃ ca vaṃdhumitrasuhṛjjanān |
parityaktvā nihaṃtyante tadapi daivayogataḥ || 142 || {40*}
[Analyze grammar]

tathā śiṣyān gururhanti śiṣyo hanti gurumapi |
tadapi daivayogena tasmāddaivaṃ mahattaraṃ || 143 || {41}
[Analyze grammar]

tathāpi ghnanti bharttāraṃ svāminaṃ sevakānnapi |
tadapi daivayogena tasmāddaivaṃ mahattaraṃ || 144 || {42}
[Analyze grammar]

tathā ca svayamātmānaṃ ghnanti kecid ruṣānvitāḥ |
tadapi daivayogena tasmāddaivaṃ mahattamaḥ || 145 || {43}
[Analyze grammar]

kecicchastraiḥ svayaṃ hatvā kecidbhuktvā viṣādikaṃ |
kecidagnau jale svabhre prapātātpatitā mṛtāḥ || 146 || {44}
[Analyze grammar]

kecitpāśaiḥ svayaṃ badhya mṛtāḥ kecicca vaṃdhane |
kecitpānāśanādīṃśca tyaktvā yāṃti yamālayaṃ || 147 || {45}
[Analyze grammar]

evaṃ kṛtvāpi yāntyeva kecidvāpi surālayaṃ |
kecicca narake yānti tatsarvaṃ daivayogataḥ || 148 || {46}
[Analyze grammar]

tathā mṛddārupāṣāṇe nānādhātupratiṣṭhitāḥ |
devatāśca dadantyevaṃ phalaṃ daivaniyogataḥ || 149 || {47}
[Analyze grammar]

pare 'pi svajanā iṣṭāḥ sahajā api ca dviṣaḥ |
bhavanti tatkṣaṇādeva tadapi daivayogataḥ || 150 || {48}
[Analyze grammar]

evaṃ traidhātukotpannāḥ sarve satvāśca jaṃtavaḥ |
ṣaḍgatiṣu bhramantaste caranti daivayogataḥ || 151 || {49}
[Analyze grammar]

kecidvīrā guṇāḍhyāśca suṃdarā bhāgyamāninaḥ |
sarvasaṃpatsamṛddhāśca cakravarttinṛpādayaḥ || 152 || {50}
[Analyze grammar]

kecicca nirguṇāḥ prāḍhyāḥ kecinnirguṇinaḥ śaṭhāḥ |
kecicca vikalāṃgāśca guṇasaṃpattibhāginaḥ || 153 || {51}
[Analyze grammar]

kecicca suṃdarā mūrkhā nirdhanā nirguṇāḥ śaṭhāḥ |
kecicca guṇinaḥ prāḍhyā nīcakarmānucāriṇaḥ || 154 || {52}
[Analyze grammar]

kecinnīcakulotpannāḥ guṇāḍhyāḥ sādhuvṛttayaḥ |
dātāro dhanino vīrāḥ sarvasatvānupālakāḥ || 155 || {53}
[Analyze grammar]

keciduccakulotpannā nirguṇā duṣṭavṛttayaḥ |
kṛpaṇā vikalāṃgāśca nirdayāśca durāśayāḥ || 156 || {54}
[Analyze grammar]

kecidvīrā hyalābhijñāḥ kulīnāḥ sādhavo 'pi ye |
te 'pi jātinihīne 'pi bhajaṃti śaraṇaṃ gatāḥ || 157 || {55}
[Analyze grammar]

kecicca guṇavanto 'pi kucelāḥ kṛśagātrikāḥ |
pretavadbhujyamānāśca caraṃti bhikṣukā bhuvi || 158 || {56}
[Analyze grammar]

kecicca nirguṇā vāpi vaṃcakā duṣṭamānasāḥ |
mānyante sādhuval loke tadapi daivayogataḥ || 159 || {57}
[Analyze grammar]

evaṃ nānāvidhā lokāḥ ṣaḍgatiṣu samudbhavāḥ |
sukhaduḥkhāni bhuṃjante bhramaṃti daivayogataḥ || 160 || {58}
[Analyze grammar]

tasmāddaivaṃ mahāvīraṃ sarvatraidhātukeṣvapi |
kenāpi śakyate naiva vaśe netuṃ kathaṃ cana || 161 || {59}
[Analyze grammar]

tena daivaṃ mahānāthaḥ sarvakarmādhipaḥ prabhuḥ |
sraṣṭā bharttā ca harttā ca traidhātuvāsināmapi || 162 || {60}
[Analyze grammar]

tasyāpyadhipatibrahmā sarvalokeśvaro vidhiḥ |
tattasya śaraṇaṃ gatvā bhaktyā nityaṃ samarcaya || 163 || {61}
[Analyze grammar]

tasmiṃ tuṣṭe vidhau devaiḥ parituṣṭaṃ bhaveddhruvaṃ |
tato daivaprasādena sarvatra maṃgalaṃ bhavet || 164 || {62}
[Analyze grammar]

daive tuṣṭe susiddhyante sarvakarmāṇi yatnataḥ |
viruddhe tu na siddhyante yatnaiḥ saṃsādhitānyapi || 165 || {63}
[Analyze grammar]

tasmāddaivādhipaṃ devaṃ brahmāṇaṃ caturānanaṃ |
bhaja daivaprasannāya sarvakāryaprasiddhaye || 166 || {64}
[Analyze grammar]

daivaṃ brahmaprasādena śubhadaṃ saṃmukhī bhavet |
tataste maṃgalaṃ nityaṃ sarvakāryeṣu saṃbhavet || 167 || {65}
[Analyze grammar]

evaṃ sārthapate natvā vidhānaṃ kāryasādhanaṃ |
vidhinārādhya sadbhaktyā kuruṣva karmasādhanaṃ || 168 || {66}
[Analyze grammar]

tathā cetsarvathā nityaṃ yātrāyaṃ maṃgalaṃ bhavet |
anyadvā cintitaṃ kāryaṃ sarvāpyevaṃ prasatsyate || 169 || {67}
[Analyze grammar]

yadi vāṃchāsti te bhūyo gantuṃ ratnākaraṃ prati |
tathābhyarcya vidhātāraṃ gachetsvasti bhavetkhalu || 170 || {68}
[Analyze grammar]

iti tenoditaṃ śrutvā sārthavāhastatheti saḥ |
pratijñāya samabhyarcya brahmāṇaṃ prārthayattadā || 171 || {69}
[Analyze grammar]

namaste bhagavanbrahmaṃ yātrāsiddhiṃ kuruṣva me |
evaṃ vidhiṃ samārādhya sa sārthādhipatistataḥ || 172 || {70}
[Analyze grammar]

ratnaṃ prāptyai punaḥ sārthān samāhūyābravīttathā |
bhavantaḥ śrūyatāṃ vākyaṃ yanmayā samudīritaṃ || 173 || {71}
[Analyze grammar]

atrāsti yadi vo vāṃchā tathā kartuṃ samudyatāṃ |
ahaṃ ratnākaraṃ bhūyo gantuṃ ichāmi sāṃprataṃ || 174 || {72}
[Analyze grammar]

tad yadīchatha ratnāni tathā yāta mayā saha |
kiṃ cāpyatra vayaṃ sarve sārthavāhakulodbhavāḥ || 175 || {73}
[Analyze grammar]

tadgṛhe paśuvadbhuktvā kathaṃ śobhī vrajemahi |
saṃsāre sarvajaṃtūnāṃ ekadhā maraṇaṃ dhruvaṃ || 176 || {74}
[Analyze grammar]

tatkiṃ no maraṇe bhītyā mṛtyuṃ kena nivāryate |
yadi daivādvipattiḥ syādasmākaṃ karmmadoṣataḥ || 177 || {75}
[Analyze grammar]

sarvatīrthajalādhāre mṛtāḥ svargaṃ vrajemahi |
yadi bhāgyācca no yātrā siddhā svastimatī bhavet |
tadā jīvaṃ sukhaṃ dānaṃ kṛtvā svargaṃ vrajemahi |
tadviṣādaṃ parityajya yaśodharmmasukhāptaye || 178 || {76}
[Analyze grammar]

vīryotsāhaṃ samādhāya samāyāta mayā saha |
iti tasya vacaḥ śrutvā sarve te vaṇijo mudā || 179 || {77}
[Analyze grammar]

tatheti ca samutsāhaṃ kṛtvā gaṃtuṃ samudyatāḥ |
tataḥ sarve 'pi te sārthā dhṛtvā svastyayanaṃ vidhiṃ || 180 || {78}
[Analyze grammar]

paṇyamādāya tenaiva saha sārthabhṛtā yayuḥ |
tataste prasthitāḥ sarve grāmāraṇyavanasthalīḥ || 181 || {79}
[Analyze grammar]

samuttīrya kramād yātāstīraṃ prāpurmahodadheḥ |
tatra nāvi samārūḍhā karṇadhāraprayatnataḥ || 182 || {80}
[Analyze grammar]

marutāṃte 'nukūlena jagāhire mahodadhiṃ |
tatasteṣāṃ ca sarveṣāṃ daivayogānuyogataḥ || 183 || {81}
[Analyze grammar]

sā naukā kālikāvātasaṃkṣubdhābhūdvibheditā |
tadā sarve 'pi te sārthā dṛṣṭvā naukāṃ vibheditāṃ || 184 || {82}
[Analyze grammar]

trasitāḥ sahasā tasmātpratyāyayuḥ prayatnataḥ |
tataste vaṇijaḥ sarve vipaṃnāśā viṣāditāḥ || 185 || {83}
[Analyze grammar]

rātrau svasvagṛhe gatvā vibhagnāsā viṣedire |
tathāsau sārthavāho 'pi lajjitaḥ khaṇḍitāśayaḥ || 186 || {84}
[Analyze grammar]

kheditātmā gṛhe tasthau mūkavaddhi natotsavaḥ |
tato bhāryā satī bhadrā patikhedavibheditaṃ |
dṛṣṭvā taṃ vikalībhūtaṃ samupetyābravītpunaḥ || 187 || {85}
[Analyze grammar]

mā viṣādaṃ kṛthāḥ svāminnatra dhairyaṃ samāśrayaḥ |
dharmiṣṭhe śaraṇaṃ gatvā kuruṣva dharmasādhanaṃ || 188 || {86}
[Analyze grammar]

dharmmeṇa jīyate pāpaṃ niṣpāpo nirmalāśayaḥ |
śuddhacitto viśuddhātmā puṇyātmā bhāgyamāpnuyāt || 189 || {87}
[Analyze grammar]

tato bhāgyavataḥ puṃso yad yatkarmaṇi sādhitaṃ |
tattatsarvaṃ prasiddhyeta tasmāddharmaṃ carottamaṃ || 190 || {88}
[Analyze grammar]

dharmameva suhṛdmitramihāmutra sahānugaḥ |
dharmmeṇa pālyate sarvaṃ tasmāddharmo jagatsuhṛt || 191 || {89}
[Analyze grammar]

dharmā nānāvidhā loke kulacaryānusarataḥ |
sarveṣāmapi dharmāṇāṃ dayā dharme viśiṣyate || 192 || {90}
[Analyze grammar]

dayāluḥ sugato buddho dharmarājastathāgataḥ |
samantabhadra ātmajñaḥ sarvasatvahitaṃkaraḥ || 193 || {91}
[Analyze grammar]

sarvajño mārajicchāstā jagannāthaḥ śubhārthadaḥ |
ṣaḍabhijño jagadbharttā sarvalokādhipeśvaraḥ || 194 || {92}
[Analyze grammar]

tasmāttasya munīndrasya sadbhaktyā śaraṇaṃ vrajan |
saddharmaśaraṇaṃ kṛtvā bhaja nityamupāsakaḥ || 195 || {93}
[Analyze grammar]

tataste naśyate pāpaṃ maṃgalaṃ ca bhaveddhruvaṃ |
tadaiva sarvakāryāṇi sametsyaṃte na saṃśayaḥ || 196 || {94}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa sārthādhipatirmudā |
tatheti saṃpratijñāya saṃbuddhaśaraṇaṃ yayau || 197 || {95}
[Analyze grammar]

namaste bhagavannātha pāpistho 'haṃ sudurbhagaḥ |
bhavatāṃ śaraṇaṃ gache tanmāṃ dṛṣṭvāśu rakṣatāṃ || 198 || {96}
[Analyze grammar]

yanmayā prakṛtaṃ pāpaṃ kāritaṃ vānumoditaḥ |
tatsarvaṃ deśayiṣyāmi tanme dehi śubhāṃ gatiṃ || 199 || {97}
[Analyze grammar]

bhavatāṃ sarvadā nātha śaraṇaṃ yāmyupāsakaḥ |
anyo me śaraṇaṃ nāsti tanmāṃ rakṣa sadā bhaje || 200 || {98}
[Analyze grammar]

tridhāpi me jagannātha yātrā bhagnā svadaivataḥ |
gṛhasthaḥ sārthavāho 'haṃ tanme dehi susaṃpadaḥ || 201 || {99}
[Analyze grammar]

yanvahaṃ sāṃprataṃ nātha bhavataṃ śaraṇaṃ vrajan |
bhūyo ratnākaraṃ gantuṃ ichāmi ratnalabdhaye || 202 || {100}
[Analyze grammar]

yadi yātrā bhavetsiddhi yāval lābhaṃ ca lapsyate |
tadupāyena saṃbuddhaṃ pūjayeyaṃ sasāṃghikaṃ || 203 || {1}
[Analyze grammar]

ityevaṃ niścayaṃ kṛtvā saṃbuddhaṃ saṃsmaranmuhuḥ |
tāṃ bhāryāṃ bhadrikāṃ dṛṣṭvā punarevamabhāṣata || 204 || {2}
[Analyze grammar]

bhadre tvayā yadādiṣṭaṃ tathā kartuṃ samutsahe |
adyāgreṇa jagannāthaṃ śaraṇaṃ yāsyāmyupāsakaḥ || 205 || {3}
[Analyze grammar]

bhadre nāmnā jinendrasya yāsye ratnākare punaḥ |
yadi yātrā bhavetsiddhi yāval lābhaṃ ca lapsyate || 206 || {4}
[Analyze grammar]

tadupārddhena ratnena sasaṃghaṃ sugataṃ tadā |
yathārhaṃ pūjayiṣye 'hamiti saṃkalpitaṃ mayā || 207 || {5}
[Analyze grammar]

yadi daivādvipattiḥ syātsaṃbuddhanāma saṃsmaran |
sarvatīrthajalādhāne mṛto yāyāṃ sukhāvatīṃ || 208 || {6}
[Analyze grammar]

tadatra yadi me kāryaṃ śubhaṃ kartuṃ samichasi |
tadviṣādaṃ parityajya dhairyaṃ kṛtvā sukhaṃ vasa || 209 || {7}
[Analyze grammar]

iti bharttroditaṃ śrutvā sā bhāryā bhadrikā satī |
tatheti pratisaṃmodya svāminaṃ taṃ samabravīt || 210 || {8}
[Analyze grammar]

yadyevaṃ te samīhāsti kṛtvetaṃ niścayaṃ prabho |
saṃbuddhasmaraṇaṃ dhṛtvā gacha svastiṃ samācara || 211 || {9}
[Analyze grammar]

yadi buddhakṛpādṛṣṭiḥ satveṣu vidyate kila |
tathāvaśyaṃ sa saṃbuddhaḥ paśyantvāṃ cāpyacetkhalu || 212 || {10}
[Analyze grammar]

tadā te maṅgalaṃ nityaṃ yātrā svastimatī bhavet |
tataste janma saṃsāre sāphalyaṃ ca bhavetkhalu || 213 || {11}
[Analyze grammar]

tena svāmiṃ jineṃdrasya nāmasvastyayanaṃ dadhat |
gacha yātrā susiddhāstu svasti pratyāgatāśu ca || 214 || {12}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa sārthādhipatirmudā |
bhūyaḥ sārthagaṇān sarvān samāhūyābravīttathā || 215 || {13}
[Analyze grammar]

bhavanta śrūyatāṃ vākyaṃ yanmayātra samīhitaṃ |
ahaṃ ratnākaraṃ bhūyo gantumichāmi sāṃprataṃ || 216 || {14}
[Analyze grammar]

tadasti yadi vo vāṃchā yaśaḥsaṃpatsukhāptaye |
samāyāta mayā sārddhaṃ ratnākaraṃ vrajemahi || 217 || {15}
[Analyze grammar]

yadi bhāgyāddhi no yātrā siddhā svastimatirbhavet |
yāvajīvaṃ sukhaṃ dharmaṃ kṛtvā svargaṃ vrajemahi |
atha vā syādvipattirnaḥ sarvatīrthajalāśraye |
mṛtāḥ svargaṃ gamiṣyāmo hyavaśyaṃ maraṇe sati || 218 || {16}
[Analyze grammar]

paśuvatkiṃ gṛhe sthitvā sukhaṃ vā kiṃ yaśo vinā |
yaśonvitā mṛtā ye hi tatpumāṃso narottamāḥ || 219 || {17}
[Analyze grammar]

yadarthameva jīvāmastadarthaṃ yanna vidyate |
kiṃ tena jīvitenāpi kevalaṃ duḥkhabhāginaḥ || 220 || {18}
[Analyze grammar]

varamevādya me mṛtyurna vyarthaṃ cirajīvitaṃ |
yasmācciramapi sthitvā mṛtyur kena nivāryate || 221 || {19}
[Analyze grammar]

iti mṛtyubhayaṃ dṛṣṭvā sarvatrāpyanivāraṇaṃ |
tyaktvā viṣādakauśīdyaṃ prodyamahyaṃ yaśorjane || 222 || {20}
[Analyze grammar]

evaṃ nānāprakāreṇa tena sārthabhṛtāpi te |
bodhyamānā vaṇiksaṃghāḥ kiṃ cinnaiva samūcire || 223 || {21}
[Analyze grammar]

abhadro 'yaṃ pumāṃ cāpi yato yātrā na siddhyati |
iti tena mahāṃbhodhau naiko 'pi gantumaichata || 224 || {22}
[Analyze grammar]

atha sārthapatirdṛṣṭvā tān sarvān viratotsavān |
eko 'pi vā svayaṃ gantumaichad ratnākaraṃ prati || 225 || {23}
[Analyze grammar]

tato bhāryāṃ samāmaṃtrya paribodhya prasannadhīḥ |
svastyayanavidhiṃ kṛtvā pratasthe bhārakaiḥ saha || 226 || {24}
[Analyze grammar]

tataḥ paṇyaṃ samādāya bhāravāhajanaiḥ saha |
purādvahi vinirgatya kramāddeśāṃtaraṃ yayau || 227 || {25}
[Analyze grammar]

kramāccaṃcūryamāno 'sau grāmāraṇyavanasthalīḥ |
parikraman samullaṃghya prāpustīraṃ mahodadheḥ || 228 || {26}
[Analyze grammar]

tatrāsau sārthabhṛddṛṣṭvā taṃ samudraṃ mahāmbudhiṃ |
kṛtāṃjalipuṭo natvā prārthayaccharaṇaṃ gataḥ || 229 || {27}
[Analyze grammar]

namaste jīvamādhāra sarvasatvārthasaṃpade |
tvadāsayā samāyāmi tadāśāṃ me prapūraya || 230 || {28}
[Analyze grammar]

tato 'sau karṇadhāraṃ ca toṣayitvā prabodhayan |
kṛtāṃjalipuṭo natvā saṃdhṛtvā samayācata || 231 || {29}
[Analyze grammar]

karṇadhāra mahāvāho tavāhaṃ śaraṇaṃ vraje |
tatsvasti cārayannaukāṃ yātrāsiddhiṃ prasādhaya || 232 || {30}
[Analyze grammar]

tathāsau vahanaṃ kṛtvā dṛḍhītaṃ gāḍhavaṃdhitaṃ |
kṛtāṃjalipuṭo natvā saṃdhṛtvā samayācata || 233 || {31}
[Analyze grammar]

yathā mātā ca garbhasthaṃ vālakaṃ saṃprarakṣate |
tathā māmeva garbhasthe nauke mātaḥ prarakṣatāṃ || 234 || {32}
[Analyze grammar]

tataśca sugataṃ smṛtvā triratnaśaraṇaṃ gataḥ |
kṛtāṃjalipuṭo bhūtvā praṇamyaivamayācata || 235 || {33}
[Analyze grammar]

namaste bhagavannātha yathā trāsi jagattrayaṃ |
tathā māṃ kṛpayā dṛṣṭvā pāhi vraje ratnākare || 236 || {34}
[Analyze grammar]

ityevaṃ sārthavāho 'sau praṇatvā sugataṃ smaran |
bhāṇḍānyāropya naukāyaṃ samārohajjanaṃ saha || 237 || {35}
[Analyze grammar]

tato 'sau naukrameṇaiva karṇadhāraprayatnataḥ |
marutāṃ cānukūlena saṃjagāha mahāmbudhau || 238 || {36}
[Analyze grammar]

yattatra sārthavāho 'sau saṃsmaran sugataṃ muhuḥ |
tena puṇyabalenaiva sā naukā svastimācaran || 239 || {37}
[Analyze grammar]

tathā kramāccarantyevaṃ dvīpalokāntarāṇi ca |
vyatikramya suśighreṇa ratnākaraṃ samāyayau || 240 || {38}
[Analyze grammar]

tatra ratnākare prāpya ratnāni samasādhayan |
tato ratnāni saṃgṛhya pratasthe vahanāsthitaḥ || 241 || {39}
[Analyze grammar]

tataḥ kramādvyatikramya dvīpalokāntarāṇi ca |
tīraṃ prāpuḥ suśīghreṇa buddhadṛṣṭiprasādataḥ || 242 || {40}
[Analyze grammar]

tataḥ sthalaṃ samāsādya śailāraṇyavanasthalīḥ |
grāmāṃ deśāṃ parikramya śrāvastyāṃ puramāyayau || 243 || {41}
[Analyze grammar]

tato gṛhe praviṣṭo 'sau bharyayā saha moditaḥ |
suhṛnmitrajanaiścāpi kṛtvālāpaṃ nyaṣīdata || 244 || {42}
[Analyze grammar]

tataḥ sadyargṛhastho 'sau bhāryayā saha naṃditaḥ |
bhāṇḍamudghāṭya ratnāni pratyavekṣitumārabhat || 245 || {43}
[Analyze grammar]

tatra divyavicitrāṇi ratnāni vividhāni ca |
dṛṣṭvā harṣaṃ samāsādya punarevaṃ vabhāṣate || 246 || {44}
[Analyze grammar]

mamaitāni suratnāni divyānyetādṛśāni hi |
tatra divyavicitrāṇi nānāratnakulāni ca || 247 || {45}
[Analyze grammar]

labdhāni tajjinendrasya kṛpādṛṣṭiprasādataḥ |
tasmād yathāpratijñātaṃ śraddhayā sāṃprataṃ mayā || 248 || {46}
[Analyze grammar]

yadupārddhaṃ pradātavyaiḥ śravaṇāyārhate 'pi naḥ |
tadupārddhaṃ kathaṃ cānudātavyaṃ munaye 'rhate || 249 || {47}
[Analyze grammar]

yadi rājā vijānīyādetadarddhaṃ hare mama |
ratnalubdho nareśo yaṃ daṇḍaṃ vā praṇayaṃ mayi || 250 || {48}
[Analyze grammar]

tadā me syādvipattiśca tatkathaṃ kriyate mayā |
aho daivādvipattirmāmadyāpi ca na muṃcati |
tatkathaṃ vā pratijñātaṃ pūrayituṃ na manyate |
namaste bhagavannātha sarvajño 'si munīśvaraḥ || 251 || {49}
[Analyze grammar]

rakṣa māṃ pāpinaṃ mūḍhanimagnaṃ duḥkhasāgare |
ityasau sugataṃ smṛtvā taccintāvyathitāśayaḥ || 252 || {50}
[Analyze grammar]

kapolaṃ svakare dhṛtvā tasthau koṣṭhe nirutsavaḥ |
tathaivaṃ sthitamālokya svāmi naṃ taṃ viṣāditaṃ || 253 || {51}
[Analyze grammar]

sā bhāryā bhadrikopetya puraḥ sthitvābravīttathā |
svāmiṃ bharttaḥ kimeva tvaṃ sthito 'si duḥkhito yathā || 254 || {52}
[Analyze grammar]

kiṃ vā te jāyate duḥkhaṃ tadvaca cetpriyāsmi te || 255 || {53}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa sārthādhipatiḥ punaḥ |
tāṃ bhāryāṃ samupāmaṃtrya punaścaivamabhāṣata || 256 || {54}
[Analyze grammar]

bhadre yajjāyate duḥkhaṃ tatpravakṣye śṛṇu priye |
yathā mayā pratijñātaṃ pūrayituṃ kathaṃ tathā || 257 || {55}
[Analyze grammar]

yadyupārddhaṃ pradāsyāmi śravaṇāyārhate 'pi nu |
etadarddhaṃ hared rājā lobhānme daṇḍayedapi || 258 || {56}
[Analyze grammar]

ityevaṃ tadviṣādena vyathito 'haṃ nirutsavaḥ |
tanme nātra pratīkāro kathaṃ kartuṃ na manyate || 259 || {57}
[Analyze grammar]

iti bharttroditaṃ śrutvā sā bhāryā punarabravīt |
viṣādaṃ mā kṛthāḥ svāmiṃ śṛṇu yanme samīhitaiḥ || 260 || {58}
[Analyze grammar]

tāvadimāni saṃkalpaḥ paścāttatsamayāgate |
pūjayā saha bhojaiśca sasaṃghāyārhate 'rcayet || 261 || {59}
[Analyze grammar]

evaṃ kṛte tathā svāminpratijñā tena setsyate |
bhītiścāpi na vidyeta tasmādevaṃ kuru prabho || 262 || {60}
[Analyze grammar]

iti bhāryāvacaḥ śrutvā sa sārthādhipatirmudā |
tatheti pratisaṃśrutya punarevamabhāṣata || 263 || {61}
[Analyze grammar]

tāvadimāni sarvāṇi ratnāni te samarppaye |
paścātkāle sasaṃghaṃ taṃ pūjayiṣye munīśvaraṃ || 264 || {62}
[Analyze grammar]

idānīṃ sugaṃdhadhūpena pūjayeyaṃ munīśvaraṃ |
ityuktvā sarvaratnāni bhāryāyāṃ sa nyadhāpayet || 265 || {63}
[Analyze grammar]

tato 'sau cāguruṃ krītvā kārṣāpaṇadvayena vā |
gatvā jetavane vihāre tatra dvāre sthito gurumadhūpayet || 266 || {64}
[Analyze grammar]

tatrāpatramāno 'sau saṃbuddhaśaraṇaṃ gataḥ |
kṛtāṃjalipuṭo natvā saṃsmaranprārthayattathā || 267 || {65}
[Analyze grammar]

bhagavacchāstāsi sarvajño vijānīyā mamāśayaṃ |
tadyathā me pratijñātaiḥ pūrayituṃ samarhasi || 268 || {66}
[Analyze grammar]

athāsau bhagavāntasya matvāśayaviśuddhatāṃ |
mahadṛdhyabhisaṃskāraṃ cakāra tatprasādataḥ || 269 || {67}
[Analyze grammar]

yena sa dhūpa ākāśe prābhyudgamya purīṃ ca tāṃ |
sphuritvā khe punarabhrakūṭībhūtvābhyaśobhayat || 270 || {68}
[Analyze grammar]

tatrāsau sārthabhṛddṛṣṭvā prātihāryaṃ tadadbhutaṃ |
mahānaṃdaprasaṃnātmā punarevaṃ vyaciṃtayat || 271 || {69}
[Analyze grammar]

naitanme pratirūpaṃ syād yadayaṃ sugato jinaḥ |
mayā nābhyarcito ratnairdhigme cittabhayāddrutaṃ || 272 || {70}
[Analyze grammar]

yanvahaṃ sāṃprataṃ nāthaṃ prārthayitvā sasāṃghikaṃ |
saratnaiḥ pūjayiṣyāmi bhojanaiśca svake gṛhe || 273 || {71}
[Analyze grammar]

ityasau niścayaṃ kṛtvā kṛtāṃjalipuṭo mudā |
saṃbuddhasaṃmukhaṃ gatvā praṇatvaivaṃ vyajijñapat || 274 || {72}
[Analyze grammar]

bhagavannātha sarvajña kṣamasva me 'parādhatāṃ |
bhavatāṃ pūjanāṃ kartumichāmi me prasīdatu || 275 || {73}
[Analyze grammar]

ityevaṃ prārthite tena sa saṃbuddho munīśvaraḥ |
tatheti pratisaṃmodya tūṣṇībhūtvā vyavasthitaḥ || 276 || {74}
[Analyze grammar]

tato 'sau sārthabhṛnmatvā sugatenādhivāsitaṃ |
praṇatvā ca muneḥ pādau sahasā svagṛhaṃ yayau || 277 || {75}
[Analyze grammar]

tatra sa bhāryayā sārddhaṃ vaṃdhumitra janairapi |
praṇītaṃ bhojyapūjāṃgaṃ sādhayāmāsa satvaraṃ || 278 || {76}
[Analyze grammar]

tato bhojyārcanāṃgāni sajjīkṛtya pramoditaḥ |
vihāre sahasā gatvā natvā taṃ prārthayanmuniṃ || 279 || {77}
[Analyze grammar]

bhagavannātha saṃbuddha samayo 'yaṃ pravarttate |
tadbhavān sāṃghikaiḥ sārddhaṃ samāgantuṃ samarhati || 280 || {78}
[Analyze grammar]

ityevaṃ prārthite tena sa saṃbuddhaḥ sasāṃghikaḥ |
pratasthe sūryavanmārge prātihāryaṃ pradarśayan || 281 || {79}
[Analyze grammar]

tataḥ kramātpurīṃ prāpya tadgṛhaṃ samupāviśat |
taddatte pādyaṃ ādāya śuddhāsane nyaṣīdata || 282 || {80}
[Analyze grammar]

tatastān sāṃghikān sarvān saṃbuddhapramukhān kramāt |
svasvāsanasamāsīnāndṛṣṭvā samyaksamarcayat || 283 || {81}
[Analyze grammar]

yathārhaṃ bhojanairvāpi varṇagandharasānvitaiḥ |
saṃbuddhapramukhān saṃghān saṃtarpya paryatoṣayat || 284 || {82}
[Analyze grammar]

tataśca bhojanānte sa śodhayitvā bhujādikaṃ |
apanīya ca pātrāṇi tāmbūlādīnaḍhaukayat || 285 || {83}
[Analyze grammar]

tato yāni suratnāni pūrvasaṃkalpatāni hi |
etaiḥ sarvaṃ suratnaistaṃ saṃbuddhaiḥ samavākiran || 286 || {84}
[Analyze grammar]

tāni ratnāni sarvāṇi saṃbuddhasyānubhāvataḥ |
munerupari khe gatvā chatrībhūtvā sthitā vabhau || 287 || {85}
[Analyze grammar]

tatastaṃ sa gṛhī dṛṣṭvā dviguṇasaṃpramoditaḥ |
pādau tasya munernatvā praṇidhānaṃ vyadhāttathā || 288 || {86}
[Analyze grammar]

anena dānadharmeṇa puṇyena kuśalena ca |
bhaveyaṃ sugato buddho loke 'ndhe 'pariṇāyake || 289 || {87}
[Analyze grammar]

amukto mocayiṣyāmi tārayiṣyāmyatāritān |
bhītānāśvāsya saṃbodhau sthāpayiṣyāmi nirvṛtau || 290 || {88}
[Analyze grammar]

tathāsau bhagavānbuddhastathāśayaviśodhitaṃ |
saṃbodhau nihitaṃ cittaṃ jñātvā smitaṃ vyadhāttathā || 291 || {89}
[Analyze grammar]

tadā tasya munīndrasya mukhapadmādvinirgatāḥ |
paṃcavarṇā vibhāsanto viniśceruḥ subhānavaḥ || 292 || {90}
[Analyze grammar]

tataste bhāsvarāḥ sarve pravisṛtāḥ samaṃtataḥ |
kecidūrddhaṃ gatāḥ kecinmadhyaṃ kecid rasātale || 293 || {91}
[Analyze grammar]

kecidadho gatā yāste sarve te narakeṣu ca |
nipataṃto vibhāsanto pravisasruḥ samaṃtataḥ || 294 || {92}
[Analyze grammar]

ye uṣṇanarakāsteṣu śitībhūtā vicerire |
ye śītanarakāsteṣu nyapataduṣṇikāśca te || 295 || {93}
[Analyze grammar]

ye ye taiḥ kiraṇaiḥ spṛṣṭāste te sarve sukhānvitāḥ |
yadā te sukhasaṃprāptāstadā te vismayānvitāḥ || 296 || {94}
[Analyze grammar]

aho naḥ sukhamadyaivaṃ kathametadvyacintayan |
kiṃ nu vayamitaścyutvā kutra yātāsma sāṃprataṃ || 297 || {95}
[Analyze grammar]

āhosvidupapannāḥ syuranyatra bhuvaneṣvapi |
iti saṃdehināṃ teṣāṃ satvānāṃ paribodhane || 298 || {96}
[Analyze grammar]

bhagavānnirmite buddhaṃ preṣayannarakānprati |
dṛṣṭvā taṃ nirmitaṃ muniṃ vismitā harṣitāśca vai || 299 || {97}
[Analyze grammar]

te sarve narakā lokāḥ saṃmīlya saṃvabhāṣire |
na bhavanta itaścyutvā gatāsmānyatra bhūmiṣu || 300 || {98}
[Analyze grammar]

kiṃstvayaṃ nu mahāsatvaḥ hyapūrvadarśanaḥ pumān |
nūnamasyānubhāvena duḥkhāni samitāni ca || 301 || {99}
[Analyze grammar]

tadvayamenamānamya vaṃde mayā pramuktaye |
iti saṃbhāṣya te sarve natvā taccharaṇaṃ gatāḥ || 302 || {100}
[Analyze grammar]

namo buddhāya dharmāya saṃghāyeti vavandire |
iti te nirmite tasminprasādya cittamāratāḥ || 303 || {1}
[Analyze grammar]

sarvapāpavinirmuktā martyadevālayaṃ yayuḥ |
evaṃ te bhānavaḥ sarve sarvatra narakeṣvapi || 304 || {2}
[Analyze grammar]

prodyante nārakān sarvānpratyāyayurmuneḥ puraḥ |
tathā tadbhānavaścaivamupariṣṭāṃ gatā api || 305 || {3}
[Analyze grammar]

te 'pi sarve caturlokapālānāṃ bhuvanāni ca |
avabhāsya kramātsarvāndevalokānabhāsayan || 306 || {4}
[Analyze grammar]

tathākaniṣṭhaparyantaṃ traidhātukānabhāsayan |
evaṃ sarvāśca tān sarvānavabhāsya samaṃtataḥ || 307 || {5}
[Analyze grammar]

gāthāḥ prodghoṣayantaśca pralayaṃ saugate vṛṣe |
anityaṃ khalu saṃsāraṃ duḥkhaśūnyaṃ hyanātmakaṃ || 308 || {6}
[Analyze grammar]

tasmātmāraṃ parityajya gachadhvaṃ śaraṇaṃ muneḥ |
niṣkrāmatārabhadhvaṃ kaṃ yujyadhvaṃ buddhaśāsane || 309 || {7}
[Analyze grammar]

mṛtyusainyaṃ dhunītāśu naḍāgāraṃ karī yathā |
yo 'pyasmindharmavinaye hyapramattaścariṣyati || 310 || {8}
[Analyze grammar]

tyaktvā jātisasaṃsāre duḥkhasyāntaṃ kariṣyati || 311 || {9!}
[Analyze grammar]

atha te bhānavaḥ sarve traidhātubhuvaneṣvapi |
sarvān satvān samuddhṛtya punaḥ pratyāyayurmuneḥ || 312 || {10}
[Analyze grammar]

atha te bhānavaḥ sarve bhagavantaṃ munīśvaraṃ |
pradakṣiṇatrayaṃ kṛtvā mūrddhni cāntardadhurmuneḥ || 313 || {11}
[Analyze grammar]

athaitatsabhāsīnā lokāḥ sarve sasāṃghikāḥ |
tattadadbhutamālokya vabhūvurvismayoddhatāḥ || 314 || {12}
[Analyze grammar]

athānaṃdaḥ samutthāya kṛtāṃjalipuṭo mudā |
bhagavantaṃ guruṃ natvā papracha smitakāraṇaṃ || 315 || {12!}
[Analyze grammar]

bhagavanbhavato vaktrātpaṃcavarṇāḥ subhāṃsavaḥ |
vinirgatā diśaḥ sarvānavabhāsya śatā punaḥ || 316 || {13}
[Analyze grammar]

bhavān hi sugato śāstā saṃbuddho bhagavañjinaḥ |
nirmado nirahaṃkāraḥ mānamātsaryavarjitaḥ || 317 || {14}
[Analyze grammar]

tadbhava bhagavaṃ kasmātsmitaiḥ karoti sāṃprataṃ |
dṛṣṭvaivaṃ taṃ smitaṃ sarve ime lokāḥ pravismitāḥ || 318 || {15}
[Analyze grammar]

nāhetuḥ sugatā buddhā arhanto vigatoddhavāḥ |
darśayanti smitaṃ kecittatkena bhavataḥ smṛtaṃ || 319 || {16}
[Analyze grammar]

tadetaddhetumichanti śrotuṃ sarve ime janāḥ |
tadetatkāraṇaṃ śāstaḥ samādeṣṭuṃ samarhati || 320 || {17}
[Analyze grammar]

ityevaṃ prārthite tena śiṣyeṇānaṃdayoginā |
tatheti pratisaṃmodya tamānaṃdaṃ vabhāṣata || 321 || {18}
[Analyze grammar]

evametattathānaṃda yathaiva bhāṣasi tvayā |
tatsmitaṃ yadarthaṃ me tadvakṣye śṛṇutādarāt || 322 || {19}
[Analyze grammar]

paśyānaṃda mamānena sārthavāhena sādhunā |
ebhī ratnaiśca satkṛtya kṛtā pūjā svabhaktitaḥ || 323 || {20}
[Analyze grammar]

anena kuśalenaiva sārthavāho mahāsudhīḥ |
kramādbodhicarīṃ prāpya pūrya pāramitā daśa || 324 || {21}
[Analyze grammar]

saṃbodhipākṣikāndharmānprāpya brahmavihārikaḥ |
saṃbodhiṃ samavāpyaivaṃ jitvā māragaṇānapi || 325 || {22}
[Analyze grammar]

buddho ratnottamo nāma sarvajño 'rhaṃ tathāgataḥ |
dharmarājo jagaṃnātho loke śāstā bhaviṣyati || 326 || {23}
[Analyze grammar]

tadanumodanāṃ kṛtvā saddharmaṃ bhajatādarāt |
dharmeṇaiva jagajjitvā māracaryāvinirgataḥ || 327 || {24}
[Analyze grammar]

bhadracarī samāsādya saṃbodhipadamāpnuyāt |
dharnio hi jagatāṃ mitramihāmutra samantataḥ || 328 || {25}
[Analyze grammar]

hitakārī suhṛdiṣṭaḥ sarvadāpi sahānugaḥ |
tasmāddharmaṃ samādhāya saṃcaradhvaṃ samāhitaḥ || 329 || {26}
[Analyze grammar]

tena vā maṃgalaṃ nityaṃ sarvabhāvī bhaveddhruvaṃ || 330 || {27}
[Analyze grammar]

iti śāstrā samādiṣṭaṃ śrutvānaṃdaḥ sapārṣadaḥ |
tatheti moditastaṃ ca guruṃ natvā sa naṃdataḥ || 331 || {28}
[Analyze grammar]

so 'pi sārthapatiścaiva svakaṃ vyākaraṇaṃ kila |
munīndreṇa samādiṣṭaṃ śrutvātīvābhyanaṃdatat || 332 || {29}
[Analyze grammar]

tataścābhiprasannātmā samutthāya kṛtāṃjaliḥ |
bhagavaṃtaṃ sasaṃghaṃ taṃ praṇatvaivaṃ vyatijñapat || 333 || {30}
[Analyze grammar]

namaste bhagavannātha sarvadharmādhipeśvaraḥ |
bhavatāṃ śaraṇaṃ kṛtvā bhavāmyahamupāsakaḥ || 334 || {31}
[Analyze grammar]

yanmayā prakṛtaṃ pāpaṃ kāritaṃ cānumoditaṃ |
tatsarvaṃ deśayiṣyāmi tanme dehi śubhāṃ cariṃ || 335 || {32}
[Analyze grammar]

bodhau cittaṃ samādhāya triratnaṃ samupāśraye |
kṣamasva me 'parādhatvaṃ tanmāṃ rakṣa mudā tathā || 336 || {33}
[Analyze grammar]

evaṃ tenārthitaṃ śrutvā sa saṃbuddho 'bhyadhātpunaḥ |
yathā te 'bhihitaṃ sādho tathā saṃsetsyate dhruvaṃ || 337 || {34}
[Analyze grammar]

tasmāccittaṃ samādhāya triratnaśaraṇaṃ gataḥ |
sarvasatvahitaṃ kṛtvā bodhicaryāṃ samācara || 338 || {35}
[Analyze grammar]

tatastvaṃ kramato hyevaṃ pūrya pāramitā drutaṃ |
bodhisatvo mahāsatvo bhavedbodhimavāpnuyāt || 339 || {36}
[Analyze grammar]

etatsatyaṃ parijñāya saddharmaṃ saṃprasādhaya |
tena te maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ || 340 || {37}
[Analyze grammar]

jayo 'stu te sadā bodhau siddhyatu praṇihitaṃ drutaṃ |
ciraṃ jīvaṃ hitaṃ loke dharmaṃ dhṛtvā sukhaṃ vasa || 341 || {38}
[Analyze grammar]

ityasau bhagavānbuddhastasmai datvāśiṣaṃ śubhāṃ |
saṃghaiḥ saha samutthāya svaṃ vihāraṃ yayau tataḥ || 342 || {39}
[Analyze grammar]

atha sārthapatiścāsau sadāraḥ saṃpramoditaḥ |
triratnaśaraṇaṃ kṛtvā saddharmeṣu sadācarat || 343 || {40}
[Analyze grammar]

tathā sarve 'pi satvāśca śrutvā tasya pravṛttitāṃ |
bodhicittaṃ samādhāya triratnaśaraṇaṃ yayuḥ || 344 || {41}
[Analyze grammar]

etatme guruṇākhyātaṃ saṃśrutaṃ yathā mayā |
tathātraivaṃ tava prītyā kathyate saṃprabudhyatāṃ || 345 || {42}
[Analyze grammar]

tathā rājantvayāpyevaṃ svayaṃ dhṛtvā vṛṣaṃ śubhe |
bodhayitvā prajāścāpi sthāpanīyāḥ sadā śubhe || 346 || {43}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Sārthavāha-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: