Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.161

padumāvatīye vastrāṇi cābharaṇāni ca yāva ca rājakulaṃ yāva ca udyānaṃ tam atrāntaraṃ sarvaṃ alaṃkārāpetha vitatavitānaṃ citrapuṣpaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpanadhūpitaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ deśedeśehi naṭanartaka-ṛllamallakapāṇisvaryaśobhikadvistvalakavelambakanaṭṭadharāṇi upasthapetha //
manasā devānāṃ vacasā pārthivānāṃ
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti
vacanamātreṇa rājño amātyehi yathāṇattaṃ sarvaṃ paṭijāgṛtaṃ // atha padumāvatī rājānaṃ brahmadattam etad avocat* // kahiṃ te bhagavaṃ śaraṇaṃ samidhā uṇhodakaṃ kamaṇḍalu samayo me agnihotraṃ juhanāya // atha rājā brahmadatto padumāvatīm āha // āgamehi muhūrtaṃ sārdhaṃ te sūkṣmāṇi ajināni ānīyanti tataḥ gaṃgāyāṃ snātvā sahitā agniṃ juhiṣyāmaḥ // atha rājño amātyapāriṣadyā tatkṣaṇaṃ tatmuhūrtaṃ antaḥpuraṃ tam udyānaṃ ānayensuḥ padumāvatīye vastrāṇi cābharaṇāni cānayensu brāhmaṇaṃ ca purohitaṃ rājācāryaṃ ānayensu śreṣṭhipramukho ca nigamo pi niryāsi sārthavāhapramukho vaṇijagrāmo niryāsi sarvāṇi cāṣṭādaśa śreṇī niryānsuḥ //
___adrākṣīd rājño amātyā pāriṣadyā naigamamahattarakā ca brāhmaṇā ca purohito ca rājācāryo brahmadattasya devīṃ padumāvatīṃ sarvālaṃkāravibhūṣitāṃ prāsādikāṃ darśanīyāṃ paramavarṇapuṣkalatayā samanvāgatāṃ / rājñā brahmadattena sārdhaṃ agnipradakṣiṇīṃ karoti / yatra yatra ca kramāṇi nikṣipati tatra tatra padmāni prādurbhavanti prāsādikāni darśanīyāni / dṛṣṭvā ca hṛṣṭā tuṣṭā harṣasaṃjātā rājānaṃ brahmadattam āmantrayensuḥ // nāsmābhiḥ mahārāja kadācit kasyacid edṛśī ṛddhī dṛṣṭā śrutā
Like what you read? Consider supporting this website: