Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

namo 'stu buddhāya namo 'stu bodhaye namo vimuktāya namo vimuktaye |
namo 'stu jñānasya namo 'stu jñānino lokāgraśreṣṭhāya namo karotha || 1 ||
[Analyze grammar]

yānīha bhūtani samāgatāni bhūmyāni vā yāni va antarīkṣe |
sarvāṇi vā āttamanāni bhūtvā śṛṇvantu svastyayanaṃ jinena bhāṣitaṃ || 2 ||
[Analyze grammar]

imasmiṃ vā loke parasmiṃ vā punaḥ svargeṣu vā yaṃ ratanaṃ praṇītaṃ |
na taṃ samaṃ asti tathāgatena devātidevena narottamena || 3 ||
[Analyze grammar]

imaṃ pi buddhe ratanaṃ praṇītaṃ |
etena satyena susvasti bhotu |
manuṣyato vā amanuṣyato vā || 4 ||
[Analyze grammar]

idaṃ pi dharme ratanaṃ praṇītaṃ |
etena satyena susvasti bhotu |
manuṣyato vā amanuṣyato vā || 5 ||
[Analyze grammar]

yaṃ buddhaśreṣṭho parivarṇaye śuciṃ yam āhu ānantariyaṃ samādhiṃ samādhino tasya samo na vidyate |
idaṃ pi dharme ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 6 ||
[Analyze grammar]

ye pudgalā aṣṭa sadā praśastā catvāri etāni yugāni bhonti |
te dakṣiṇīyā sugatena uktāḥ etāni dinnāni mahatphalāni |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 7 ||
[Analyze grammar]

sarvaiva yasya darśanasaṃpadāyo trayo sya dharmā jahitā bhavanti |
satkāyadṛṣṭīvicikitsitaṃ ca śīlavrataṃ cāpi yat asti kiṃcit |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 8 ||
[Analyze grammar]

kiṃ cāpi śaikṣo prakaroti pāpaṃ kāyena vācā yatha cetasāpi |
abhavyo so tasya nigūhanāya abhavyatā dṛṣṭapatheṣu uktā |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 9 ||
[Analyze grammar]

yathā indrakīlo pṛthivīsanniśrito syā catūrbhi vātehi asaṃprakampi |
tathopamaṃ satpuruṣaṃ vademi yo āryasatyāni sudeśitāni gambhīra-arthāni avetya paśyati |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 10 ||
[Analyze grammar]

ye āryasatyāni vibhāvayanti gambhīraprajñena sudeśitāni |
kiṃ cāpi te bhonti bhṛśaṃ pramattā na te bhavāṃ aṣṭa upādiyanti |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 11 ||
[Analyze grammar]

ye yuktayogī manasā succhandasā naiṣkramyiṇo gautamaśāsanasmiṃ |
te prāptiprāptā amṛtaṃ vigāhya vimuktacittā nirvṛtiṃ bhuṃjamānā |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 12 ||
[Analyze grammar]

kṣīṇaṃ purāṇaṃ navo nāsti saṃcayo vimuktā āyatike bhavasmiṃ |
te kṣīṇabījā avirūḍhidharmā nirvānti dhīrā yatha tailadīpā |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 13 ||
[Analyze grammar]

agnir yathā prajvalito niṣīde indhanakṣayā śāmyati vegajāto |
evaṃvidhaṃ dhyāyino buddhaputrāḥ prajñāya rāgānuśayaṃ grahetvā adarśanaṃ mṛtyurājasya yānti |
idaṃ pi saṃghe ratanaṃ praṇītaṃ manuṣyato vā amanuṣyato vā || 14 ||
[Analyze grammar]

grīṣmāṇamāse prathame caitrasmiṃ vane pragulmā yatha puṣpitāgrā vāteritā te surabhiṃ pravānti |
evaṃvidhaṃ dhyāyino buddhapūtrāḥ śīlen' upetā surabhiṃ pravānti |
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 15 ||
[Analyze grammar]

yānīha bhūtāni samāgatāni bhūmyāni vā yāni va antarīkṣe |
maitrīkarontu sada manuṣyakā prajā divaṃ cā rātriṃ ca haranti vo baliṃ |
tasmād dhi taṃ rakṣatha apramattā mātā va putraṃ anukampamānā |
etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 16 ||
[Analyze grammar]

vipaśyismiṃ viśvabhuvi krakucchande bhāmakanakamunismiṃ kāśyape mahāyaśe śākyamunismiṃ gautame |
etehi buddhehi maharddhikehi yā devatā santi abhiprasannā |
vāḍhaṃ pi taṃ rakṣayantu ca karontu svastyayanaṃ mānuṣikaprajāye || 17 ||
[Analyze grammar]

tasmā hi taṃ rakṣatha apramattā mātā va putraṃ anukampamānā |
etaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā || 18 ||
[Analyze grammar]

yo dharmacakraṃ abhibhūya lokaṃ pravartayati sarvabhūtanukampitaṃ |
etādṛśaṃ devamanuṣyaśreṣṭhaṃ buddhaṃ namasyāmi susvasti bhotu |
dharmaṃ namasyāmi susvasti bhotu saṃghaṃ namasyāmi susvasti bhotu manuṣyato vā amanuṣyato vā || 19 ||
[Analyze grammar]

śirimantaṃ maheśākhyaṃ varṇavantaṃ yaśasvinaṃ |
saṃbuddhaṃ paryupāsanti candraṃ tārāgaṇā yathā || 20 ||
[Analyze grammar]

pītālaṃkāravasanāḥ karṇikārā va puṣpitā |
saṃbuddhaṃ paryupāsanti ghanakeyūradhāriṇaḥ || 21 ||
[Analyze grammar]

haricandanaliptāṃgā kāśikottamadhāriṇaḥ |
+ + + + + + + + + + + + + + + + + + + + + + + + || 22 ||
[Analyze grammar]

tāṃ devasaṃghāṃ pariṣāṃ samāgatāṃ śuciṃ sujātāṃ śatapuṇyalakṣaṇāṃ |
sarveṇa buddho abhibhoti tejasā nakṣatrarājā iva tārakāṇāṃ || 23 ||
[Analyze grammar]

candro yathā vigatavalāhake nabhe abhirocate tāragaṇāṃ prabhāṃkaro |
evaṃ h' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā || 24 ||
[Analyze grammar]

sūryo yathā prabhavati antarīkṣe ādityamārgasmiṃ sthito virocati |
evaṃ h' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā || 25 ||
[Analyze grammar]

sūryo yathā pratapati antarīkṣe ādityamārgasmiṃ sthito virocati |
evaṃ h' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā || 26 ||
[Analyze grammar]

padmaṃ yathā kokanadaṃ sujātaṃ prabhāsitaṃ phullam upetagandhaṃ |
evaṃ p' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā || 27 ||
[Analyze grammar]

śakro yathā asuragaṇapramardako sahasranetro tridaśābhirocate |
evaṃ imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā || 28 ||
[Analyze grammar]

brahmā yathā bhūtanukampi sarvāṃ maruprabhāṃ abhirocati tejasā |
evaṃ imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā || 29 ||
[Analyze grammar]

daśāṃgupetaṃ pramuṃci śiriṃ śuciṃ tataś ca buddhvā amṛtaprasādaṃ |
vines' imāṃ kṣatriyabhūmipālāṃ dharmaṃ imaṃ pāṇitale va darśaye || 30 ||
[Analyze grammar]

yathāpi te madhukarakā sametvā nānāvidhāṃ kusumarasāṃ grahetvā |
tuṇḍehi pādehi ca saṃharitvā + + + + + + + + + + + + + + + || 31 ||
[Analyze grammar]

sāmagriye bhavati rasagandhayoso taṃ saṃstṛtaṃ bhavati madhu praṇītaṃ |
varṇena gandhena rasen' upetaṃ bhaiṣajyabhakteṣu ca taṃ upeti || 32 ||
[Analyze grammar]

em' eva grāme nigameṣu vā punaḥ mahājano bhavati yahiṃ sa āgato |
saputradārā puruṣastriyo ca kalyāṇakāryeṣu samānacchandā || 33 ||
[Analyze grammar]

samoharitvāna dadanti pānaṃ saṃghasya bhaktāni karonti yāguṃ |
pānāni saṃyaksukhakhādanīyā rasāṃ ca āryānumatāṃ dadanti || 34 ||
[Analyze grammar]

yathāprasādaṃ ca yathānubhāvaṃ kalpaṃ bahuṃ cāpi samoharitvā |
punar punaḥ denti prasannacittā samuccayaṃ gacchati puṇyarāśiḥ || 35 ||
[Analyze grammar]

abhivādanāṃjalikarmaṇo ca pratyutthāna-m-āsanatāṃ tato ca |
vaiyāvṛtyaṃ dharmanumodanāṃ ca mahājano prīto karoti puṇyaṃ || 36 ||
[Analyze grammar]

te dinnadānā kṛtapuṇyakarmakā yenaiva vācātha samoharitva vā |
yainaiva ca karmasabhāgatāye sarve pi te svargam upenti sthānaṃ || 37 ||
[Analyze grammar]

divyehi rūpehi samaṃgibhūtā paricāriyanty apsarasāṃ gaṇehi |
prabhūtabhakṣā pravarānnapānā vimānaśreṣṭhopagatā ramanti || 38 ||
[Analyze grammar]

yadā ca te enti manuṣyalokaṃ sarve pi āḍhyakuleṣu jātā |
ṛddheṣu sphīteṣu mahādhaneṣu prabhūtanārīnarasaṃkuleṣu || 39 ||
[Analyze grammar]

madhuṃ kṛtaṃ satpuruṣapraśastaṃ sarvehi puṣpehi sukhāvahāya |
yaṃ kiṃcid artho manasā ca prārthitaḥ sarvo sa ṛddhyeya yathāmano ca || 40 ||
[Analyze grammar]

sarvārthaṃ saṃgamya upetha nirvṛtiṃ sasarvasaṃskārakileśasūdanāṃ |
saṃvarṇaye lokahito mahāprabhuḥ saputradārā sahajñātibāndhavā || 41 ||
[Analyze grammar]

atha aparimitayaśadharmarājño navavidhaśāsanadharmakośarakṣo |
bhavatu gaṇavaro cirasthitiko śiripravaro acalo yathā sumerū || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 29

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: