Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.288

sasārathiṃ / gacchahi yenakāmaṃ // syāt khalu punar vo vāsiṣṭhāho evam asyāsyā anyaḥ sa tena kālena tena samayena vārāṇasyāṃ rājā abhūṣi // na etad evaṃ draṣṭavyaṃ // eṣa rājā śreṇiko bimbisāro tena kālena tena samayena kāśirājā abhūṣi // syāt khalu punar vo vāsiṣṭhāho evam asyāsyā anyo so tena kālena tena samayena mithilāyāṃ rājā bhavati // na etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa siṃhasenāpatis tena kālena tena samayena rājā abhūṣi // anyo so brāhmaṇo bhavati / eṣo tomaro lecchaviḥ // anyo so hastināgo bhavati // na khalu punar evaṃ draṣṭavyaṃ // ahaṃ so tena kālena tena samayena rājño hastināgo abhūṣi // tadāpi maye hastinagabhūtena mithilāyāṃ sarve amanuṣyakāḥ palānāḥ // etarahiṃ pi maye vaiśālīye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ //
___api tu vāsiṣṭhāho na etarahim eva maye sīmām ākramantenaiva sarve amanuṣyakāḥ palānāḥ // anyadāpi ṛṣabhabhūtena sīmām ākramantenaiva sarve amanuṣyakāḥ palānāḥ //
___bhūtapūrvaṃ vāsiṣṭhāho atītam adhvānaṃ rājagṛhe nagare rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahābalavāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇamanuṣyañ ca bahujanamanuṣyam ca sukhitajanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasampannaṃ // tahiṃ amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi amanuṣyavyādhinā anayavyasanam āpadyanti // aṅgarājño ca ṛṣabho abhūṣi prāsādiko darśanīyo kṛtapuṇyo maheśākhyo // tasya tejānubhāvena sarvam aṅgaviṣayaṃ nirītikaṃ nirupadravaṃ // rājagṛhakā brāhmaṇagṛhapatikā śṛṇvanti // aṅgarājño īdṛśo ṛṣabho prāsādiko darśanīyo kṛtapuṇyo maheśākhyo / tasya tejānubhāvena sarvam aṃgaviṣayaṃ nirītikaṃ

Like what you read? Consider supporting this website: