Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.162

yathā imasyā padumāvatīye devīye / sādhu mahārāja padumāvatī devī pādehi rājakulaṃ praveśiyatu tato mahājanakāyo devīye imāṃ evarūpāṃ ṛddhiṃ dṛṣṭvā prītā bhavensuḥ // atha rājā brahmadatto sāntaḥpuraḥ padumāvatīye devīye sārdhaṃ amātyapāriṣadyapuraskṛto mahatā janakāyena sārdhaṃ mahatā rāja-ṛddhīye mahatā rājānubhāvena udyānāto rājakulaṃ praveśi // adrākṣīt so janakāyo yāvac ca udyānaṃ yāvac ca rājakulaṃ padumāvatīye padavītihārāṇāṃ ubhayato padumāni prāsādikāni darśanīyāni // dṛṣṭvā punaḥ mahājanakāyo udānaṃ udānesi // kṛtapuṇyo mahārājā brahmadatto yasya imam evaṃrūpaṃ strīratnaṃ prādurbhūtaṃ // atha rājā padumāvatīye sārdhaṃ upariprāsādavaragato paṃcahi kāmaguṇehi samarpito samaṅgībhūtaḥ krīḍati ramati pravicārayati padumāvatīṃ ca devīṃ madehi akṣehi ca gītavādyehi ca śekheti tāvad anyā devīyo na samanvāharati padumāvatīye pramatto / padumāvatī ca rājñā brahmadattena sārdhaṃ saṃvasantī āpannasatvā saṃjātā //
___yatra kāle devīprajananavelā tataḥ rājñā brahmadattena antaḥpurikāyo kuśalāyo strīdharmāṇaṃ āṇattā padumāvatīm unnetha / rājā ca hiraṇyasuvarṇaṃ agrato kṛtvā nānāprakārāṇi ca vastrāṇi niṣaṇṇo ye me nivedayiṣyanti kṣemeṇa padumāvatī prajātā ti teṣāṃ āchādaṃ dāsyāmi // tāsāṃ pi devīnām etad abhūṣi // yad upādāya padumāvatī ānītā tad upādāya asmākaṃ rājā na samanvāharati / atra eṣā prajāyamānī asmābhi anayavyasanam āpādayitavyaṃ // dāni tāṃ padumāvatīṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: