Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.170

āha // ānehi ahaṃ gamiṣyāmi tvaṃ svayaṃ gacchāsi // dāni bhūyasyā mātrayā māyāṃ darśayati / āha // na hoti āryaputro gacchatu ahaṃ gamiṣyāmi // śreṣṭhiputro pi āha // na hi tvaṃ gaccha ahaṃ gamiṣyāmi // gaṇikā āha // yathā āryaputrasya abhiprāyo bhavatu ahaṃ gaccheya āryaputro // so dāni śreṣṭhiputro taṃ bhojanam ādāya prasthito // tāye dāni gaṇikāye ceṭī uktā // gaccha yadā eṣo śreṣṭhiputro ghātito bhavati tataḥ taṃ puruṣaṃ praticchannaṃ ānayāhi yathā na kocit paśyeyā yāva dāni sūryo astameti // sarvo janakāyo nivṛttaḥ te ca vadhyaghātāḥ śmaśānam anuprāptāḥ so ca śreṣṭhiputro taṃ bhojanam ādāya upagato / tena so bhojano tasya vadhyasya upanāmito / tehi dāni vadhyaghātehi taṃ śreṣṭhiputraṃ ghātetvā so aśvavāṇijako osṛṣṭaḥ //
___so dāni tāye ceṭikāye pracchannaṃ taṃ gaṇikākulaṃ praveśito // so dāni aśvavāṇijako tatmuhūrtake ucchāpito snāpito mahārahaṃ vastraṃ parihāpito mahārahe paryaṃke upaviśāpito gandhamālyaṃ ca upanāmitaṃ bhojanam upanāmitaṃ / paṃcahi kāmaguṇehi samarpitaḥ samagrībhūto // ubhau krīḍanti ramanti pravicārayanti // so dāni prathamako śreṣṭhiputro daśavarṣapraviṣṭo āsi / yadā ghātāpito tadāpi dve varṣāṇi sarvopakaraṇaṃ mātāpitṝṇāṃ sakāśāto ānīyati // so dāni aśvavāṇijako taṃ vartanaṃ tādṛśaṃ paśyiya śokasamarpito pāṇḍuvarṇo bhave / na bhuktaṃ pi yaṃ bhojanaṃ taṃ chaḍḍeti haivaṃ ahaṃ pi tathā eva haniṣyāmi yathā so purimako śreṣṭhiputro // dāni gaṇikā taṃ aśvavāṇijakaṃ pṛcchati // āryaputra ettako kālo

Like what you read? Consider supporting this website: