Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.439

nidhi / taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yaṃ pi tātena vuttaṃ yatra prabhaṃkarāditya astameti tatra nihito nidhi tti yatra ikṣvāku kālagato tatrāpi nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yaṃ tātena vuttaṃ yatra devā mahīyanti tatrāpi nihito nidhiḥ yatra rājñā ikṣvākunā paṃca kumāraśatā pariviṣāpitā tatrāpi nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānam utkhanāpitaṃ // evaṃ tena kuśena kumāreṇa tāni nidhānāni utkhanāpiyamānāni amātyā ca kumārā ca purohitā ca brāhmaṇarājācāryā ca bhaṭabalāgrā ca naigamajanapadā ca sarve kuśasya kumārasya tatra nidhāneṣu utkhanāpiyamāneṣu vismayam āpannā / aho kuśasya kumārasya mahābuddhi mahāmīmānsā yatra dāni rājño ikṣvākusya rājakule deśe deśe mahānidhānaṃ nihitaṃ taṃ sarvaṃ kuśena jñātaṃ sarvaṃ utkhanāpitaṃ / eṣo rājā bhaviṣyati //
___teṣāṃ dāni amātyānāṃ evaṃ bhavati / haiva tāvat kuśena kumāreṇa anyeṣāṃ sakāśāto śrutaṃ bhaviṣyati bhūyo bhūyo anyenārthena jijñāsema // te dāni kumārāṇāṃ amātyā jalpanti // kumārā yo yuṣmākaṃ sarvāṃ devān vanditvā prathamaṃ siṃhāsane upaviśiṣyati so rājā bhaviṣyati // te dāni ekūnapaṃcakumāraśatā nānāprakārāṇi yānāni abhiruhitvā śīghraṃ śīghraṃ tvaramānarūpā yena devakulā tena devavandakā pradhāvanti // so pi kuśo kumāro yena sarvasauvarṇaṃ abhiṣecanīyasiṃhāsanaṃ tenopasaṃkramitvā caturdiśaṃ devānāṃ aṃjaliṃ kṛtvā pūrvarājacittīkareṇa ca taṃ siṃhāsanaṃ pradakṣiṇīkṛtvā upaviṣṭaḥ // so hi kuśo kumārehi amātyehi bhaṭabalāgrehi

Like what you read? Consider supporting this website: