Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 11 - Hastaka-avadāna

athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā bhūyo 'pyevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
yathā te guruṇākhyātaṃ tathā me vaktumarhasi || 2 || {2}
[Analyze grammar]

iti tena narendreṇa pṛṣṭo 'sau sugatāṃśajaḥ |
upagupto mahābhijñastaṃ nṛpaṃ pratyabhāṣata || 3 || {3}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi tadanumodanāṃ kuru || 4 || {4}
[Analyze grammar]

puraikasamaye caivaṃ śrīghano 'sau tathāgataḥ |
saṃbuddhaḥ sugataḥ śāstā sarvadharmānudeśakaḥ || 5 || {5}
[Analyze grammar]

śrāvastyāṃ vahirudyāne jetavane manorame |
anāthapiṇḍadodyāne vihāre sugatāśrame || 6 || {6}
[Analyze grammar]

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ upāsakaiśca cailakaiḥ |
bodhisatvairmahāsatvaistadanyaiśca maharṣibhiḥ || 7 || {7}
[Analyze grammar]

vyaharatsarvahitārthāya dharmāmṛtaṃ pravarṣayan |
tatsaddharmāmṛtaṃ pātuṃ prayayurbodhikāminaḥ || 8 || {8}
[Analyze grammar]

lokapālā mahārājā svasvasainyajanaiḥ saha |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca maṃtriṇo janāḥ || 9 || {9}
[Analyze grammar]

amātyāḥ sādhavaḥ paurā dhaninaśca mahājanāḥ |
vaṇijaḥ sārthavāhāśca tathānye sarvajātikāḥ || 10 || {10}
[Analyze grammar]

sarvadigbhyaḥ samāgatya sarve te samupāgatāḥ |
taṃ buddhaṃ sugataṃ nāthaṃ pūjayitvā samaṃtataḥ || 11 || {11}
[Analyze grammar]

parivṛtya purodhāya śakhyāviguṇakāmitāḥ |
kṛtāṃjalipuṭo tasthuḥ saddharmacaraṇotsukāḥ || 12 || {12}
[Analyze grammar]

athāsau bhagavāndṛṣṭvā tān sarvān samupasthitān |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 13 || {13}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokādhipādayaḥ |
harṣitāste 'numodanto vabhūvuḥ paribodhitāḥ || 14 || {14}
[Analyze grammar]

tadaiva samaye tasyāṃ śrāvastyāṃ purisaṃbhavaḥ |
āsīdgṛhapatiḥ prāḍhyaḥ kuveravatsamṛddhimān || 15 || {15}
[Analyze grammar]

śrāddho dātā mahābhogī sarvahitārthabhṛt |
triratnasevako dhīmān suviśālaparigrahaḥ || 16 || {16}
[Analyze grammar]

saṃgṛhī vidhivadbhāryāṃ svakuladharmacāriṇī |
pariṇītā yathākāmaṃ saṃrame paricārayan || 17 || {17}
[Analyze grammar]

tasyāsau ramaṇī bhāryā saṃvṛttā garbhiṇī satī |
asūta samaye putraṃ prāsādikaṃ manoharaṃ || 18 || {18}
[Analyze grammar]

sa ca jātismaro vālo jātamātraḥ svakau bhujau |
saṃdṛṣṭvāliṃgya cuṃvitvā pariṣvajyaivamabravīt || 19 || {19}
[Analyze grammar]

aho vatādya me hastau sucireṇa samudbhavau |
aho labdhāvimau hastau sucireṇa mayādhunā || 20 || {20}
[Analyze grammar]

tenaivaṃ jātamātreṇa dṛṣṭaṃ kṛtaṃ prabhāṣitaṃ |
dṛṣṭvā śrutvā ca sā mātā trāsitā vismitābhavat || 21 || {21}
[Analyze grammar]

kimetaditi saṃtrastā dṛṣṭvā taṃ dārakaṃ mudā |
bharttāraṃ sahasāhūya agramenamadarśayat || 22 || {22}
[Analyze grammar]

tadāsau dārakaścāpi dṛṣṭvā taṃ janakaṃ mudā |
hastau dṛṣṭvā tathāliṃgya cuṃvayitvā caivamabravīt || 23 || {23}
[Analyze grammar]

aho vatādya me hastau sucireṇa samudbhavau |
aho labdhāvimau hastau sucireṇa mayādhunā || 24 || {24}
[Analyze grammar]

iti saṃdarśayaṃ hastāvevaṃ cāpyavadacchiśuḥ |
dārako 'sau punaḥ supto nidrāṃ bheje yadichayā || 25 || {25}
[Analyze grammar]

tato 'sau janako 'pyetaddṛṣṭvā śrutvā pravismitaḥ |
kiṃ etaditi sāśaṃkā jñātināhūya cābravīt |
bhavanto 'dya prajātaṃ me putraratnaṃ manoharaṃ |
tannimittaṃ nirīkṣyaitatsatyaṃ me vaktumarhatha |
iti tenoditaṃ śrutvā sarve te jñātayo mudā |
tatputraṃ dārakaṃ draṣṭuṃ tatkoṣṭhaṃ samupādiśat |
tathāsau dārakaścaivaṃ tāndṛṣṭvā samupasthitān |
bhujau paśyanpariṣvajya cuṃvitvaivamabhāṣata |
aho vatādya me hastau sucireṇa mayādhunā |
bhavanto 'rhatsu mā cittaṃ dūṣayata kadā cana |
kharāṃ vācaṃ ca mārhatsu niścārayata sarvadā |
evaṃ saṃdarśayaṃ hastau vacanaṃ saṃvadaṃ śiśuḥ |
dārako 'sau punaḥ supto nidrāṃ bheje yadichayā |
etatte jñātayo dṛṣṭvā śrutvā sarve 'pi vismitāḥ |
kimetaditi bhāṣanto vabhūvuḥ parisaṃkitāḥ || 26 || {26}
[Analyze grammar]

tataste jñātayaḥ sarve vijñāya tasya lakṣaṇaṃ |
saṃmīlya tamupāmaṃtrya gṛhasthaḥ pratiharṣitaḥ || 27 || {27}
[Analyze grammar]

tasya jātimahaṃ kṛtvā punarevamavocata |
bhadanto dārakasyāsya nāmadheyaṃ pramāṇataḥ || 28 || {28}
[Analyze grammar]

yathāyogyaprasiddhena karttumarhatha sāṃprataṃ |
iti tenoditaṃ śrutvā sarve te jñātayastataḥ || 29 || {29}
[Analyze grammar]

saṃmīlya saṃmataṃ kṛtvā taṃ gṛhasthaṃ samabruvan |
yadayaṃ te suto vālo jātamātraḥ svakau bhujau || 30 || {30}
[Analyze grammar]

paśyanāliṃgyā cuṃvitva mudā caivaṃ prabhāṣate |
tadayaṃ dārako nāmnā hastaka iti viśrutaḥ || 31 || {31}
[Analyze grammar]

bhavatu sarvalokeṣu suciraṃ cāpi jīvatu |
tatheti pratinaṃditvā gṛhastho 'sau pramoditaḥ || 32 || {32}
[Analyze grammar]

tena nāmnā prasiddhena prathayāmāsa taṃ sutaṃ |
tato 'sau dārakastena pitrā putrābhinaṃditaḥ |
upanyastopadhātrīṣu dhāraṇapratipālane || 33 || {33}
[Analyze grammar]

tatastāsāṃ prayatnaiḥ sa pathyopacāraṇaiḥ kramāt |
dine dine pravṛddho 'bhūd hradasthamiva paṃkajaṃ || 34 || {34}
[Analyze grammar]

evaṃ sa hastakastābhiḥ pālyamānaḥ pravarddhitaḥ |
kumāraḥ sakhibhiḥ sārddhaṃ krīḍāsthānaṃ gato 'ramat || 35 || {35}
[Analyze grammar]

tatra teṣāṃ sakhīnāṃ ca hastako 'sau puraḥsthitaḥ |
hastāvāliṃgya saṃrakṣya cuṃvitvaivamabhāṣata || 36 || {36}
[Analyze grammar]

aho vatādya me hastau sucireṇa samudbhavau |
aho labdhāvimau hastau sucireṇa mayādhunā || 37 || {37}
[Analyze grammar]

bhavanto 'rhatsu mā cittaṃ dūṣayata kadācana |
kharāṃ vācaṃ ca mārhatsu niścārayata keṣu cit || 38 || {38}
[Analyze grammar]

iti saṃrakṣitau hastau tenaivaṃ ca prabhāṣitaṃ |
dṛṣṭvā śrutvābhavan sarve sakhāyātīvavismitāḥ || 39 || {39}
[Analyze grammar]

tataśca janakenāsau lipiśālāniveśitaḥ |
guruṃ samyagupāśritya vidyāpāraṃ yayau laghu || 40 || {40}
[Analyze grammar]

tatra teṣāṃ guruṇāṃ ca hastako 'sau puraḥsthitaḥ |
hastau dṛṣṭvā samāliṃgya cuṃvitvā caivamabravīt || 41 || {41}
[Analyze grammar]

aho vatādya me hastau sucireṇa samudbhavau |
aho labdhavimau hastau sucireṇa mayādhunā || 42 || {42}
[Analyze grammar]

bhavanto 'rhatsu mā cittaṃ dūṣayata kadā cana |
kharāṃ vācaṃ ca mārhatsu niścārayata keṣu cit || 43 || {43}
[Analyze grammar]

iti dṛṣṭvā ca saṃśrutya sarve te guravo 'pi ca |
sarve śiṣya gaṇāścāpi vabhūvurvismayānvitāḥ |
yasmiṃśca samaye tatra deśe bhayaupakrame |
janakāyaḥ samudbhrānto 'gopāyatsvasvabhāṇḍakaṃ |
tadāsau hastako 'pyevaṃ samudbhrāntaḥ svakau bhujau |
saṃbhujya gopayitvaivaṃ janakāyamabhāṣata |
aho vatādya me hastau sucireṇa samudbhavau |
aho labdhāvimau hastau sucireṇa mayādhunā |
bhavanto 'rhatsu mā cittaṃ dūṣayata kadā cana |
kharāṃ vācaiva mārhatsu niścārayata keṣu cit |
evaṃ hastau susaṃrakṣya tenaivaṃ ca prabhāṣitaṃ |
dṛṣṭvā śrutvā ca te sarve lokā āsan suvismitāḥ || 44 || {44}
[Analyze grammar]

tato 'sau hastako 'nyasmiṃ divase sakhibhiḥ saha |
jetavanaṃ mahodyānaṃ jināśrame upāyayau || 45 || {45}
[Analyze grammar]

tatrādrākṣītmahābuddhaṃ bhagavantaṃ sabhāsthitaṃ |
dvātriṃśallakṣaṇāśītivyaṃjanaiḥ parimaṃḍitaṃ || 46 || {46}
[Analyze grammar]

vyāmaprabhāsamuddīptaṃ śatasūryādhikaprabhaṃ |
śāntendriyaṃ subhadrāṃgaṃ saumyakāntaṃ manoharaṃ || 47 || {47}
[Analyze grammar]

dṛṣṭvāsau suprasannātmā sahasā samupāgataḥ |
pādau tasya munernatvā dharmaṃ śrotuṃ puro 'viśat || 48 || {48}
[Analyze grammar]

tato 'sau bhagavāntasya dṛṣṭvāśayaṃ viśodhitaṃ |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 49 || {49}
[Analyze grammar]

taṃ sugatoditaṃ dharmaṃ āryasatyasamanvitaṃ |
śrutvāsau hastako vijñaḥ satkāyadṛṣṭiparvataṃ || 50 || {50}
[Analyze grammar]

saṃbhidya jñānavajreṇa viṃśatiśikharodgataṃ |
śrotāpattiphalaṃ prāpto dṛṣṭasatyo 'bhavattataḥ || 51 || {51}
[Analyze grammar]

saṃbuddhasugataṃ natvā svagehaṃ sahasā yayau || 52 || {52}
[Analyze grammar]

tatraitatsarvavṛttāṃtaṃ pitrorājñāya harṣitaḥ |
pravrajyāsādhane 'nujñāṃ pitarau pratyayācata || 53 || {53}
[Analyze grammar]

cittaṃ me rocate tāta pravrajyāvratasādhane |
tadanujñāṃ pradattaṃ me hitaṃ mayi yadīchatha || 54 || {54}
[Analyze grammar]

iti putroditaṃ śrutvātmajaṃ taṃ pitāvadat |
mā kṛthāḥ sahasā putra pravrajyāsādhane manaḥ || 55 || {55}
[Analyze grammar]

pravrajyā duṣkaraṃ sthānaṃ tadanyadvratamācara |
pravrajyāgrahaṇaṃ vṛddhe daridrite suśobhite || 56 || {56}
[Analyze grammar]

tvaṃ ca putra kumāro 'si daharo 'tisukomalaḥ |
kiṃcidduḥkhe 'nabhijñāya tatpravrajyāṃ careḥ kathaṃ || 57 || {57}
[Analyze grammar]

tad yāvad yauvanaṃ dehaṃ yāvatsaṃpacca te gṛhe |
tāvadgehe sukhaṃ bhuktvā gṛhī dharmaṃ samācara || 58 || {58}
[Analyze grammar]

yadā vṛddho daridro ca pravrajyāyāṃ tadā cara |
yāvad yuvā samṛddhaśca tāvattvaṃ pravrajeḥ kathaṃ || 59 || {59}
[Analyze grammar]

saṃpattikṣaṇayauvanyaṃ etanmārasya gocaraṃ |
tadetasmiṃ kathaṃ putra pravrajyāvratamācareḥ || 60 || {60}
[Analyze grammar]

ityetadduṣkaraṃ matvā pravrajyācaraṇe manaḥ |
yatnenāpi vinivārya kuladharme samāśraya || 61 || {61}
[Analyze grammar]

tataste maṃgalaṃ nityamihāmutrāpi sarvataḥ |
yaśodharmasukhānyevaṃ sadgatiṃ samavāpnuyāḥ || 62 || {62}
[Analyze grammar]

iti vākyaṃ pituḥ śrutvā hastako 'sau viśaṃkitaḥ |
pitarau bodhayandharme punarevamabhāṣata || 63 || {63}
[Analyze grammar]

satyametattathā tāta tvayaivaṃ satyamucyate |
atrāpi śrūyatāṃ tāta mamābhiprāyamucyatāṃ || 64 || {64}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ jīvitaṃ cāpi caṃcaraṃ |
kṣaṇadhvaṃsi śarīraṃ ca saṃpaccāpi ghanopamā || 65 || {65}
[Analyze grammar]

evaṃ dṛṣṭvā ha tātāhaṃ saṃsārasukhaniḥspṛhaḥ |
pravrajyāvratamādhāya prāptumichāmi sadgatiṃ || 66 || {66}
[Analyze grammar]

api ca janma mānuṣyaṃ dullabhaṃ bhavacāriṇāṃ |
tatrāpi maraṇaṃ nityaṃ purataḥ sarvasaṃmukhaṃ || 67 || {67}
[Analyze grammar]

mānuṣyaṃ labhyamāne hi kuto dharmānucāritaṃ |
vinā dharmānucāreṇa sadgatiṃ kathamāpnuyāṃ || 68 || {68}
[Analyze grammar]

saṃbuddho 'pi sadā nātra saṃsthāpyati sasāṃghikaḥ |
ato 'nyatrāpi yāyādvā nirvṛtiṃ cāvrajetkhalu || 69 || {69}
[Analyze grammar]

saṃbuddhe nirvṛtiṃ yāte saddharma lapsyate kutaḥ |
saddharmāntargate loke māracaryā samācaret || 70 || {70}
[Analyze grammar]

māracaryāsamākrānte sarvatra bhuvaneṣvapi |
sarve satvāśca kāmārttā bhaveyuḥ kleśabhāginaḥ || 71 || {71}
[Analyze grammar]

tadā dharmānucāreṣu buddhiḥ kasya kathaṃ caret |
pravrajyāsaṃvaraṃ sthātuṃ kaḥ samartho bhavettadā || 72 || {72}
[Analyze grammar]

na ca saṃśuddhyate cittaṃ pravrajyāsaṃvaraṃ vinā |
aviśodhitacitte hi naiva yāyācchivāṃ gatiṃ || 73 || {73}
[Analyze grammar]

taccittapariśuddhyarthaṃ nirvṛte ca yadāptaye |
pravrajyāvratamādātumichāmi tāta sāṃprataṃ || 74 || {74}
[Analyze grammar]

yadatra yadi me tāta hitaṃ kartuṃ samichasi |
pravrajyāsādhane 'nujñāṃ dātuṃ me prārhasi drutaṃ || 75 || {75}
[Analyze grammar]

iti putravacaḥ śrutva sa gṛhastho 'nubodhitaḥ |
tathetyabhyanumoditvā tadanujñāṃ vyasṛjata || 76 || {76}
[Analyze grammar]

tacchrutvā jananī cāsau dṛṣṭvā taṃ putramātmajaṃ |
viyogaduḥkhasaṃkārtā rundantyevaṃ nyavārayat || 77 || {77}
[Analyze grammar]

hā putra kathamekānte māṃ vihāya kva yāsyasi |
sahasā putra mā kārṣī pravrajyācaritaṃ manaḥ || 78 || {78}
[Analyze grammar]

yāvajjīvāmyahaṃ jīva tāvanmā pravrajātmaje |
mṛtāyāṃ mayi putra tvaṃ pravrajasva yathechayā || 79 || {79}
[Analyze grammar]

acireṇa hi me mṛtyurbhaviṣyati na saṃśayaḥ |
tāvadeva gṛhe dharmaṃ kurvanbhuktvā sukhaṃ vasa || 80 || {80}
[Analyze grammar]

iti māturvacaḥ śrutvā putro 'sau paricoditaḥ |
mātaraṃ tāṃ praṇatvaivaṃ bodhayitumabhāṣata || 81 || {81}
[Analyze grammar]

yattvayāmve rudantyevaṃ mṛtyunāmātra kīrttyate |
tena me preritaṃ cittaṃ pravrajyāvratadhāraṇe || 82 || {82}
[Analyze grammar]

dhruvaṃ janmavatāṃ mṛtyuḥ saṃsāre parivarttinaḥ |
jāto na mriyate ko hi mṛtaḥ kaśca na jāyate || 83 || {83}
[Analyze grammar]

gṛhastho dharmakṛccāpi yātyevaṃ maraṇaṃ dhruvaṃ |
brahmacārī vanastho 'pi yātyevaṃ maraṇaṃ khalu || 84 || {84}
[Analyze grammar]

gṛhastho bahubhiryatnaiḥ prakṛtvā dravyasādhanaṃ |
kṛcchreṇa sādhayandharmaṃ mṛto yāti surālayaṃ || 85 || {85}
[Analyze grammar]

yāvaddharmaphalaṃ svarge tāvadbhuktvā sukhaṃ vaset |
tato dharmaphale hīne svargāccyuto yatedadhaḥ || 86 || {86}
[Analyze grammar]

adholokeṣvavīcyādau narakeṣu bhramecciraṃ |
vividhāni ca duḥkhāni bhuktvā jīvaṃ ciraṃ vaset || 87 || {87}
[Analyze grammar]

yāvanna jāyate tasya puṇyānumodanā matau |
tāvatkarmajaduḥkhāni prabhuktvā narake caret || 88 || {88}
[Analyze grammar]

yadā tu jāyate tasya triratnasmaraṇe matiḥ |
tadā tatsmṛtipuṇyena dharme 'numodyate matiḥ || 89 || {89}
[Analyze grammar]

yadā puṇyānurāgeṇa saṃbuddhaśaraṇaṃ vrajet |
tadā taṃ sugataṃ dṛṣṭvā dharmākaraiḥ parispṛśet || 90 || {90}
[Analyze grammar]

sugate dṛkprabhāspṛṣṭe pāpaduḥkhairvimocitaḥ |
narakebhyaḥ samuttīrya prayāyātsugatālayaṃ || 91 || {91}
[Analyze grammar]

tatrāpi yadi dharmeṣu carannityamataṃdritaḥ |
kramādbodhicarīṃ prāpya prayāyātparamāṃ gatiṃ || 92 || {92}
[Analyze grammar]

evaṃ māta gṛhastho hi kṛtvāpi dharmamādarāt |
sukhaduḥkhāni saṃbhuktvā saṃsāre carate bhraman || 93 || {93}
[Analyze grammar]

kathaṃ citsucireṇaivaṃ sugatasya prasādataḥ |
bhavacārakanirmuktaṃ prayāyātparamāṃ gatiṃ || 94 || {94}
[Analyze grammar]

pravrajyārhatpadaṃ prāpya prāptumichāmi nirvṛtiṃ |
tanmamātra tvayā māta naiva kāryā nivāraṇā || 95 || {95}
[Analyze grammar]

yadi puṇye 'sti te vāṃchā tadanujñāśu dīyatāṃ |
yadi na dīyate 'nujñā tadapi nau viyogatā || 96 || {96}
[Analyze grammar]

akasmātmṛtyurāgatya bhaviṣyati purāpi nau |
tadā te kiṃ kariṣyāmi kiṃ mamāpi kariṣyasi || 97 || {97}
[Analyze grammar]

sadānuśocanāmeva kṛtvā jīvaṃ tyajevahi |
iti mātarviditvā tvaṃ tadanujñāṃ pradehi me || 98 || {98}
[Analyze grammar]

vighnatāṃ mā kṛthā hyatra dharme bhavānumodinī |
tathā cecchubhatā nityamihāmutrāpi te bhavet || 99 || {99}
[Analyze grammar]

ahaṃ ca saugatiṃ caryāṃ kṛtvā yāsyāmi nirvṛtīṃ |
iti putroditaṃ śrutvā matāsau paribodhitā || 100 || {100}
[Analyze grammar]

tathānumodanāṃ kṛtvābhavattūṣṇīvyavasthitā || 101 || {1}
[Analyze grammar]

athāsau hastako vijñaḥ pitrormatvābhisaṃmataṃ |
tayoḥ pādānpraṇatvaivaṃ sahasā niryayau gṛhāt || 102 || {2}
[Analyze grammar]

tato jñātigaṇān sarvān vandhumitrasuhṛjjanān |
sarvānatithivargāṃśca vāṃchitārthaiḥ pratoṣayan || 103 || {3}
[Analyze grammar]

santarpya bodhayitvā ca sahasā saṃpraharṣitaḥ |
jetavanaṃ pragatvā sa vihāraṃ samupāviśat || 104 || {4}
[Analyze grammar]

tatrasthaṃ sugataṃ dṛṣṭvā sahasā samupāyataḥ |
kṛtāṃjalipuṭo natvā pravrajyāṃ samayācata || 105 || {5}
[Analyze grammar]

namaste bhagavannātha bhavatāṃ śaraṇaṃ vraje |
tatpravrajyāṃ vrataṃ dehi cariṣye brahmasaṃvaraṃ || 106 || {6}
[Analyze grammar]

iti tenārthite buddho bhagavāntamabhāṣata |
ehi bhikṣo kumārātra cara brahmavrataṃ varaṃ || 107 || {7}
[Analyze grammar]

ityādiśya munīndro 'sau pāṇinā tacchiraḥ spṛśan |
samyakpravrājayitvāśu svasaṃghe taṃ samagrahīt || 108 || {8}
[Analyze grammar]

ehītyādiṣṭamātre 'pi munīndreṇa sa hastakaḥ |
muṇḍitaḥ khiṣkhirīpātrahasto 'bhūccīvarāvṛtaḥ || 109 || {9}
[Analyze grammar]

kramācchikṣā samāsādya prāpyopasaṃpado 'pi ca |
vyāyaccha ghaṭamānaśca samādhiṣu samāhitaḥ || 110 || {10}
[Analyze grammar]

tadidaṃ paṃcagaṃḍaṃ ca bhavacakraṃ calācalaṃ |
viditvā sarvasaṃskāragatiścāpi vighātinī || 111 || {11}
[Analyze grammar]

bhindan sarvamavidyāṅgaṃ prāpya vidyāgaṇāḥ śivāḥ |
pratisaṃvidguṇāḥ prāpya jitvā kleśagaṇāṃ yatiḥ || 112 || {12}
[Analyze grammar]

sākṣādarhatpadaṃ prāptaḥ vītarāgo jiteṃdriyaḥ |
samaloṣṭahiraṇyaśca vāsīcaṃdanasaṃnibhaḥ || 113 || {13}
[Analyze grammar]

ākāśasamacittāṃgo nirvikalpo niraṃjanaḥ |
saṃsārabhogyasatkāralābhalobhaparāṅmukhaḥ || 114 || {14}
[Analyze grammar]

paṃcābhijñāpadaprāptaścaturbrahmavihārakaḥ |
sadevāsuramartyānāṃ traidhātukanivāsināṃ || 115 || {15}
[Analyze grammar]

pūjyo mānyo 'bhivaṃdyo 'bhūddhastako 'rhaṃ yatiḥ sudhīḥ |
sahasā kleśagaṇāñjitvā sākṣādarhanbhavatyapi || 116 || {16}
[Analyze grammar]

tataste bhikṣavaḥ sarve dṛṣṭvā taṃ dārakaṃ yatiṃ |
vismitāḥ śrīghanaṃ natvā paprachustasya karmatāṃ || 117 || {17}
[Analyze grammar]

tadadya bhagavacchāstaḥ sarvasatvānubodhaye |
yadanena kṛtaṃ karma tatsamādeṣṭumarhati || 118 || {18}
[Analyze grammar]

iti te bhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ |
tān svaśiṣyānyatīnbhikṣūn samāmaṃtryābravīttathā || 119 || {19}
[Analyze grammar]

śṛṇudhvaṃ bhikṣavaḥ sarve yūyaṃ hi vismayānvitāḥ |
yadanena kṛtaṃ karma tanmayā vaḥ pracakṣyatāṃ || 120 || {20}
[Analyze grammar]

purāsīdbhagavānbuddhaḥ kāśyapo nāma sarvavit |
ssarvatraidhātukādhīśaḥ sarvavidyādhipo jinaḥ || 121 || {21}
[Analyze grammar]

dharmarājo jagacchāstā tathāgato vināyakaḥ |
sarvadharmānusaṃbharttā saṃbodhisaṃprakāśitaḥ || 122 || {22}
[Analyze grammar]

sasāṃghiko munīndro 'sau vārāṇasīmupāśritaḥ |
sarvasatvahitārthena tasthau dharmaṃ samādiśat || 123 || {23}
[Analyze grammar]

tasya saddharmarājasya kāśyapasya jagadguroḥ |
śāsane dvau yatī bhikṣū saṃśītikau vabhūvatuḥ || 124 || {24}
[Analyze grammar]

tayoreko mahādhīro vinīto 'rhaṃ vahuśrutaḥ |
dvitīyo 'lpaśrutaḥ bhikṣuḥ pṛthagjanasamānikaḥ || 125 || {25}
[Analyze grammar]

yo 'sāvarhanmahāvijño vahuśruto vicakṣaṇaḥ |
sa jñāto 'rhanmahāpuṇyaḥ sarvalokaiḥ prapūjitaḥ || 126 || {26}
[Analyze grammar]

yo 'bhūccālpaśruto bhikṣuḥ saṃśītikaḥ pṛthagjanaḥ |
sa kena citpūjito naivaṃ yathā so 'rhaṃ yatiḥ sudhīḥ || 127 || {27}
[Analyze grammar]

yadā so 'rhanmahābhijño yatra yatra nimaṃtritaḥ |
tenaiva sarvataḥ paścācchramanena sahācarat || 128 || {28}
[Analyze grammar]

tathānyasmindine so 'rhaṃ dātrānyena nimaṃtritaḥ |
gantukāmastadā tatra paścācchramaṇamaicchata || 129 || {29}
[Analyze grammar]

tadāgamanamanviṣya naiva pratyalabhatkvacit |
tatastaddarśanābhāvādanyamāhūya bhikṣukaṃ || 130 || {30}
[Analyze grammar]

taṃ paścācchramaṇaṃ kṛtvā dāturgṛhamupācarat |
tadanantaramevāsau tatrāśrame upāgataḥ || 131 || {31}
[Analyze grammar]

tamarhantamapaśyan sa tasthau tūṣṇī nirāśitaḥ |
tathaivaṃ taṃ niṣīdantaṃ dṛṣṭvā te bhikṣavo narāḥ || 132 || {32}
[Analyze grammar]

tasyauddhatyamanaḥ kartumevamūcuḥ parasparaṃ |
bhadanta paśyatādyāyaṃ tenāhato na nīyate || 133 || {33}
[Analyze grammar]

anyo 'dya nīyate paścācchramaṇaḥ kena hetunā |
iti tairbhikṣubhiḥ proktaṃ śrutvāsau pratibheditaḥ |
tasyārhato 'ntike cittaṃ praduṣyābhyaśapattathā || 134 || {34}
[Analyze grammar]

yadadya māṃ parityajya samāhūyānyato harāt |
gachata bhojanaṃ bhoktuṃ tadahasto bhavatvasau || 135 || {35}
[Analyze grammar]

tadāsau bhojanaṃ bhuktvā tenaivaṃ bhikṣuṇā saha |
svāśramaṃ samupāyātastamadrākṣīd ruṣākulaṃ || 136 || {36}
[Analyze grammar]

ityevaṃ śapitaṃ vāpi matvā so 'rhaṃ mahāmatiḥ |
dṛṣṭvā taṃ kṛpayā dṛṣṭyā tūṣṇībhūtvā vyaciṃtayat || 137 || {37}
[Analyze grammar]

aho ayaṃ mahāmūḍha īdṛgmayi prabhāṣate |
etatkarmaphalaṃ ghoraṃ kathaṃ bhokṣyati nārake || 138 || {38}
[Analyze grammar]

yadayaṃ mama doṣeṇa krodhenaivaṃ khalīkṛtaḥ |
tadetatkarmavaipākyaṃ mayaiva paripācyatāṃ || 139 || {39}
[Analyze grammar]

ityevaṃ manasā dhyātvā sa mahārhaṃ kṛpānidhiḥ |
tatpāpapariśuddhyarthaṃ samādhiṃ vidadhe ciraṃ || 140 || {40}
[Analyze grammar]

tataḥ so 'pyayatirbhikṣurdṛṣṭvā taṃ dhyānasaṃsthitaṃ |
paścāttāpāgnisaṃtaptestatpādapraṇato 'vadat || 141 || {41}
[Analyze grammar]

bhadanta yanmayā rauṣyātkrodhābhibhūtacetasā |
procitaṃ pātakaṃ ghoraṃ tadbhavān kṣantumarhati || 142 || {42}
[Analyze grammar]

yanmayā duṣṭacittena bhavato 'pyupabhāṣyate |
tadatyayaṃ bhavāñchāstaḥ pratihartuṃ samarhati || 143 || {43}
[Analyze grammar]

adyāgreṇa sadā cāpi bhavatāṃ śaraṇaṃ vraje |
tanme yadaparādhatvaṃ tatsarvaṃ kṣantumarhati || 144 || {43!}
[Analyze grammar]

punarnaitatkariṣye 'haṃ akarttavyaṃ yadyatra hi |
avaktavyaṃ ca yatkiṃ cinna tadvakṣyāmi sarvathā || 145 || {44}
[Analyze grammar]

abhāvyaṃ cāpi yatkiṃcidbhāvayiṣye na tatpunaḥ |
yadeva taṃ prakarttavyaṃ tadeva hi karomyahaṃ || 146 || {45}
[Analyze grammar]

vaktavyameva vakṣye 'haṃ bhāvyameva prabhāvaye |
etatsarvaṃ samāsena samādeṣṭuṃ samarhati || 147 || {46}
[Analyze grammar]

bhavadājñāṃ śirodhṛtvā satyamevaṃ caretsadā || 148 || {47!}
[Analyze grammar]

iti tenārthitaṃ śrutvā sa samādheḥ samutthitaḥ |
taṃ bhikṣuṃ kṛpayā dṛṣṭvā paśyannevaṃ samabravīt || 149 || {48}
[Analyze grammar]

śṛṇu vatsa samādhāya tvāmatrāhaṃ prabodhaye |
yathā me gaditaṃ śrutvā tathā kuru samāhitaḥ || 150 || {49}
[Analyze grammar]

prāṇihiṃsā na karttavyā tathādattapratigrahaṃ |
strīṇāṃ saṃgānurāgaṃ ca akarttavyaṃ kadā cana || 151 || {50}
[Analyze grammar]

mṛṣāvādaṃ na vaktavyaṃ paiśūnyavacanaṃ tathā |
saṃbhinnapralāpaṃ ca pāruṣyaṃ ca kadā cana || 152 || {51}
[Analyze grammar]

mithyādṛṣṭirabhidhyā ca vyāpādaṃ ca tathā sadā |
bhikṣubhirmanasā naiva ciṃtanīyā kadā cana || 153 || {52}
[Analyze grammar]

etāni daśapāpānāṃ mūlāni duḥkhadāni hi |
tasmādevaṃ parijñāya tyaktavyāni sukhārthibhiḥ || 154 || {53}
[Analyze grammar]

punaranyacchṛṇuṣvātra vakṣye dāruṇapātakaṃ |
saddharmāṇāṃ pratikṣepaṃ kartavyaṃ na kadā cana || 155 || {54}
[Analyze grammar]

tathā vāryāpavādatvaṃ vaktavyaṃ na kadā cana |
paṃcānaṃtaryapāpāni naiva kāryāṇi kena cit || 156 || {55}
[Analyze grammar]

yāni śrutvāpi dṛṣṭvāpi bhāvayitvānumodya ca |
patanto narakeṣveva kleśāndhāni ca santi hi || 157 || {56}
[Analyze grammar]

tasmādetāni karmāṇi mānasāpi ca mā kṛthā |
varjanīyāni yatnena saddharmasukhavāṃchibhiḥ || 158 || {57}
[Analyze grammar]

karttavyaṃ tu sadā nityamāryasatyānubhāvitaṃ |
āryāṣṭāṃgikamārge ca caritvā vratamādarāt || 159 || {58}
[Analyze grammar]

vratānāmapi sarveṣāmāryāṣṭāṃgamupoṣadhaṃ |
pravaraṃ vratamākhyātaṃ sarvairapi munīśvaraiḥ || 160 || {59}
[Analyze grammar]

yasya puṇyānubhāvena pariśuddhatrimaṃḍalāḥ |
niḥśeṣapāpanirmuktāḥ prayāntyarhatpadaṃ drutaṃ || 161 || {60}
[Analyze grammar]

evametatparijñāya vrataṃ kṛtvā samācaran |
tataste kramataḥ pāpaṃ niḥśeṣaṃ kṣiṇuyāddrutaṃ || 162 || {61}
[Analyze grammar]

tataśca kramaśaḥ śikṣāḥ śikṣitvātra samāhitaḥ |
triratnaśaraṇaṃ kṛtvā brahmacaryaṃ samācara || 163 || {62}
[Analyze grammar]

tatastvaṃ kramaśaścaivaṃ śodhayitvā trimaṃḍalaṃ |
sarvakleśavinirmuktaḥ sākṣādarhanbhaviṣyasi || 164 || {63}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāsau paribodhitaḥ |
tatheti ca parijñāya tadvrataṃ kartumaichata || 165 || {64}
[Analyze grammar]

tathā tasyārhataḥ śāstuḥ sadaivaṃ śaraṇaṃ gataḥ |
kramācchikṣāśca śikṣitvā tadupoṣadhamācarat || 166 || {65}
[Analyze grammar]

adhītya sakalā vidyā triratnasamupāśrayan |
sarvakleśān vinirjitya brahmacaryaṃ samācarat || 167 || {66}
[Analyze grammar]

bhikṣavo jñāyatāmeṣa yo 'sau bhikṣuḥ pṛthagjanaḥ |
yadanenārhate śāstre śapitaṃ ruṣṭacetasā || 168 || {67}
[Analyze grammar]

tenāhasto vabhūvāyaṃ paṃcajanmaśatānyapi |
yaccānenārhataḥ śasturgatvā ca śaraṇaṃ sadā || 169 || {68}
[Analyze grammar]

adhītya sakalā vidyā brahmacaryaṃ samāśritaṃ |
tenāyaṃ śāsanenātra pravrajyārhaṃ bhavatyapi || 170 || {69}
[Analyze grammar]

iti hi bhikṣavo matvā caritavyaṃ śubhe sadā |
śubhena sadgatiṃ yāṃti kṛṣṇena durgatiṃ sadā || 171 || {70}
[Analyze grammar]

miśritenāpi miśratvaṃ bhuṃjate sarvajaṃtavaḥ |
yenaiva yatkṛtaṃ karma tasyaiva karmaṇaḥ phalaṃ || 172 || {71}
[Analyze grammar]

tenaiva bhujyate loke nānyena spṛśyate kvacit |
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana || 173 || {72}
[Analyze grammar]

bhuktaṃ tu kṣīyate karma śubhaṃ vāpyaśubhaṃ tathā |
nāgnibhirdahyate kena vāyubhiśca na śuṣyate || 174 || {73}
[Analyze grammar]

klidyate nodakaiścāpi kṣīyate naiva bhūmiṣu |
na praṇaśyanti karmāṇi kalpakoṭiśatairapi || 175 || {74}
[Analyze grammar]

sāmagrīṃ prāpya kālaṃ ca phalanti prāṇināṃ khalu |
evametatprabhaṣitvā jinendro 'sau mahāmuniḥ || 176 || {75}
[Analyze grammar]

bodhayan sakalāṃl lokān samādhiṃ vidadhe tataḥ |
iti śāstrā samādiṣṭaṃ śrutvā sarve ca sāṃghikāḥ || 177 || {76}
[Analyze grammar]

śubheṣveva sadā raktāḥ pracerire samāhitāḥ || 178 || {77}
[Analyze grammar]

ityevaṃ me samākhyātaṃ guruṇā śāṇavāsinā |
tathaivaṃ te mayā khyātaṃ śrutvā caivaṃ śubhe cara || 179 || {78}
[Analyze grammar]

prajāśca śrāvayitvaivaṃ bodhayitvā prayatnataḥ |
saddharmācaraṇeṣvevaṃ preraṇīyā narādhipa || 180 || {79}
[Analyze grammar]

tataste maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhipathaḥ prāpya saṃbodhimāpnuyāḥ khalu || 181 || {80}
[Analyze grammar]

iti tenopaguptena bhāṣitaṃ sa nareśvaraḥ |
śrutvā tatheti vaṃditvā prābhyanandatsapārṣadaḥ || 182 || {81}
[Analyze grammar]

ye śṛṇvantīdamevaṃ pramuditamanaso hastakākhyāvadānaṃ |
ye cāpi śrāvayanti pratidinamaniśaṃ bodhicaryābhiraktāḥ |
te sarve kleśamuktāḥ suvimalamanaso bodhisatvā guṇāḍhyā |
bhuktvā saukhyaṃ prakāmaṃ munivaranilayaṃ saṃprayāṃti pramodāḥ || 183 || {82}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Hastaka-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: