Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.162

yathā imasyā padumāvatīye devīye / sādhu mahārāja padumāvatī devī pādehi rājakulaṃ praveśiyatu tato mahājanakāyo devīye imāṃ evarūpāṃ ṛddhiṃ dṛṣṭvā prītā bhavensuḥ // atha rājā brahmadatto sāntaḥpuraḥ padumāvatīye devīye sārdhaṃ amātyapāriṣadyapuraskṛto mahatā janakāyena sārdhaṃ mahatā rāja-ṛddhīye mahatā rājānubhāvena udyānāto rājakulaṃ praveśi // adrākṣīt so janakāyo yāvac ca udyānaṃ yāvac ca rājakulaṃ padumāvatīye padavītihārāṇāṃ ubhayato padumāni prāsādikāni darśanīyāni // dṛṣṭvā punaḥ mahājanakāyo udānaṃ udānesi // kṛtapuṇyo mahārājā brahmadatto yasya imam evaṃrūpaṃ strīratnaṃ prādurbhūtaṃ // atha rājā padumāvatīye sārdhaṃ upariprāsādavaragato paṃcahi kāmaguṇehi samarpito samaṅgībhūtaḥ krīḍati ramati pravicārayati padumāvatīṃ ca devīṃ madehi akṣehi ca gītavādyehi ca śekheti tāvad anyā devīyo na samanvāharati padumāvatīye pramatto / padumāvatī ca rājñā brahmadattena sārdhaṃ saṃvasantī āpannasatvā saṃjātā //
___yatra kāle devīprajananavelā tataḥ rājñā brahmadattena antaḥpurikāyo kuśalāyo strīdharmāṇaṃ āṇattā padumāvatīm unnetha / rājā ca hiraṇyasuvarṇaṃ agrato kṛtvā nānāprakārāṇi ca vastrāṇi niṣaṇṇo ye me nivedayiṣyanti kṣemeṇa padumāvatī prajātā ti teṣāṃ āchādaṃ dāsyāmi // tāsāṃ pi devīnām etad abhūṣi // yad upādāya padumāvatī ānītā tad upādāya asmākaṃ rājā na samanvāharati / atra eṣā prajāyamānī asmābhi anayavyasanam āpādayitavyaṃ // dāni tāṃ padumāvatīṃ

Like what you read? Consider supporting this website: