Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.183

āḍhyā mahādhanā mahābhogā kṣatriyamahāśālā brāhmaṇamahāśālā anye kecit sukhitā sarve te evarūpeṣu dvipādeṣu puṇyakṣetreṣu kuśalāni kṛtvā / yaṃ nūnaṃ vayaṃ imāṃ kulmāṣāṃ imasya ṛṣisya pātreṣu pratiṣṭhāpayema // tehi dāni te kulmāṣā tasya pratyekabuddhasya pātreṣu pratiṣṭhāpitā // pratyekabuddho pi teṣāṃ dārakānāṃ tāṃ bhikṣāṃ pratigṛhya haṃsarājā viya vaihāyasena prakramito // te dārakā taṃ pratyekabuddhaṃ vaihāyasena gacchantaṃ dṛṣṭvā prītisaṃjātā mahābhāgo asmābhiḥ ṛṣiḥ piṇḍapātreṇa pratimānito // te dāni prītisaumanasyajātāḥ praṇidhānaṃ utpādenti // eko āha // ahaṃ anena kuśalamūlena rājā bhaveyaṃ kṣatriyo mūrdhnābhiṣikto // dvitīyo āha // anena kuśalamūlena brāhmaṇamahāśālakule upapadyeyaṃ āḍhyo mahādhano mahābhogo //
na hi cittaprasannena svalpikā bhavati dakṣiṇā /
tathāgate ca saṃbuddhe ye ca buddhāna śrāvakā //
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitaṃ //
te dāni dārakā āyukṣayāc ca karmakṣayāc ca kālagatā samāgatā tatraiva vārāṇasīyaṃ nagare / eko pi rājakule rājño agramahiṣīye upapanno dvitīyo pi purohitakule purohitasya bhāryāye kukṣismiṃ upapanno // kālena samayena rājabhāryā purohitabhāryā ca prajātā / ubhaye dārakā jātā // ubhayeṣāṃ saptāhaṃ ramaṇīyāni jātakarmāṇi kṛtāni saptāhasyātyayena rājaputrasyāpi brahmadatto ti

Like what you read? Consider supporting this website: