Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.440

ca naigamajanapadehi ca ayaṃ paṇḍito ti kṛtvā rājye bhiṣikto sarvehi ṣaṣṭīhi nagarasahasrehi nigamajanapadehi rājāmatyehi kumārehi ca abhyarcito eṣaḥ rājā ti // evaṃ dāni kuśo kumāro rājyaṃ prāpto //
___so dāni rājā kuśo yaṃ kālaṃ rājyaṃ prāptaḥ tato mātaraṃ alindāṃ devīm abhivādayitvā satkṛtvā gurukṛtvā mānetvā pūjetvā evaṃ dāni rājā kuśo ciraṃ kālaṃ dharmeṇa rājyaṃ kārāpayitvā apareṇa kālena tāṃ devīm alindāṃ mātaraṃ vijñapeti ambe bhāryā me agramahiṣīm ānehi prāsādikāṃ darśanīyāṃ yasyā anyā strī sadṛśā na bhavet* // alindā devī āha // putra ko te pāpakasya rūpeṇa prāsādikāṃ darśanīyāṃ bhāryāṃ dāsyati / pāpikāṃ eva rūpeṇa bhāryāṃ ānayiṣyāmi te ullāsaṃ na kariṣyati // rājā kuśo āha // ambe yadi pāpikāṃ me bhāryāṃ ānayiṣyasi na tām ahaṃ pāpikāṃ bhāryāṃ pādena pāṇinā spṛśeyaṃ / prāsādikāṃ darśanīyāṃ me bhāryāṃ ānehi / na me ambe śrutaṃ dṛṣṭaṃ rājā pāpiko ti nāpi rājā pāpikāye striyāye sārdhaṃ abhiramati śobhanāṃ va me bhāryāṃ ambe ānehi // alindā devī āha // putra sukhaṃ jāyāpatikā anyonyasamalakṣaṇā saṃvasanti na cānyamanyaṃ abhimanyanti / kalyāṇarūpā bhāryā rūpeṇa patiṃ abhimanyati / kalyāṇarūpo patiḥ pāparūpāye bhāryāye abhimanyati // yādṛśā te putra bhāryā yogyā tādṛśān te bhāryāṃ ānayiṣyāmi pāpikāṃ rūpeṇa te putra nābhimanyiṣyati // rājā kuśo āha // ambe na me pāpikāye bhāryāye kāryaṃ / asadṛśāṃ me rūpeṇa bhāryām ānehi // alindā devī āha // putra ko te pāpakasya rūpeṇa kalyāṇarūpāṃ bhāryān dāsyati // kuśo rājā āha // ambe dūrāto me arthahiraṇyasuvarṇena vyayakarmeṇa kalyāṇarūpāṃ bhāryāṃ ānehi //

Like what you read? Consider supporting this website: