Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.184

nāma kṛtaṃ purohitaputrasyāpi upako ti nāma kṛtaṃ // anurūpā dhātrī upasthāpitā rājaputro ca purohitaputro ca yathā utpalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ tathā saṃvardhanti // yathoktaṃ bhagavatā //
kṛtapuṇyā hi vardhanti nyagrodhā viya subhūmiyaṃ jātā /
anupanthake viya drumā alpapuṇyā vihīnā tti //
te dāni yatra kāle vivṛddhā vijñaprāptā saṃjātā tato lipīyaṃ pi sekhiyanti lekhāśilpagaṇanāṃ dhāraṇamudrāṃ // rājaputro pi brahmadatto hastismiṃ aśvasmiṃ dhanusmiṃ tsarusmiṃ dhāvitasmiṃ laṃghite javite iṣvastrajñāneṣu sarvatra gatiṃgato saṃjāto // pitare ca kālagatena brahmadatto kumāro amātyehi vārāṇasyāṃ rājyenābhiṣikto // upako ca māṇavako anyatarāye māṇavikāye sārdhaṃ pratibaddhacitto abhūṣi // so dāni tāye māṇavikāye kasmiṃcid eva sthāne kiṃcit kālaṃ avasādito abhūṣi na taṃ oloketi / vārāṇasīyaṃ ca kaumudī cāturmāsī upasthāpitā sāpi māṇavikā upakasya māṇavakasya bhāvānuraktā pratyāgatā // māṇava kaumudī cāturmāsī upasthitā gandhamālyaṃ me upasthāpehi yathā kaumudī cāturmāsī ramaṇīyaṃ kareyāma // so dāni māṇavako tasyā māṇavikāye śrutvā tuṣṭo āttamano abhūṣi / diṣṭyā me māṇavikā pratyāgatā ti // tasya dāni upakasya māṇavakasya gaṃgākūle māṣa aparasya puruṣasya sakāśāto yācanakaṃ labdhaṃ / so ca naṃ māṣo tatraiva gaṃgākūle gopitako abhūṣi // so dāni tasya māṣasya arthāye vighane

Like what you read? Consider supporting this website: