Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.286

ye āryadharmeṇa stuvanti buddhaṃ
upasthitā paricariyāye santo /
bahuśrutā tīrṇakāṃkṣā vimuktā
arhantamadhye rakṣito svastyayanaṃ tad āhuḥ //
annaṃ pānaṃ kāśikacandanaṃ ca
gandhaṃ ca mālyaṃ ca dadanti kāle /
prasannacittā śramaṇabrahmehi
grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ //
paiśunyaṃ mṛṣāvāda pareṣu dāraṃ
prāṇātipātaṃ ca tathaiva madyaṃ /
etaṃ prahāya svargatiṃ gamiṣyatha
grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ //
syāt khalu punar vo vāsiṣṭhāho evam asyāsyād anyo sa tena kālena tena samayena rakṣito nāma ṛṣi abhūṣi / na khalv eva draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so vāsiṣṭhā tena kālena tena smayena rakṣito nāma ṛṣi abhūṣi // anyo so tena kālena tena samayena kampille nagare brahmadatto nāma rājā abhūṣi // na khalv etad eva draṣṭavyaṃ // eṣo rājā śreṇiko bimbisāro tadā kampille nagare brahmadatto nāma rājā abhūṣi // tadāpi maye ṛṣibhūtena kampille sīmām ākramantenaiva sarve amanuṣyakā palānāḥ // etarahiṃ pi maye vaiśālīye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ //
___api ca na etarahiṃ yeva maye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ / anyadāpi maye sīmām ākramantenaiva amanuṣyakā palānāḥ //
___bhūtapūrvaṃ vāsiṣṭhāho atītam adhvānaṃ nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano susaṃgṛhītaparijano

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: