Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.441

___ dāni alindā devī amātyāṃ purohitāṃ śabdāpayitvā āmantrayati // bhavanto rājño kuśasya bhāryāṃ agramahiṣīṃ jānatha yādṛśā rājakule bahūnāṃ strīsahasrāṇāṃ agramahiṣī jyeṣṭhā bhaveyā // te dāni amātyā purohitā ca devīya pratiśrutvā samantato nagarajānapadeṣu brāhmaṇā ca dūtā ca visarjitā / gacchatha bhavanto yādṛśā iha kanyā rājño kuśasya ikṣvākuputrasya yogyā bhaveyā tādṛśīṃ kanyāṃ jānatha // te dāni brāhmaṇā ca dūtā ca ṣoḍaśa janapadān aṇvamānā śūraseneṣu janapadeṣu kaṇṇakubjaṃ nāma nagaraṃ tatra anuprāptā // tatra mahendrako nāma madrakarājā rājyaṃ kārayati / tasya sudarśanā nāma dhītā prāsādikā darśanīyā yasyā sarve jaṃbudvīpe rūpeṇa sadṛśā anyā kanyā nāsti // dāni rājadhītā mahatā rāja-ṛddhīye mahatā rājānubhāvena mahatā samudayena catughoṭaṃ aśvarathaṃ abhiruhitvā vayasyakāhi ca ceṭikāhi ca parivāritā udyānabhūmiṃ nirdhāvati / tehi brāhmaṇehi dūtehi ca dṛṣṭā / teṣāṃ dāni bhavati / iyaṃ rājakanyā suṣṭhu prāsādikā darśanīyā iyaṃ rājño kuśasya agramahiṣī yogyā // te dāni brāhmaṇā dūtā ca aparaṃ divasaṃ kalyato eva prāvariya nivāsayitvā ca rājakuladvāre sthitā / yaṃ kālaṃ rājā mahendrako darśanaśālāyāṃ upaviṣṭo te dāni brāhmaṇā dūtā ca rājño bhivādayitvā purataḥ sthitā // so dāni brāhmaṇo rājño mahendrakasya jayena vardhāpayitvā etad uvāca // mahārāja vārāṇasyāṃ kuśo nāma rājño ikṣvākusya putro so te sudarśanāṃ svadhītaraṃ bhāryārthāya vareti // so dāni kuśo rājā abhilakṣito yathā ṣaṣṭīnāṃ nagarasahasrāṇāṃ rājyaṃ kārayati // tasya mahendrakasya bhavati // anurūpa edṛśasya puruṣasya sambandho // so dāni rājā mahendrako taṃ brāhmaṇaṃ dūtāṃ ca jalpate //

Like what you read? Consider supporting this website: