Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.287

dānasaṃvibhāgaśīlo // tasya taṃ nagaraṃ vārāṇasī kāśijanapado ṛddho ca sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca // tasya dāni rājño hastināgo kṛtapuṇyo maheśākhyo mahātejo mahānubhāvo tasya tejānubhāvena vārāṇasī kāśījanapado nirītiko nirupadravo yenānyeṣām api grāmajanapadānāṃ sīmām ākramantenaiva nirītikā nirupadravā bhonti // kadācit* mithilāyāṃ videhanagare amanuṣyavyādhir utpanno bahūni prāṇisahasrāṇi anayavyasanam āpadyanti // te śṛṇvanti kāśīrājño hastināgo kṛtapuṇyo ca maheśākhyo ca mahātejo ca mahānubhāvo ca yasya grāmasya nagarasya sīmām ākramati nirītiko nirupadravo so grāmo nagaro bhavati // tena dāni vaidehakarājñā aparo brāhmaṇo ukto // gaccha vārāṇasīṃ so kāśirājā sarvaṃdado ca dānasaṃvibhāgaśīlo ca // tasya imāṃ prakṛtiṃ ārocehi taṃ ca hastināgaṃ yācehi // tena nāgena iha āgatena sarvo amanuṣyavyādhi praśamiṣyati // so brāhmaṇo rājño vacanaṃ śrutvā anupūrveṇa vārāṇasim anuprāpto // brāhmaṇo ca vārāṇasiṃ praviśati // ayaṃ ca kāśirājā vārāṇasīto bahir nagaraṃ niryāti mahatā rājānubhāvena mahatīye rāja-ṛddhīye taṃ ca hastināgaṃ sarvālaṃkāravibhūṣitaṃ hemajālasaṃcchannaṃ śirījvalantaṃ purato gacchati // tena brāhmaṇena so kāśirājā purataḥ sthitvā jayena vardhāpito // rājā taṃ brāhmaṇaṃ dṛṣṭvā sthito // kena te sti bho brāhmaṇa artho kin te dadāmi // brāhmaṇena taṃ mithilāyām amanuṣyaṃ upasargaṃ sarvaṃ kāśirājño ārocitaṃ // etaṃ mahārāja hastināgaṃ dehi mithilāyām anukampām upādāya // rājā sakṛpo parānugrahapravṛtto ca // tena taṃ hastināgaṃ tasya brahmaṇo yathālaṃkṛtaṃ dinnaṃ // dadāmi te brāhmaṇa nāgam imam alaṃkṛtaṃ hemajālena cchannaṃ rājārhaṃ rājabhogyaṃ udāraṃ

Like what you read? Consider supporting this website: