Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.163

pṛcchanti // jānasi kathaṃ striyo prajāyantīti // dāni āha // na jānāmīti // dāni antaḥourikā āhaṃsuḥ // strīye prajāyamānīye akṣīṇi paṭṭakena badhyanti // dāni āha // mahyaṃ pi prajāyamānīye akṣīṇi paṭṭakena bandhetha // tasyā dāni yaṃ velaṃ prajāyiṣyatīti tato asyā akṣīṇi paṭṭakena baddhāni // dāni svau dārakau prajātā prāsādikā darśanīyā // tāsāṃ dāni etad abhūṣi // aputrā tāveyaṃ devī rājño brahmadattasya iṣṭā ca bahumatā ca āsi kiṃ punaḥ saputrā aputrasmiṃ rājakulasmiṃ / imāye dvau dārakā jātā tato adhimātraṃ rājño brahmadattasya priyā bhaviṣyatīti vayaṃ ca na samanvāhariṣyati // tāhi dāni antaḥpurikāhi te dārakā tapanasmiṃ cailakaṃ upastaritvā tatra prakṣiptāḥ // taṃ tapanaṃ svapihitaṃ subaddhaṃ kṛtvā rājakyena tāpanīyena tāpayitvā nadīye gaṃgāye prakṣiptā / padumāvatīye ca svakena garbhamalena mukhaṃ mrakṣitaṃ // dāni padumāvatī antaḥpurikāṃ pṛcchati kiṃ me jātan ti // tāhi pi antaḥpurikāhi duve ulbakāni karbhamalena pramrakṣayitvā padumāvatīye allīpitāni // imāni prajātāsi // dāni āha // muṃcatha etāni kiṃ eteṣāṃ kariṣyāmīti // rājā dāni brahmadatto pṛcchati // kiṃ devī prajātā ti // āhaṃsuḥ // mahārāja duve dārakā prajātā prāsādikā darśanīyā te ca naṃ jātamātrā tāye khāditā / kuto mahārāja brahmacārisya ṛṣisya apatyanti piśācī eṣā tvayā ānītā tvaṃ diṣṭyā jīvanto mukto // tāye piśācinīye mūlāto āgaccha paśyāhi tāṃ yadi asmākaṃ na śraddadhāsi // so dāni tāṃ devīṃ paśyanāya praviṣṭo paśyati ca padumāvatīṃ

Like what you read? Consider supporting this website: