Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 2.171
yataḥ āryaputro iha praviṣṭo na ca te paśyāmi abhirataṃ na udagraṃ / kena te vaikalyaṃ kiṃ prārthayasi kasya vā te abhilāṣo taṃ labhiṣyasi / so dāni aśvavāṇijako āha // sā asmākaṃ nagarī takṣaśilā udyānopaśobhitā puṣkariṇīhi ca tatra ca abhīkṣṇaṃ jano udyānayātrāṃ nirdhāvati krīḍārthaṃ tāni codyānāni tāṃ ca udyānakrīḍāṃ dakakrīḍāni ca samanusmarāmi // gaṇikā āha // āryaputra ihāpi vārāṇasyāṃ udyānāni puṣkariṇyaś ca ārāmāni ca puṣpaphalopetāni ramaṇīyāni yadi āryaputrasya udyānagamane abhiprāyo nirdhāvāmi udyānabhūmiṃ krīḍārthaṃ // so āha // vāḍhaṃ virdhāvāmo ti //
___tāye dāni gaṇikāye anyatarā udyānabhūmī siktasaṃsṛṣṭā kārāpitā / taṃ aśvavāṇijakaṃ onaddhahayane prakṣipitvā khādyabhojyaṃ ca pānaṃ ca gandhamālyaṃ ca ādāya ceṭīhi puraskṛtā niṣkrāntā // tena dāni vajrasenena śreṣṭhiputreṇa sā gaṇikā uktā // etāṃ puṣkariṇīṃ pratisīrāhi prativeṭhāpehi viśvastā dakakrīḍāṃ krīḍiṣyāmaḥ na kocit paśyati // tasyā gaṇikāye bhavati // suṣṭu āryaputro jalpati tatra viśvastaṃ krīḍiṣyāmaḥ na ca naṃ kocit pratyabhijāniṣyati // tāye dāni gaṇikāye puṣkariṇī pratisīrāhi veṭhāpitā / te dāni udakakrīḍāye krīḍanti ramanti pravicārayanti ubhaye atṛtīyā // tasya dāni aśvavāṇijakasya bhavati / yadi ahaṃ adya na palāyāmi na bhūyaḥ śakyaṃ palāyituṃ // so dāni pānaṃ agre sthāpayitvā tāṃ gaṇikāṃ pāyeti yadā ca eṣā pramattā bhaved ahaṃ tadā śakyeyaṃ palāyituṃ // gaṇikā pi paśyati premnena paśyati māṃ āryaputro pāyetīti / sā dāni pibantī mattā
___tāye dāni gaṇikāye anyatarā udyānabhūmī siktasaṃsṛṣṭā kārāpitā / taṃ aśvavāṇijakaṃ onaddhahayane prakṣipitvā khādyabhojyaṃ ca pānaṃ ca gandhamālyaṃ ca ādāya ceṭīhi puraskṛtā niṣkrāntā // tena dāni vajrasenena śreṣṭhiputreṇa sā gaṇikā uktā // etāṃ puṣkariṇīṃ pratisīrāhi prativeṭhāpehi viśvastā dakakrīḍāṃ krīḍiṣyāmaḥ na kocit paśyati // tasyā gaṇikāye bhavati // suṣṭu āryaputro jalpati tatra viśvastaṃ krīḍiṣyāmaḥ na ca naṃ kocit pratyabhijāniṣyati // tāye dāni gaṇikāye puṣkariṇī pratisīrāhi veṭhāpitā / te dāni udakakrīḍāye krīḍanti ramanti pravicārayanti ubhaye atṛtīyā // tasya dāni aśvavāṇijakasya bhavati / yadi ahaṃ adya na palāyāmi na bhūyaḥ śakyaṃ palāyituṃ // so dāni pānaṃ agre sthāpayitvā tāṃ gaṇikāṃ pāyeti yadā ca eṣā pramattā bhaved ahaṃ tadā śakyeyaṃ palāyituṃ // gaṇikā pi paśyati premnena paśyati māṃ āryaputro pāyetīti / sā dāni pibantī mattā