Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

kiṃ so naro jalpam acintyakālaṃ katamāsya vidyā katamaṃ sya dānaṃ |
saukhyādhvago asmiṃ pare ca loke kathaṃkaro rakṣito svastyayanaṃ tad āhu || 1 ||
[Analyze grammar]

yo siddhadevāṃ ca narāṃś ca sarvā jñātiṃ ca bhūtāni ca nityakālaṃ |
avajānati prajvalanaṃ ca tīkṣṇaṃ bhūtānukampi rakṣito svastyayanaṃ tad āhuḥ || 2 ||
[Analyze grammar]

yo vā duruktaṃ vacanaṃ kṣameyā kṣāntībalena adhivāsayanto |
paruṣaṃ śrutvā vacanaṃ aniṣṭaṃ adhivāsanārakṣito svastyayanaṃ tad āhuḥ || 3 ||
[Analyze grammar]

yo vā duruktaṃ vacanaṃ kṣameya jātā ca ye snigdhamitrā satataṃ bhavanti |
viśāradā avisaṃvādakā ca tāṃ mitradrohīsamasaṃvibhāgī |
dhanena mitrāṃ sadā-m-anukampi so mitramadhye rakṣito svastyayanaṃ tad āhuḥ || 4 ||
[Analyze grammar]

yo jñātimadhye ca sahāyamadhye śīlena prajñāya vaśītayā ca |
abhirocati sarvaṃ hi nityakālaṃ so jñātimadhye rakṣito svastyayanaṃ tad āhuḥ || 5 ||
[Analyze grammar]

yasmiṃ rājā bhūmipatī prasannā jānanti satye ca parākrame |
abhavya eṣo iha ca purā ca sa rājamadhye rakṣito svastyayanaṃ tad āhuḥ || 6 ||
[Analyze grammar]

yaṃ snigdhabhāvā + + + + + + + + + mātā prajāyām anukampitā ca |
prajāyate rūpavatī suśīlā gharavāsa rakṣito svastyayanaṃ tad āhuḥ || 7 ||
[Analyze grammar]

ye āryadharmeṇa stuvanti buddhaṃ upasthitā paricariyāye santo |
bahuśrutā tīrṇakāṃkṣā vimuktā arhantamadhye rakṣito svastyayanaṃ tad āhuḥ || 8 ||
[Analyze grammar]

annaṃ pānaṃ kāśikacandanaṃ ca gandhaṃ ca mālyaṃ ca dadanti kāle |
prasannacittā śramaṇabrahmehi grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ || 9 ||
[Analyze grammar]

paiśunyaṃ mṛṣāvāda pareṣu dāraṃ prāṇātipātaṃ ca tathaiva madyaṃ |
etaṃ prahāya svargatiṃ gamiṣyatha grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 28

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: