Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

pratiyekabuddho grāmaṃ piṇḍāya upasaṃkrame |
yathādhautena pātreṇa tato grāmāto niṣkramet || 1 ||
[Analyze grammar]

tam enaṃ grāmiko dṛṣṭvā saṃbuddham idam abravīt |
kiñci arogo bhagavāṃ labhyate piṇḍayāpanaṃ || 2 ||
[Analyze grammar]

tato 'sya bhagavan pātraṃ grāmikasya praṇāmaye |
na cātra adarśī bhikṣāṃ daurmanasyaṃ grāmikasya 'bhūt || 3 ||
[Analyze grammar]

andhabhūto ayaṃ loko mithyādṛṣṭihato sadā |
etādṛśaṃ dakṣiṇīyaṃ na pūjenti yathārahaṃ || 4 ||
[Analyze grammar]

grāmāntaṃ upasaṃkramya sthihitvāna catuṣpathe |
avidhāvidhaṃ ti krandati tato sannipate janāḥ || 5 ||
[Analyze grammar]

mahājano samāgatvā istriyo puruṣā pi ca |
grāmikaṃ upasaṃkramya kiṃ karoma avidhāvidhaṃ ti || 6 ||
[Analyze grammar]

yaṃ nūnaṃ koṭi yuṣmākaṃ na saṃvibhāgarato jano |
eṣo hi etasmiṃ grāmasmiṃ eko bhikṣu vihanyati || 7 ||
[Analyze grammar]

grāmikasya vacanaṃ śrutvā sarvo grāmo sa-istriyo |
sārāyaṇīyaṃ karensu saṃbuddhasya punaḥ punaḥ || 8 ||
[Analyze grammar]

tam enaṃ grāmiko vaca sabhāryāko saputrako |
sarvasukhavihāreṇa nimantremi tathāgataṃ || 9 ||
[Analyze grammar]

grāmikasya svakā dhītā śucivastrā suvāsanā |
ācāraguṇasampannā upasthīya tathāgataṃ || 10 ||
[Analyze grammar]

grāmikasya prasādena tasmiṃ grāmasmiṃ suvrato |
saṃbuddho parinirvāyi ṛṣi kṣīṇapunarbhavaḥ || 11 ||
[Analyze grammar]

taṃ nirvṛtaṃ dhyāyetvāna stūpaṃ kāresi grāmiko |
nṛtyavāditagītena pūjāṃ kāresi maharṣiṇo || 12 ||
[Analyze grammar]

samāsādya sitaṃ puṣpaṃ vātena apakarṣitaṃ |
ekādhyaṃ saṃharitvāna dīrghamālāṃ vagūhayet || 13 ||
[Analyze grammar]

sā yādṛśī tatraiva mahyaṃ mālā citrā upaniśritā |
etādṛśī me śirasi bhotu mālā yathā ayaṃ |
yatra yatropapadyehaṃ tatra m' etaṃ samṛdhyatu || 14 ||
[Analyze grammar]

sā taṃ karmaṃ karitvāna kalyāṇaṃ buddhavarṇitaṃ |
trāyastriṃśeṣu deveṣu upapadyi 'tha apsarā || 15 ||
[Analyze grammar]

apsarāśatasahasraṃ ca puraskṛtvāna tāṃ sthitā |
tāsāṃ sā pravarā śreṣṭhā nārī sarvāṅgaśobhanā || 16 ||
[Analyze grammar]

tato tāsāṃ cyavitvāna devakanyā maharddhikā |
rājño kṛkisya bhāryāya kukṣismiṃ upapadyi 'tha || 17 ||
[Analyze grammar]

nirgate dvādaśamāse rājabhāryā prajāyata |
mālinīṃ nāma nāmena nārīṃ sarvaṅgaśobhanāṃ || 18 ||
[Analyze grammar]

+ + + + + + ativarṇā atirūpavatī abhūt |
śreṣṭhā ca rājakanyānāṃ dhītā sā kāśirājino || 19 ||
[Analyze grammar]

ācāraguṇasampannā śucivastrā suvāsanā |
rājño kṛkisya antike tiṣṭhate prāṃjalīkṛtā || 20 ||
[Analyze grammar]

tam enam avadad rājā tiṣṭhantīṃ prāṃjalīkṛtāṃ |
brāhmaṇāṃ me tuvaṃ bhadre bhojāpehi atandritā || 21 ||
[Analyze grammar]

pituḥ sā vacanaṃ śrutvā brāhmaṇānām anūnakāṃ |
viṃśatsahasrāṃ bhojeti sarvakāmehi mālinī || 22 ||
[Analyze grammar]

tam enaṃ brāhmaṇā dṛśya mālinīm apsaropamāṃ |
rāgagrasitacittāś ca ullapanti punar punaḥ || 23 ||
[Analyze grammar]

uddhatāṃ unnatāṃ dṛṣṭvā capalāṃ prākaṭendriyāṃ |
mālinī saṃvicinteti na ime dakṣiṇārahā || 24 ||
[Analyze grammar]

sā āruhitvā prāsādaṃ samantena vilokaye |
adarśī bhagavato siṣyaṃ saṃbuddhasya śirīmato || 25 ||
[Analyze grammar]

sā prāsādavaragatā kāśikavaracandanena āliptā |
rājño kṛkisya dhītā sarvā diśatā viloketi || 26 ||
[Analyze grammar]

sā addaśāsi + + + prāsādiken' iṃjitena praviśantāṃ |
buddhasya śrāvakān bāhitapāpāṃ antimaśarīrāṃ || 27 ||
[Analyze grammar]

sā dāsīṃ preṣeti eteṣāṃ ṛṣīṇāṃ vandanaṃ bruhi |
vanditvā ca bhaṇāhi praviśatha bhadanta niṣīdātha || 28 ||
[Analyze grammar]

sā dāsī upagamya pādāṃ vanditvā bhāvitātmanāṃ |
prāñjalikṛtā avocat praviśatha bhadanta niṣīdātha || 29 ||
[Analyze grammar]

rāgā upātivṛttā viśāradā agrapaṇḍitā loke |
buddhasya śrāvakā bāhitapāpā antimaśarīrāḥ || 30 ||
[Analyze grammar]

taṃ pāṇḍaraṃ ca sukṛtaṃ sutoraṇaṃ khaḍga-asiguptaṃ |
praviśensuḥ antaḥpuraṃ rājño dhītuḥ manāpāye || 31 ||
[Analyze grammar]

kāśikapratyāstaraṇaṃ suvicitrakalāpakaṃ maṇivicitraṃ |
vicitrapuṣpāvakīrṇaṃ prajñaptaṃ āsanaṃ āsi || 32 ||
[Analyze grammar]

padmam iva śubhābhāsaṃ jaleruhaṃ yatha jale anupaliptaṃ |
tatha anupaliptacittā tatra niṣīde vigatamohā || 33 ||
[Analyze grammar]

śālīnāmodanavidhim akālakam anekavyaṃjanam upetaṃ |
svahastam upanāmayate yathā bhadantāna abhiroce || 34 ||
[Analyze grammar]

te bhikṣū avacensuḥ śāstā mo agrapaṇḍito loke |
tasyā prathamaṃ bhaktaṃ so bhuṃjaye va mahāvīro || 35 ||
[Analyze grammar]

buddho ti sruṇitva ghoṣaṃ loke kutūhalaṃ aśrutapūrvaṃ |
adhikataraṃ sā prasīde imehi kila so viśiṣṭataro || 36 ||
[Analyze grammar]

sā mālinī avoca bhuñjitvā śāstuno haratha bhaktaṃ |
abhivādanaṃ ca brutha mama vacanāto lokanāthasya || 37 ||
[Analyze grammar]

adhivāse bhaktaṃ bhagavāṃ suvetanā sārdhaṃ bhikṣusaṃghena |
antaḥpurasya madhye rājño dhītuḥ manāpāya || 38 ||
[Analyze grammar]

tyajed ekaṃ kulasyārthaṃ grāmārthaṃ tu kulaṃ tyajet |
grāmaṃ janapadasyārthaṃ ātmārthaṃ pṛthivīṃ tyaje || 39 ||
[Analyze grammar]

satya apiśunavarṇā naṃ ca arthavatī śucī |
anyeṣāṃ madhurā vyaktā buddhasya sakhilā girā || 40 ||
[Analyze grammar]

tarpaṇīyā nirvamhaṇī sarvadāhavināśanī |
nelavarṇā sukhavarṇā buddhasya sakhilā girā || 41 ||
[Analyze grammar]

agadgadā avikalā avitathā ananyathā |
yathātathā avikalpitā buddhasya sakhilā girā || 42 ||
[Analyze grammar]

jñeyajñānā anutpannā anosānā asādiśā |
naravaśā suvibhaktā ca vācā amitabuddhino || 43 ||
[Analyze grammar]

satyaṃ cāpiśunaṃ ca bhāṣati sa sarvataḥ puna maitracitto |
upakāre paramārthasaṃhitaṃ etaṃ vā paramaṃ subhāṣitaṃ || 44 ||
[Analyze grammar]

āviṣṭaṃ gaditaṃ sa bhāṣati uccanīcam atha api madhyamaṃ |
anupadaṃ anvakṣaraṃ viśuddhaṃ etaṃ vā paramaṃ subhāṣitaṃ || 45 ||
[Analyze grammar]

paramakaruṇam uditayuktāṃ girāṃ bhāṣati daśaphalayuktāṃ |
aṣṭāṃg' upetacatuṣprakārāṃ etaṃ vā paramaṃ subhāṣitaṃ || 46 ||
[Analyze grammar]

vācāṃ bhāṣati paṃcapuṇyāṃ suniścitāṃ vā puna chinnasaṃśayāṃ |
na ca karma kiṃci karoti pāpaṃ tathāvidhaṃ uttamapauruṣatvaṃ || 47 ||
[Analyze grammar]

evaṃ upetaṃ varalakṣaṇehi mahādyutigaṇam anuśāsate |
varaṃ jñātīratanaṃ prahāya ratiṃ ca sphītāṃ abhiniṣkrame || 48 ||
[Analyze grammar]

amṛtapadaṃ jigīṣuṃ nandajātā drumasāraṃ varagandham uttamaṃ |
locetvāna kṛtavikṛtaṃ taṃ atha tenaiva pacesi odanaṃ || 49 ||
[Analyze grammar]

evam iha kāśyapaṃ maharṣi paribhāṣanti janā parīttaprajñāḥ |
svākhyātapadaṃ aninditaṃ puruṣājāniyam anatikramaṃ || 50 ||
[Analyze grammar]

śamitāviṃ prahāya puṇyapāpaṃ bhavasaṃyojanasaṃkṣaye rataṃ |
śāntaṃ suvibhaktamānasaṃ taṃ jano garahati anaṃganaṃ || 51 ||
[Analyze grammar]

bhikṣū ca upāsakā ime bahu kāśyapaśāsane ratā |
jvalitaṃ va hutāśanaṃ śikhiṃ etha vandāma sametya kāśyapaṃ || 52 ||
[Analyze grammar]

eṣo dvipadānam uttamo so cakṣudado vināyako |
mānaṃ ca madaṃ ca viprahā etha vandāma sametya kāśyapaṃ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 30

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: